________________
सूत्रानु
सारेण
भीप्रवचनपरीक्षा विश्रामे ॥१५॥
प्रतिमादिसिद्धिः
OHOROROrakookOMEHOSHO
| वेषधारकोऽतोऽन्यवृश्चिकदेवतावन्दननिषेथेऽर्हतामवि वंदनादिनियो या भूदितिकृत्वा नमवेत्वावधीत तथा श्राविकोदाहरण| मप्याह-"तए णं सा दोवती रायवरकण्णा जेणेव मञ्जपघरे तेणेव उवागच्छइ २ मजणघरं अणुपविसति २ हाया कयबलिकम्मा |कयकोअमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाई परिहिआ मजणघराओ पडिनिक्खमइ २ जेणेव जिणघरे तेणेब | उवागच्छइ २ जिपघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ २ एवं जहा मूरिआभोजिण| पडिमाओ अच्चेइ २ तहेव भाणिअव्वं जाव धूवं डहति २ वामं जाणुं अंचेति दाहिणं जाणुं धरणीअलंसि निहट्ट तिकखुत्तो मुद्धाणं
धरणीतलंसि निवेसेइ २ ईसिं पञ्चुण्णमति २ करयलजावकट्ठ एवं वयासी-नमोत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं, वंदइ णमailसई" इत्यादिज्ञाताधर्म सूत्रे, एतद्वत्येकदेशो यथा 'जिणपडिमाण अच्चणं करेइति एकस्यां वाचनायामेतावदेव दृश्यते,वाचना-14
न्तरे तु व्हाया जावसव्वालंकारविभूसिआ मजणधराओपडिनिक्खमइ २ जेणामेव जिणघरे तेणामेव उवागच्छइ २ जिणघरं अणुपविसति २ जिणपडिमाणं आलोए पणाम करेइ २ लोभहत्थयं परामुसइ २ एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ तहेव भाणि| अव्वं जाव धूवं डहेति" इह यावत्करणादर्थत इदं दृश्य-लोमहस्तकेन जिनप्रतिमाः प्रमार्टि, सुरभिणा गन्धोदकेन नपयति, गोशीपचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-प्रथितानामित्यर्थः गन्धानां-चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दपणाद्यष्टमङ्गलालेखनं च करोति, 'वाम जाणुं अंवेइ'त्ति उत्क्षिपतीत्यर्थः, दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयित्वेत्यर्थः “
तिखुत्तो मुद्धाणं धरणीतलंसि निवेसेइ" निवेशयतीत्यर्थः, ईसिं पञ्चुण्णमति २ करतलपरिग्गहिअं अंजलिं मत्थए कह एवं वयासी-नमोत्थु णं अरहताणं जाव संपत्ताणं, बंदति नमसति २
ASHLORORGROREARRORROUGHORSHA