SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रतिमाया बलवत्ता भीप्रवचन- इव प्रतिमायामन्यथा प्रवर्तयितुमशक्त इति दर्शयतिपरीक्षा Iall नामजुओ सिद्धंतो नामागारेहिं होइ जिणपडिमा। तम्हा खलु सिद्धता जिणपडिमा होइ बलवंती ॥१९॥ ८ विश्रामे - सिद्धान्तो नामयुक्तो भवति 'समणस्स भगवओ महावीरस्से त्यादिरूपेण यन्महावीर इति नाम तेनैव युक्तः सिद्धान्तः स्यात् , ॥३३॥ oil सिद्धान्ते वस्तुवाचकशब्दानामेवोपलब्धेरित्यर्थः, जिनप्रतिमा तुरित्यध्याहार्यः जिनप्रतिमा तु नामाकाराभ्यां, युक्तेत्यत्रापि संब न्धनीयं भवति, तस्मात् खलु-निश्चितं सिद्धान्ताजिनप्रतिमा बलवती भवति, जिनप्रतिमाऽऽराधनशङ्कानिराकृतये इति सर्वत्रापि | योजनीयम् , अन्यथा वस्तुव्यवस्थाभङ्गप्रसङ्ग इतिगाथार्थः ॥१९॥ अथाकारमात्राधिक्येन बलवत्त्वं कथमित्याहजह वयणा वयणठिआ लिहिआगारेण वयणमिह बलवं । लिहिएण य लोविजह भासिअवयणंति जगवाओ।२०। यथा वदनस्थितात्-मुखमात्रस्थितात् मुखेनैवोच्चार्यमाणाद्वचनाल्लिखिताकारेण-अकारादिवर्णानां पुस्तकादौ लिप्या इह-जगति वचनं बलवद् , अत एव लिखितेन च भाषितवचनं लोप्यते इतिजगत्प्रवादः, अयं भावः-इयं श्रीऋषभजिनप्रतिमेयं च श्रीवीरस्येत्यादिरूपेण नामाङ्किता जिनप्रतिमा भवन्ति, तथा लाञ्छनवर्णाकृत्यादिसमन्विताश्च, न चैवं सिद्धान्तः, अत एव प्रतिमादर्शनात् सिद्धान्तवाक्यरचना भवति, न पुनः सिद्धान्तवाक्यात् प्रतिमाकृतिनिर्मापणमपि, तस्मादेव जम्बूद्वीपाद्याकृतिमत्पट्टकादीनां सार्थक्यमितिगाथार्थः ॥२०॥ अथानन्यगत्याऽपि लुम्पकमतोत्पत्तावाश्चर्य दर्शयति बलवंतबिंबलोवे बलवंतं कारणंपि कपिज्जं । तं खलु अच्छेराओ नन्नं सन्नीण मइविसओ ॥२१॥ बलवद्विम्बलोपे-प्रागुक्तवक्ष्यणाणयुच्या सिद्धान्तापेक्षया बलवत्या अपि जिनप्रतिमाया लोपे कारणमपि बलवत् कल्प्यं, KOONGKOOGHOUGHORS ॥३॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy