SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रतिमातो धर्म श्रीप्रवचनपरीक्षा दर्शनश्रावका:-अविस्तसम्यग्दृष्टय इत्यर्थः, प्रतिमा-अर्हदिम्बानि, एष सर्वोऽपि भावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रसूति८ विश्रामे | सद्भावाद् , अत्र परः प्राह-ननु युक्तं तीर्थकरादीनां ज्ञानादिसंपत्समन्वितानां भावग्रामत्वं, ये पुनरसंविग्नास्तेषां कथमिव भावग्राम॥४७॥ त्वमिति चेत् अभावितमतीनां केषांचित्तद्दर्शनादपि सम्यक्त्वोत्पत्तेस्तेषामपि भावग्रामत्वमुपद्यते एवेति कृतं प्रसङ्गेन ॥४८॥ अथ हातीर्थकरपदं विशेषतो भावयति चरणकरणसंपन्ना परीसहपरायगा महाभागा। तित्थयरा भगवंतो भावेण उ एस गामविही ॥४९॥ एतदत्तिर्यथा चरणकरणसंपन्नाः परीपहपराजेतारो महाभागास्तीर्थकरा भगवन्तो दर्शनमात्रादेव भव्यानां सम्यग्दर्शनादिबोधिबीजप्रसूतिहेतवो भावग्रामतया प्रतिपत्तव्याः, एवं जिनादिष्वपि भावनीयं, एषः-सर्वोऽपि भावग्रामविधिर्मन्तव्यः ॥४९॥ अथ प्रतिमामधिकृत्य भावनामाहजा सम्मभाविआओ पडिमा इअरा न भावगामो उ । भावो जइ नत्थि तहिं नणु कारणकजउवयारो ॥५०॥ याः सम्यग्भाविता:-सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ता भावग्राम उच्यते, न इतराः-मिथ्यादृष्टिपरिगृहीताः, आह-सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्यास्ततो यदि ज्ञानादिरूपो भावः तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति', उच्यते, ता अपि दृष्ट्वा भव्यजीवस्यार्द्रकुमारादेरिव सम्यग्दर्शनाद्युदीयमानमुपलभ्यते ततः कारणे कार्योपचार इतिकृत्वा ता | अपि भावग्रामो भण्यन्ते ॥ अत्र परः प्राह एवं खु भावगामो निण्हगमाईवि जइ मई तुम्भं । एअमवच्चं को णु हु अग्विवरीओ वदिजाहि ॥१॥ AGHONGKONGKONGKONGKOROSजाव GHOUGHOROUGHOGIGHONG ॥४७॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy