SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ११ विश्रामे ॥२९२॥ DRANCHOGHOOHOUGHOUGHOUGHOUGHD त्वेनोक्ताऽपि निद्रा प्रमादो न भवति तीर्थकृदाज्ञावर्तिनामिति गाथार्थः ॥४३॥ अथ गाथात्रयेण पाशमते मूलोपदेशं दुपयितुं मिटाया प्रथमगाथया तदभिप्रायमाह प्रमादाजं पूआइऽवसाणे आरंभालोअणं पुढो भणि। कूवाहरणासंगइमुन्भाविअ भंतचित्तेणं ॥४४॥ प्रमादते |तं ता हविज सम्म खाए कूवंमि अवरकूवजलं । तिहाइनासहेऊ वुत्तं जइ हुन जिणसमए ॥४५॥ तन्नो कत्थवि भणि भणि पुण खणिअकूवसलिलेणं । सुहभागी सव्वजणो अप्पा अण्णोऽवि बहुजीवी॥४६॥ । यद्यारंभः पृथग् नालोच्यते तहि द्रव्यस्तवे कूपोदाहरणस्य संगतिर्न भवेदित्येवं भ्रांतचित्तेन पाशेन मुर्खजनेभ्यः कूपोदाहरणासंगतिमुद्भाव्य पूजाद्यवसाने आरंभालोचनं पृथक् भणितमिति पाशाशय इति गाथार्थः ॥४४॥ अथ पाशोक्तं यथालिंगिता| निष्टापादनतर्केण दूषयितुं गाथामाह-तत् पाशोक्तं 'ता' तर्हि सम्यग् भवेत् यदि खाते कूपेऽपरकूपजलं तृष्णाविनाशहेतुतया जिनसमये भणितं भवेत् , तत् खनिकर्मकर्तुः पुंस इति अर्थात् बोध्यं, अयं भावः-स्वयं खातकूपजलेन निजतृष्णाद्युपशांतिर्न | स्यात् , किंत्वपरकूपजलेनैवेति ययुक्तं स्यात् तर्हि पूजाद्यवसाने पाशकल्पितेर्यापथिकी सम्यग् स्यादिति व्याख्ययाऽनिष्टाऽपादनं कृतमिति गाथार्थः॥४५॥ अथ व्यतिरेकेण निगमनमाह-खनिकर्तुरपरकूपजलेन तृषाद्युपशान्ति न्येन जलेनेत्यादि क्वापि शास्त्रे न भणितं, प्रत्यक्षेण दृष्टे वस्तुनि शास्त्रस्याप्यप्रवृत्तेः, प्रत्यक्षप्रमाणस्य बलवत्त्वात् , भणितं पुनः खातकूपसलिलेनात्मा-खनिकर्ताऽन्योऽपि-तद्: व्यतिरिक्तोऽपि बहुजीवी-दीर्घायुः सर्वजनसुखभागीति, अयं भावः-पूजाकर्तुः कथंचित् कुसुमादिविराधना द्रव्यतो भवति तज्ज-15 ॥२९२॥ न्यं कर्माप्यल्पस्थितिकमल्पं च स्यात् , परं तादृशं कर्म पूजां कुर्वत एव तद्ध्यानजलेन प्राचीनाशुभकर्मसंतत्या सममेव विलयं DROOOOGHODOHOROHOROHI
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy