________________
श्रीजिन
श्रीप्राचन परीक्षा ८ विश्रामे ॥१९६॥
प्रतिमादिसिद्धिः
ASHOOHORORakoke
| वक्रवारपव्यएसु तहा। वेअड़े सतरससयं तीसं वासहरसेलेसु ॥७॥ वीसं गयदंतेसुं दस जिणभवणाई कुरूनगरवरेसु । एवं च तिरि
अलोए अडवण्णा इंति सयचउरो ॥८। वंतरजोइसिआणं असंखसंखा जिणालया निच्चा। गामागरनगनगराइएसु कयगा बहू संति | ॥९॥ एवं च सासयासासयाई बंदामि चेइआइति । इत्थ पएसंमि ठिओ संतो तत्थऽस्सिए एस ॥१०॥ इति समस्तद्रव्याहद्वन्दनानिवेदकगाथासमासार्थः।।४४॥ इति श्रावकप्रतिक्रमणचूर्णी, अत्र कश्चिदेतच्छ्रावकातिक्रमणसूत्रं न गणधरकृतं, किंतु श्रावककृतं, तत्रापि 'तस्स धम्मस्से'त्यादि गाथादशकं केनचिदर्वाचीनेन प्रक्षिप्तमित्यादि ब्रूते, स चात्यन्तक्लिष्टकर्मोदयात् तीर्थकदादीनां महाशातनाकारी बोध्यः, यतो नहि काप्येतत्सूचकं प्रवचनवचनं, न वा अच्छिन्नपरम्परागतवृद्धवचनं केनचिच्छ्रतं, किंतु यस्य सूत्रादेः कर्ता नामग्राहं न ज्ञायते प्रवचने च सर्वसम्मतं तत्कर्ता श्रीसुधर्मखाम्येवेति वृद्धसंवादस्तथा विचारामृतसंग्रहे भणितमपि, तेन सम्यग्दृशामच्छिन्नपरम्परागतेनागमेन सर्वमपि जिनप्रतिमादिकं साध्वादितीर्थस्य सम्यगाराध्यत्वेन प्रतीतिविषयीभवतीति गाथायुग्मार्थः ॥ ४९-५० ।। अथ साधनाभावे साध्यस्थाप्यभाव इति व्यायाऽपि प्रतिमा सिद्ध्यतीति दर्शयितुमाहकज साहणसज्झं लोअपसिद्धति सुणिअ सिवमग्गे। णाणाइ तस्स साहणमिह पुत्थयपडिमपमुहंति ॥१५॥ ___ 'कार्य साधनसाध्यं यद्यत्कार्य तत्तत्सर्वमपि खखनियतकारणसाध्य, तजन्यमित्यर्थः, इति लौकिकप्रसिद्धं ज्ञात्वा 'शिवमार्गो' | मोक्षमार्गः ज्ञानदर्शनचारित्रादि, यदुक्तं-"ज्ञानदर्शनचारित्राणि मोक्षमार्ग" इति तत्त्वार्थे सूत्रकृदङ्गादौ च, तस्य ज्ञानादेः साधनंकारणमिह-जगति 'पुस्तकप्रतिमाप्रमुखं' पुस्तकप्रतिमारजोहरणादीनि, अत एव तद्विराधने च ज्ञानादिसंक्लेश एव, यदागमः-"तिविहे संकिले पं०, तं०-णाणसंकिलेसेरदसणसंकिलेसे चरित्तसंकिलेसे" इति श्रीस्थानाने तृतीयस्थानकस्य चतुर्थोद्देशके, एतद्वत्येक
TOHOUGHOUGHOUGHONGKONGKONGKONG