________________
श्रीजिनप्रतिमादिसिद्धि
श्रीप्रवचन-10 सिरिउसम! करठिओ सिद्धत्तणु कुणइ ॥३॥ जगचिंतामणि जगह नाह जगगुरू जगरक्खण जगबंधव! जगसत्थवाह! जगभाववि
परीक्षा अक्खण! | अठ्ठावयसंठविअरूव कम्मकृविणासण! चउवीसवि जिणवर जयंतु अप्पडिहयसासण ॥ ४॥ तओ-सासयमउलमणतं ८ विश्राम
जम्मणजरमरणराअतममुक्कं । मह नाह ! मोक्खसोक्खं संपजउ तुह पभावेण ॥५॥ काऊण य पणिहाणं गंतूण उत्तरपुरच्छिमे दिसीभाए पुढविसिलापट्टए असोअवरपायवस्स अहे तं रयणि वासाए उवगओ । इओ अ सकस्स लोगपालो वेसमणोऽवि अहावयचेइअवंदओ आगओ, सो चेइआणि वंदित्ता गोअमसामि बंदइ, भयरपि धम्मं कहेइ, धम्मो अत्थो कामो पुरिसत्था तिमि हुंति लोगंमि।। धम्माउ जेण इअरे तम्हा धम्मो पहाणो उ ॥१॥धम्मोवि एत्थ सिज्झइ देवाण जईण भत्तिरागेण । तो तंमि चेव पढमं पयडिअव्वं विसेसेणं ।।२।। देवो पुण एत्थ सो चेव जो सम्बष्णू सव्वदंसी अठ्ठारसदोसेहि अ वजिओ, जओ भणिअं-अण्णाणकोहमयमाणलोहमायारईअरई अ। निद्दासोअअलिअवयण चोरिआ मच्छरभया य ॥१॥ पाणिवह पेमकीडा पसंगहासाइ जस्स एदोसा। अहा| रसवि पणछा नमामि देवाहिदेवं तं ॥२॥ एवंविहो अ भयवं तित्थयरो अरहंतो, तस्स येव भत्ती कायव्वा, सा य पूआवंदणाईहिं
हवइ, पूअंपि पुष्फामिसथुइपडिवत्तिमेएण चउन्विहंपि जहासत्तीए कुजा, जओ-"उत्तमगुणबहुमाणो पयमुत्तमसत्तमायामि । | उत्तमधम्मपसिद्धी पूआए जिणवरिंदाणं ॥१॥ वंदणंपि कायव्वं तिसंझं, तंपि अ विहिणा आगमभणिएणं, भणि च-"तिन्नि | निसीही तिनि अ पयाहिणा तिमि चेव य पणामा।तिविहा पूआ य तहा अवत्थतिअभावणं चेवे॥१॥" त्यादिश्रीउत्तरा टीकायां,
आदिशन्दाजकाचारणविद्याचारणादीनां परिग्रहः,तेस्तु नन्दीश्वरादिद्वीपे चैत्यानि नमस्कृतानि, एतच्च 'दुविहा चारणे'त्यादिना प्रागुक्तं |बोध्यं, मदनरेखाप्रभृतिश्राविकावर्गोऽपि बोध्यः, अथैवं सूत्रोक्तमपि नियुक्त्याद्यङ्गीकारेणेव सिद्धं यत्तद्रणितं, परं सूत्रानुयायि न
DIGROOMSHOUGHONOROUGHOROHOGA
OMGHOADHDIOHGROGHONGKONG
॥१९॥