SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ६ विश्रामे ONSOON IGNO वितोद्दिष्टयावत्तीर्थसद्भावश्रीमत्तपोगणानुपमसौधानन्यस्तम्भोपममहामहोपाध्यायश्रीधर्मसागरोपज्ञा श्रीप्रवचनपरीक्षा ( द्वितीयो विभागः) अथोत्पत्तिकालक्रमेण प्राप्तं सार्द्धपौर्णिमीयकमाह अह सपुणिमीओ पुण्णिमपक्खाउ सुमतिसिंहाओ । छत्तीसुत्तरबारससएहिं जाओ अ विकमओ ॥ १ ॥ 'अथे 'ति स्तनिकानन्तरं सार्द्धपौर्णिमीयकः पूर्णिमापक्षात् सुमतिसिंहात् - सुमतिसिंहनान आचार्यात् विक्रमतः पट्त्रिंशदधिकद्वादशशतवर्षे गते १२३६ जातः - समुत्पन्नः, अत्र पूर्णिमापक्षाजात इत्यनेन निर्गतनिर्गतत्वमस्य सूचितं यतो बृहद्गच्छात् पूर्णिमा - पक्षो निर्गतस्ततोऽयमिति, सुमतिसिंहादित्यनेन सार्द्धपौर्णिमीयकपक्षस्य प्रथमाचार्यः प्रदर्शितः, उत्तरार्द्धन निर्गमकालोऽपीति गाथार्थः |||१|| अथ गाथासट्टकेन तन्निर्गमव्यतिकरं दिदर्शयिषुः प्रथमगाथामाह सिरिहेमचंदसूरी दूसमसमयंमि केवली वृत्तो । परसमयंमि पसिद्धो सिद्धो सद्दाइसत्थेसु ॥ २॥ तस्सुवएसा जीवाजीवाइ विसारओ दयापवरो । राया कुमारवालो जाओ परमारिहयरेहा ॥ ३ ॥ SINGINGH O सार्धपौर्णिमीयकः
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy