________________
प्रतिमातो धर्म
श्रीप्रवचनपरीक्षा
दर्शनश्रावका:-अविस्तसम्यग्दृष्टय इत्यर्थः, प्रतिमा-अर्हदिम्बानि, एष सर्वोऽपि भावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रसूति८ विश्रामे | सद्भावाद् , अत्र परः प्राह-ननु युक्तं तीर्थकरादीनां ज्ञानादिसंपत्समन्वितानां भावग्रामत्वं, ये पुनरसंविग्नास्तेषां कथमिव भावग्राम॥४७॥
त्वमिति चेत् अभावितमतीनां केषांचित्तद्दर्शनादपि सम्यक्त्वोत्पत्तेस्तेषामपि भावग्रामत्वमुपद्यते एवेति कृतं प्रसङ्गेन ॥४८॥ अथ हातीर्थकरपदं विशेषतो भावयति
चरणकरणसंपन्ना परीसहपरायगा महाभागा। तित्थयरा भगवंतो भावेण उ एस गामविही ॥४९॥
एतदत्तिर्यथा चरणकरणसंपन्नाः परीपहपराजेतारो महाभागास्तीर्थकरा भगवन्तो दर्शनमात्रादेव भव्यानां सम्यग्दर्शनादिबोधिबीजप्रसूतिहेतवो भावग्रामतया प्रतिपत्तव्याः, एवं जिनादिष्वपि भावनीयं, एषः-सर्वोऽपि भावग्रामविधिर्मन्तव्यः ॥४९॥ अथ प्रतिमामधिकृत्य भावनामाहजा सम्मभाविआओ पडिमा इअरा न भावगामो उ । भावो जइ नत्थि तहिं नणु कारणकजउवयारो ॥५०॥
याः सम्यग्भाविता:-सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ता भावग्राम उच्यते, न इतराः-मिथ्यादृष्टिपरिगृहीताः, आह-सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्यास्ततो यदि ज्ञानादिरूपो भावः तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति', उच्यते, ता अपि दृष्ट्वा भव्यजीवस्यार्द्रकुमारादेरिव सम्यग्दर्शनाद्युदीयमानमुपलभ्यते ततः कारणे कार्योपचार इतिकृत्वा ता | अपि भावग्रामो भण्यन्ते ॥ अत्र परः प्राह
एवं खु भावगामो निण्हगमाईवि जइ मई तुम्भं । एअमवच्चं को णु हु अग्विवरीओ वदिजाहि ॥१॥
AGHONGKONGKONGKONGKOROSजाव
GHOUGHOROUGHOGIGHONG
॥४७॥