________________
श्रीप्रवचनपरीक्षा ८ विश्रामे 1136411
DIGIONGONGHOKHOIGOजान
जाणा विओ, ताहे संवेगमावण्णो भणेइ-संदिसह किमिआणि करेमि ?, भणइ - वद्धमाणसामिस्स पडिमं करेहि, तओ ते सम्मतबीअं होहित्ति, भणियं च-जो कारवेइ पडिमं जिणाण जिअरागदोसमोहाणं । पावइ अण्णभवे सुहजणणं धम्मवररयणं ॥ १ ॥ अण्णं च - " दारिदं दोहग्गं कुजाइकुसरी रक्कुमइकुगईओ | अवमाणरोअसोआ न हुंति जिणबिंगकारीणं ॥ २ ॥ ताहे महाहिमवंताओ गोसीसचंदणदारुं छेतूंण तत्थ पडिमं निव्वत्तेऊण कट्टसंपुडे छुभइ, पवहणं च पासह समुद्दमज्झे उप्पारण छम्मासे भमंतं, ताहे अणेण तं उप्पायं उवसामिउं संजत्तिआण सा खोडी दिण्णा, भणिआ य-देवाहिदेवस्स एत्थ पडिमा चिट्ठा, ता तस्स नामेण विहाडे अव्वा खोडी, एवंति पडिवजिअ गया वणिआ, उत्तिष्णा समुहं, पत्ता वीरभयं तत्थ उदायणो राया तावसभत्तो, दंसिआ खोडी, तस्स साहियं सुरखयणं, मिलिओ सरकूखमाहणाई पभूओ लोओ, रुद्दगोविंदा इनामेण वाहिंति परसुं, तहाहि - केह भणंति-वंभो चैव देवाहिदेवो, जओ सो चउम्मुंहो सव्वजयसिद्धिकारओ वेआणं च पणेआ, अण्णे विण्डुपहाणोति भणति, जओ सो चैव सव्वगओ लोगोवद्दवकारए अ दाणवे विणासेर, संहारकाले अ उअरगयं धारेइ, अवरे महेसरो उत्तमदेवोत्ति भणति, जओ सो चैव सिद्विसंहारकारओ अजोणिसंभवो तस्स चैव भागा बंभविष्हू, एमाइविगप्पणाहिं वाहिञ्जमाणो उप्फिडइ परसू, एत्थंतरंभि आगया तत्थ उदायणस्स रण्णो महादेवी चेडगरायधूआ समणोवासिआ पभावती, तीए काऊण पूअं भणियं - "गयरागदोसमोहो सव्वष्णू अठ्ठ पाडिहेरजुओ । देवाहिदेवरूवो अरिहा मे दंसणं देउ || १ || वाहाविओ परसू पडतस्सवि घायस्स विघडिआ खोडी, जाव दिट्ठा सव्वंगपडिपुण्णा अमिलाणमल्लदामालंकिआ वद्धमाणसामिपडिमा, अईव आनंदिआ पभावती, जाया जिणधम्मप्पभावणा, पढियं च तीए - सव्वण्णु सोमदंसण! अपुणब्भव ! भवियजणमणाणंद ! | जमचिंतामणि ! जगगुरू
DIG GOINGH OINGHS
श्रीजिनप्रतिमादि
सिद्धिः
॥१८५॥