________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२०१॥
HONGHOSHO
यत एकेनापि पादन्यासेना संख्यात योजनकोटा कोटीर्व्यतिक्रामतश्चमरेन्द्रस्य कृतशरणोपयोगातिरिक्तस्थले चरमचरणन्यासस्याप्यसंभवः, कथमन्तरालवर्त्तिनस्तीर्थकरादयोऽपि शरणं भवेयुः ?, लोकेऽपि तथैव दृश्यमानत्वात् ननु शक्रेण 'नन्नत्थ अरिहंते वा अणगारे वा भाविअप्पणी' इत्येवोक्तं, न पुनः अरहंतचे आणि वेति तृतीयं पदं, तत्कथमिति चेदुच्यते, शक्रेणार्हदर्हच्चै त्ययोरभेदेनैव विवक्षणात् न चैतदयुक्तं 'धूत्रं दाऊण जिणवराण' मित्यागमवचनस्य संवादकत्वाद्, एवं चार्हचैत्यशब्देनार्हत्साधुव्यतिरिके वाच्ये सिद्धे जिनप्रतिमैवेति सिद्धं । अथ जीवाभिगमो यथा - ' तत्थ णं से उत्तरिल्ले अंजणपव्वए तस्स णं चउद्दिसिं चत्तारि णंदापुकरणीओ पं०, तं०- विजया वेजयंती जयंती अपराजिआ, सेसं तहेव जाब सिद्धाययणा, सव्वा चेइयघरवण्णणा णेअव्वा, तत्थ णं बहवे भवणवइवाणमंतरजोड़ सिअवेमाणिआ देवा चाउम्मासि पडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मणनिक्खमणणाणुप्पायपरिणिव्वाणमाइएस अ देवकजेसु देवसमुदसु देवसमितीसु अ देवसमवायसु अ देवपओअणेसु अ एगंतओ सहिआ समवायगया समाणा पमुदितपकी लिआ अठ्ठाहिआओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति" त्ति (१८४) श्रीजीवाभिगमसूत्रे अञ्जनगिरिपर्वतवर्णनाधिकारे, अत्र 'चेइअघरवण्णणा' इत्यत्र चैत्यगृहं - जिनप्रतिमागृहमेव, अर्हत्साधोस्तत्रासंभवात्, किंच-अत्र चातुर्मासिकसांवत्सरिकजिनजन्मादि दिवसेष्वञ्जनगिरिप्रभृतिष्वष्टाह्निकामहोत्सवं कुर्वाणाः प्रमुदिताः जिनप्रतिमापूजादिपरायणा भवनपत्यादयो देवास्तिष्ठन्तीत्यादिभणनेन भवनपत्यादयो देवा अपि सम्यग्दृष्टय एवोक्ता भवन्ति, मिथ्यादृशामुक्तदिवसेषु तथाविधानुष्ठानपरा - यणत्वासंभवाद्, एतेन मिथ्यादृशोऽपि देवा जिनप्रतिमां पूजयन्ति शक्रस्तवं च पठन्तीत्यादिप्रलपनेन मुग्धजनान् विप्रतारयन् लुम्पाको निरस्त एव बोध्यः, मिथ्यादृशोऽपि जिनप्रतिमां पूजयित्वा शक्रस्तवं पठन्तीति क्वाप्यागमेऽनुपलम्भात्, ननु बहूणं देवाणं
ONGKONGHONGHONGKONGHOKHORSHE
विमानपतेः सम्यग्दृष्टि
त्वं
॥२०१॥