________________
श्रीप्रवचनपरीक्षा ६ विश्रामे
ONSOON IGNO
वितोद्दिष्टयावत्तीर्थसद्भावश्रीमत्तपोगणानुपमसौधानन्यस्तम्भोपममहामहोपाध्यायश्रीधर्मसागरोपज्ञा
श्रीप्रवचनपरीक्षा ( द्वितीयो विभागः)
अथोत्पत्तिकालक्रमेण प्राप्तं सार्द्धपौर्णिमीयकमाह
अह सपुणिमीओ पुण्णिमपक्खाउ सुमतिसिंहाओ । छत्तीसुत्तरबारससएहिं जाओ अ विकमओ ॥ १ ॥ 'अथे 'ति स्तनिकानन्तरं सार्द्धपौर्णिमीयकः पूर्णिमापक्षात् सुमतिसिंहात् - सुमतिसिंहनान आचार्यात् विक्रमतः पट्त्रिंशदधिकद्वादशशतवर्षे गते १२३६ जातः - समुत्पन्नः, अत्र पूर्णिमापक्षाजात इत्यनेन निर्गतनिर्गतत्वमस्य सूचितं यतो बृहद्गच्छात् पूर्णिमा - पक्षो निर्गतस्ततोऽयमिति, सुमतिसिंहादित्यनेन सार्द्धपौर्णिमीयकपक्षस्य प्रथमाचार्यः प्रदर्शितः, उत्तरार्द्धन निर्गमकालोऽपीति गाथार्थः |||१|| अथ गाथासट्टकेन तन्निर्गमव्यतिकरं दिदर्शयिषुः प्रथमगाथामाह
सिरिहेमचंदसूरी दूसमसमयंमि केवली वृत्तो । परसमयंमि पसिद्धो सिद्धो सद्दाइसत्थेसु ॥ २॥ तस्सुवएसा जीवाजीवाइ विसारओ दयापवरो । राया कुमारवालो जाओ परमारिहयरेहा ॥ ३ ॥
SINGINGH O
सार्धपौर्णिमीयकः