________________
सिद्धिः
श्रीप्रवचन
परीक्षा ९विश्राम ॥२३४॥
MOOGOOGHOUGHOGHON
|मातस्तनचुम्बनकल्पमितिगाथार्थः ॥१२॥ अथ पार्श्वस्थानादीनामप्युत्पत्तिखरूपमाह
साधुसचापासत्थाईणं चिअसंते तित्थंमि होह उप्पत्ती। जह संतंमि सरीरे मलाइणो नन्नहा हुंति ॥२॥ बा पाश्वेस्थादीनां 'चियति निश्चये तीर्थे सत्येवोत्पत्तिः, आदिशब्दात अवसोत्पत्रवादिनां परिग्रहः, तेन पाश्वेस्थादयः उत्सूत्र लावादिनच, तीर्थे विद्यमाने सर्वजनप्रतीते सत्येवोत्पत्तिर्भवति, दृष्टान्तमाह-'जह संतमित्ति यथा शरीरे सत्येव मलादयः-परिखेद-10 | संबद्धरजोजन्यो मलो मलविशेषः आदिशब्दात कृमिषट्पद्यादयो जीवस्वरूपाः कुष्ठज्वरभङ्गदरादयो ह्यजीवरूपाः भेषजादिना साध्या असाध्याश्चानेकप्रकाराः भवन्ति,नान्यथा.शरीराभावे न भवन्तीत्यर्थः,अयं भावः-शरीरकल्पं तीर्थ मलसदृशाः पावस्थादयो बोध्या, अत एव श्रीजगच्चन्द्रसूरिश्रीसोमसुन्दरसूरिश्रीआणन्दविमलमूरिप्रभृतयो गर्गाचार्यश्रीकालकाचार्यादिवत् मलमिव तीर्थवाधाकारिणं पार्श्वस्थादिसमुदायमपास्योगविहारं कृतवन्तः, यत्तु कश्चित-ते सूरयोऽपि समुदायसदृशा एवासन् ,परं तथाविध समु दायं तथाविधं च खाचारं परित्यज्यान्यत्र क्रियामाश्रिता इति ब्रूते तदसम्यग्, तथात्वे तीर्थोछेदापत्तेः, नहि तीथे संविनाचाय| विरहितं भवेत , न च तादृशसमुदाये वर्तमान आचार्यः कथं पञ्चाचारवान भवेदिति शनीयम् , अनुचितसमुदायवानपि सविनः सरिभवेदपि, यदागमः-"चत्तारि रुक्खा पं०, तं०-साले नाममेगे सालपरिवारे, साले नाममेगे एरंडपरिवारे,एरंडे नाममेगे सालपरिवारे, एरंडे नाममेगे एरंडपरिवारे ४, एवामेव चत्वारि आयरिआ पं०,०-साले नाममेगे सालपरिवारे ४, सालदुममज्झयारे जहिं सालो नाम होइ दुमराया । इअ सुंदरआयरिए सुंदरसीसे मुणेअब्वे ॥२॥ एरंडमझयारे जहिं सालो नाम होइ दुमराया। इस
॥२३४॥ सुंदरआयरिए मगुलसीसे मुणेअव्वे ॥२॥ सालस्स मज्झयारे एरंडे नाम होइ दुमराया । इअ मंगुलआयरिए सुंदरसीसे मुणेअन्वे
HGHOGHONOROGHOROUGHOUGHORI