________________
श्रीप्रवचनपरीक्षा ७ विश्रामे 112811
GIGIONSHONGKON
HONGKONGONDIY
साहूणमत्तं आराहण मंतदेवयाईणं । जं सङ्काणवि समए पडिसिद्धं जक्खनिस्साई ॥ १९ ॥ मत्रदेवतादीनामाराधनं साधूनामयुक्तं, यद् - यस्मात्समये - सिद्धान्ते अर्थाद्भगवत्यां श्राद्धानामपि - श्रावकाणामपि यक्षनिश्रादि-यक्षनागादिनिश्रया धर्मकरणं प्रतिषिद्धं, यदि श्रावका अपि यक्षादिनिश्रारहिता अर्हत्प्ररूपितं मार्ग सम्यगाराधयन्ति तर्हि कथं साधवस्तन्निश्रया धर्मं कुर्वन्तीतिभावात्मकः पूर्वपक्ष इतिगाथार्थः ॥ १९ ॥ अथ त्रिस्तुतिकस्य सिद्धान्तपरमार्थानमिज्ञत्वमाविष्कर्तुमुपहास्येनैव सिद्धान्तयति —
इअ चे किं तइअंगं पडिवकखं किंच सूरिहरिभद्दो । सिरिभद्दवाहुपमुहा अबुहा जं तेहिं तं भणिअं ॥ २० ॥ इति चेत् प्रागुक्तं यदि तर्हि तृतीयांगं - श्रीस्थानांगं किं प्रतिपक्षं - द्वेषि वर्त्तते येन तत्राराधनं भणितं, तथाहि "आयरिअउवज्झायाणं गणंसि पंच अतिसेसा पण्णत्ता, तं०-आयरिअउवज्झाए अंतो उवस्सगस्स पाए निग्गिज्झिअ २ पप्फोडेमाणे वा पमजेमाणे वा नातिकमंति १ आयरिअउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोहेमाणे वा णातिकमति २ आयरिअउवज्झाए पभू इच्छा विआवडिअं करेजा, इच्छा नो करेजा ३ आयरिअउवज्झाए अंतो उवस्सगस्स एगरायं दुरायं वा वसमाणेष्पाइकर्मति ४ आयरिअउवज्झाए बाहिं उवस्सगस्स एगरायं दुरायं वा वसमाणे णातिकमंति ५" श्रीस्थानांगे (४३८), वढूश्येकदेशो यथा - अन्तरुपाश्रये एका चासौ रात्रिश्चेत्येकरात्रं द्वयो राज्योः समाहारो द्विरात्रं तद्वा विद्यादिसाधनार्थमेकाक्येकान्ते वसन्नातिक्रामति, तत्र तस्य वक्ष्यमाणदोषासंभवाद्, अन्यस्य तु तद्भावादितिचतुर्थः, एवं पंचमोऽपीत्यादि” श्रीस्थानांगवृत्तौ, अत्र विद्यादिसाधनं भणितं, आदिशब्दात् मत्रादितदधिष्ठातृदेवादिग्रहः, एतत्सूत्रं तु त्रिस्तुतिकस्य तव मते भगवत्या सह विरोधि कथं
GHONGHOGY DONGHONGHOUSINGING
श्रुतदेवतादिस्तुति
॥१४॥