SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रतिमाया | बलवत्ता श्रीप्रवचन परीक्षा ८ विश्रामे ॥११८॥ च मत्तो लभ्यमिति वाक्यमात्रेण न काचिदप्यर्थसिद्धिर्भवति, किंतु शतमात्रस्यापि दानेनेत्यादियुक्तयः स्वयमभ्यूह्याः, तस्मात्सिद्धान्तापेक्षया प्रतिमा बलवती, प्रतिमातोऽपि तीथं बलवत् , यत उभयोरप्याधारस्तीर्थमेव, न पुनस्तीर्थस्याधारस्ते उभे, कालपरिहान्या | श्रुतपरिहानौ तीर्थस्य खण्डितत्वापत्तेः, आधारे नष्टे तद्गताधेयस्यावश्यं नाशात् , नहि घृतभाजने भन्ने घृतं तिष्ठतीति, न चैवमाधेयहानावाधारस्यापि परिहानिर्भविष्यतीति शङ्कनीयं, घृतहानावपि तद्भाजनस्य तादवस्थ्येनोपलम्भाद्, एतेन सिद्धान्तादस्माभिस्तीर्थ प्रवर्तितमिति ब्रुवाणा राकादिपाशपर्यन्ताः कुपाक्षिका निरस्ता एव बोध्याः, तीर्थमन्तरेण सिद्धान्तस्यैवासंभवात् , यतः सिद्धान्तः तीर्थधर्मः, स हि धर्मिणं विहाय न तिष्ठति, नहि धर्मो धर्मिणमतिरिच्य क्वचन केवलो विलोकित इतिवचनात् ,न वा धर्माद् धर्मिण उत्पत्तिः, किंतु धर्मिण एव धर्मा उत्पद्यन्ते, यदागमः-"दव्यप्पभवा य गुणा न गुणप्पभवाई दवाई"ति (७९२) श्रीआव० नियुक्ती, अत्र गुणा धर्मा इत्यादि,न चैकान्तेनैव जिनप्रतिमातस्तीर्थ बलवदेवेत्याह-विपरीतमपि क्वचित् कथंचिदपेक्षामधिकृत्य विपरीतमपि, तथाहि-I तीर्थेन तीर्थकरसकाशाद् ज्ञानादिलक्षणो मोक्षमार्गोऽवाप्तस्तेनावश्यं तीर्थकरपूजा कर्त्तव्या, अन्यथाऽऽस्तां धर्मव्यवहारो, लोकव्यवहारोऽपि विलुप्तः स्यात् , सा च पूजा साक्षात्पूज्यापेक्षया तत्प्रतिमायां परमभक्तिमूचिका, यथा धन्यास्ते ग्रामादयो यत्र भगवान् श्रीमहावीरो विहरति, धन्यास्ते नरा ये भगवन्तं पश्यन्तीत्यादिरूपेण ग्रामादीनामामेव स्तुतिर्भगवतः परमभक्तिमूचिका, न तथा धन्यस्त्वं यद् ग्रामादौ विहरसि जना वा त्वां पश्यंतीत्यादियुक्त्या प्रतिमा पूज्या,तीथं च पूजकमित्येवं पूज्यपूजकभावमधिकृत्य पूजकापेक्षया पूज्यं बलवदिति तीर्थादपि प्रतिमा बलवती, तथोपकृतिमधिकृत्यापि बलवत्त्वं, यथा पुण्यप्रकृत्यादिबन्धहेतुत्वेन सुलभबोधिजनकत्वेन च जिनप्रतिमा तीर्थस्य परमोपकी, न तथा तीर्थमपि जिनप्रतिमायाः किंचिदुपक, यथा चिन्तामण्यादयो मनु १८॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy