________________
श्रीप्रवचनपरीक्षा
संक्षेपविस्तराविरुद्धता
८ विश्रामे ॥२१॥
च काउं तहा य आयहिअठ्याए आयरिअहरिभद्देण जं तत्थ आयरिसे दिलु तं सव्वं समतीए साहिऊण लिहिअंति, अण्णेहिंपि सिद्धसेणदिवायरखुड़वाईजक्सेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तनेमिचंदजिणदासगणिखवगसच्चसिरिप्पमुहेहिं जुगप्पहाणसु| अहरेहिं बहु मण्णियमिणं"ति(१८) इत्यादिस्वरूपेण श्रीमहानिशीथतृतीयाध्ययने पूर्वाचार्यैरेतत्सूत्रस्य वर्णनं भणितं, न तथाऽन्यत्र श्रुते, अत एव विविष्टचारित्रगुणसमन्वितस्यापि गम्भीरप्रकृतेरपि प्रवचनपरमार्थवेदिनोऽपि शिष्यस्य मध्यरात्रौ वाचनायोग्यत्वात् श्रीमहानिशीथमिति नामापि, अथैवंविधेऽपि किंलक्षणे ?-'सर्वकुमतीनां' कुपाक्षिकाणां कुमतिः-कुश्रद्धानं तद्रूपा या वल्ली तस्या लवनं-छेदनं तस्मिन् वरकृपाण इव-प्रधानखड्ग इव वरकृपाणस्तस्मिन्नितिगाथार्थः ।। १५९ ॥ इत्यानन्दादीनामुपधानमिति तृतीयं द्वारं दार्शतं ॥ अथ संक्षेपविस्तरयोः नाममात्रेण सूचितासूचितयोश्च संगतिलक्षणं चतुर्थद्वारमाह|संखेवस्स विरोही न वित्थरो किंतु होइ अणुलोमो। जह पुचोदयपच्छिमअत्थमणाईण ण विरोहो॥१६॥
संक्षेपस्य विस्तरो विरोधी न भवेत् , किंत्वनुलोमः-अनुकूलः संवादको भवति, यथा पूर्वोदयपश्चिमास्तमनादीनामविरोध इत्यक्षरार्थः, भावार्थस्त्वयं-कुपाक्षिका हि कुतश्चिन्निमित्तात्तीर्थविषयकमनन्तानुबन्धिनं कषायमासाद्य तीर्थवाधकारिणं निजमतिविकल्पितं मार्ग प्ररूपयन्ति, पश्चाच्च तथाविधक्लिष्टकर्मोदयिमुग्धजनप्रत्यायनार्थ निजमतव्यवस्थास्थित्यनुसारेण विकल्पितार्थ सूत्रसम्मति दर्शयन्ति, अर्थविकल्पनं च प्रायः संक्षिप्तसूत्रस्य संभवति, तेन ते वाङ्मात्रेणापि प्रायः संक्षिप्तसूत्ररुचयः, संक्षिप्तसूत्रस्य च विस्तरवता सूत्रेण विरोधमुद्भाव्य यथारुच्येकतरत्परिहरन्ति,तत्रेदं वक्तव्यं-'सूत्रकाराणां विचित्रा गति'रिति न्यायात् क्वचित्सूत्रादौ नाममात्रेण सूचा क्वचित्किचिद्विस्तरः कचित्किचिद्विस्तरोक्तविचारसंयुक्तविस्तरः कचित्किचिद्विस्तरोक्तार्थ परित्यज्यैव विस्तरः क्वचिच्छास्त्रान्तरोक्तं
HOROGROOOOOHOROHOO
॥२१८॥