SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥११४॥ श्रावकसाध्वोरन्योन्यापेक्षा HOROOOOOOOOOOOOks दिसिद्धान्तः साक्षी, एवं भरतेन तथा कृतं श्रावकाणामुचितं नवेति संशये आधुनिका अपि तीर्थवर्तिन श्रावकास्तथा कुर्वाणा उपलभ्यन्तेऽतो युक्तमेव भरतस्यापीत्यन्योऽन्य सापेक्षतैव श्रेयस्करी, एवं चान्योऽन्य सापेक्षतायां सिद्धायामपि सिद्धान्ते विश्वासो न पुनः सिद्धान्तस्यापि साक्षिकेषु सिद्धान्तविधातृधर्मोपदेशमवाप्य श्रावककारितजैनप्रासादादिष्वपीति महामोहनीयकर्मविसलितमिति| गाथार्थः ॥१०२॥ अथ प्रतिमासिद्धान्तयोरधिकारिणोः श्रावकसाध्वोरप्यन्योऽन्य सापेक्षतामाह अणुण्णं पडिबंधो सवणपइछायणेगकजेसु। एवं तित्थपवित्ती अच्छिन्ना जाव दुप्पसहो ॥१.०३।। 'अन्योऽन्य' श्रावकाणां साधूनां च परस्परं प्रतिबन्धः-संबन्धः, अपेक्षेत्यर्थः, साधूनामपेक्षा श्रावकाणां, श्रावकाणां चापेक्षा साधूनामितिभावः, केषु?-'श्रवणप्रतिष्ठाद्यनेककार्येषु' श्रवणं च सिद्धान्तस्य, सिद्धान्तोक्तधर्मोपदेशश्रवणमित्यर्थः, प्रतिष्ठा च-जिनप्रतिमाप्रासादध्वजादीनां वासनिक्षेपादिपुरस्सरं मत्रादिन्यासः, यदुक्तं-"वासाक्षताः सूरिमन्त्रेणाभिमन्व्य पवित्रिताः। क्षिप्ता ध्वजेषु दण्डेषु, चैत्यबिम्बेषु सूरिभिः॥१॥" इत्यादि,ते श्रवणप्रतिष्ठे आदौ येषां तानि श्रवणप्रतिष्ठादीनि,एवंविधानि यान्यनेकानि-नानाप्रका| राणि कार्याणि तेषु, अयं भावः-पातर्गुरोः समीपे जैनवचनानि शृणोतीति श्रावक इतिव्युत्पत्यैव सिद्धान्तादिश्रवणे श्रावकस्यापि साधोरपेक्षा, तथा प्रतिष्ठायां स्वयं कारितानां जिनप्रतिमादीनां प्रतिष्ठाऽवश्यं कार्या, प्रतिष्ठामन्तरेण पूजाद्यनहत्वात , यदुक्तं-"निजेलं(च)सर इव, व्योमेव गतभास्करम् । अप्रतिष्ठं तथा बिम्ब, नैवमर्हति चारुताम् ।।१॥"इति, साच प्रतिष्ठा साधोरायत्तेति साधोरपेक्षा, तथा श्रावकस्याप्यपेक्षा त्वे-प्रतिष्ठायामपि नेत्रोन्मीलनवासनिक्षेपादि निरवद्यकृत्यं साध्वायत्तं, शेषं तु प्रतिमानिर्मापणादिवासाञ्जनादिसमानयनपर्यन्तं श्रावकायत्तम् ,अतः प्रतिष्ठोद्यतस्यापि साधोः श्रावकापेक्षा, एवं धर्मश्राव्यत्वेऽपि श्रावकापेक्षा साधो AtIOHOOHOOHOROMOO.GHOR ॥२१४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy