SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ धीप्रवचन परीक्षा श्रीजिनमतिमादिसिद्धिः विश्रामे ॥१९५॥ भविष्यतीति पराशङ्कानिरासार्थमाह-'सुत्तत्थो खल्वि'त्यादि, सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिो। तइजो अ निरवसेसो एस विही होइ अणुओगे।॥॥"त्ति श्रीभगवत्यां भणितं,(१-९०*३-२४* १२-९४*)तत्रापि श० २५७०२, एतद्विधिस्तु माग् दर्शित इति बोध्यम् , अथ षडावश्यकान्तर्गतश्रावकमतिक्रमणसूत्रे साक्षादेव चैत्याराधनमुक्तं, तथाहि-"जावंति चेइआई उड्डे अ अहे अतिरिअलोए अ। सव्वाई ताई वंदे इह संतो तत्थ संताइ।।१।।"न्ति,चतुश्चत्वारिंशत्तमा गाथा,अत्र साक्षादेव जिनप्रतिमा भणिता तथापि तद्विशेषतोऽवगमनाथं तच्चूर्णिमाह-'एवं चउवीसाए जिणाण बंदणं काउं संपइ सम्मत्तविसुद्धिनिमित्तं तिलोअगयाणं सासयासासयाणं वंदणं भणइ-जावंति०, इत्थ लोगो तिविहो-उडलोगो अहोलोगो तिरिअलोगो, तत्थ उड्डलोगो सोहम्मीसाणाइआ | दुवालस देवलोगा हिद्विमहिछिमाइआ नव गेविजा विजयाईणि पंचाणुत्तरविमाणाणि, एएसुवि अविमाणाणि पत्तेअं-पत्तीसहावीसा पारस अ य चउरो सयसहस्सा । आरेण बंभलोआ विमाणसंखा भवे एसा ॥१॥ पंचास चत्त छच्चेव सहस्सा लंतसुक्कसहस्सारे। सयचउरो आणयपाणएसु तिबारणचुअओ ॥२॥ एगारसुत्तरं हिडिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरवि|माणा ॥शा सव्वग्गं-चुलसीइ सयसहस्सा सत्ताणउई भवे सहस्साई । तेवीसं च विमाणा विमाणसंखा भवे एसा ॥४॥ तहा अहोलोए मेरुस्स उत्तरदाहिणओ असुराइआ दस दस निकाया, तेसुवि भवणसंखासव्वग्गं-सत्तेव य कोडीओ हवंति बावत्तरी अ सयसहसा। जावंति विमाणाई सिद्धाययणाणि तावंति ॥५॥ तहा तिरिअलोगो समधरणिअलाओ उर्दू नव जोअणसयाई हिहावि | अहोगामेसु नव जोअणसयाई, एवं अहारस जोअणसयाई, एवं अठारससयजोअणप्पमाणो तिरिअलोगो, तत्थ जिनायतनानि'नंदीसरंमि बावमा जिणहरा सुरगिरीस तह असीई। कुंडलनगमणुसुत्तररूअगवलएसु चउचउरो ॥६॥ उसुआरेसुं चचारि असीइ | KOROHOROOOOOOOOOKS ॥१९॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy