________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१९॥
OGHOMGHOROROPOROROla
दिजन्मनि शाम्यन्तो-गायेनात्यर्थमासेवां कुर्वन्तः, तथा प्रवीयमानाः-मनोज्ञेन्द्रियार्थेषु पौनापुन्येनैकेन्द्रियद्वीन्द्रियादिका जाति प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः, यद्येवमविदितवेद्याः साम्प्रतेक्षिणो यद्याजन्मकृतरतयः इन्द्रियार्थेषु प्रलीनाः पौन:पुन्येन जन्मादिकृतसंधाना जन्तवस्ततः किं कर्त्तव्यमित्याह-'अहो इत्यादि, अहश्च रात्रिं च यतमान एव-यत्नवानेव मोक्षाध्वनि धीरः-परीपहोपसर्गाक्षोभ्यः सदा-सर्वकालमागतं-खीकृतं प्रज्ञानं-सदसद्विवेको यस्य स तथा प्रमत्तान् असंयतान् परतीर्थिकान् वा धर्माद्वहिर्व्यवस्थितान् पश्य, तांश्च तथाभृतान् दृष्ट्वा किं कुर्यादित्याह-"अप्पमत्ते" इत्यादि, अप्रमत्तः सन् निद्राविकथादि| प्रमादरहितोऽधिनिमिषोन्मेषादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून मोक्षाध्वनि वा, इतिः-अधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । सम्यक्त्वाध्ययने प्रथमोद्देशटीका समाप्ता॥ तथा "केआवंती लोअंसि समणा वा माहणा वा पुढो विवायं वयंति से दिलु चणे सुअंच णे मयं च णे विण्णायं च णे उड़े अहं तिरिसं दिसासु सव्वओ सुपडिलेहि च णे सव्वे पाणा सव्वे जीवा सब्वे | भूआ सव्वे सत्ता हंतव्वा अजावेअव्वा परिआवेअव्वा परिचित्तव्या उद्दवेअव्वा इत्थवि जाणह नत्थित्थ दोसो, अणायरिअवयणमेअं, तत्थ जे आयरिआ ते एवं वयासी से दुदिलं च मे दुस्सुअं च मे दुम्मयं च मे दुविण्णायं च उड़े अहं तिरि दिसासु सवओ दुप्पडिलेहि च भे जं गं तुम्भे एवं आइक्खह एवं भासह एवं पण्णवेह एवं परूवेह सव्वे पाणा ४ हंतव्वा इत्यादि यावद् वयं पुण एवमाइक्खामो इत्यादि यावत् न हंतव्वा' इत्यादि श्रीआ० सम्य० उ०२(८-१३४) एतद्वत्येकदेशो यथा
केआवंती'ति केचन लोके-मनुष्यलोके श्रमणाः-पाखण्डिका ब्राह्मणा-द्विजातयः पृथक् २ विरुद्धो वादो विवादः तं वदन्ति, एत-10 | दुक्तं भवतीत्यादि यावन्मतम्-अभिमतं युक्तियुक्तत्वादसाकमसत्तीर्थकराणां वा इत्यादि यावत् सर्वे प्राणाः सर्वे जीवाः सर्वे भूता
जनाGROUGHOUGHOROUGHOGIGHOIC
॥१९॥