SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ G श्रीप्रवचन परीक्षा ८ विश्रामे ॥४३॥ खरूपं OSHOUGHOGHOHOROजान ___एवं जो पुत्थाओ लहिउं धम्मपि देइ उवएसं। सो मच्छिआसरूवो हंसीजणओ सयंजाओ ।।३८॥ . एवं सत्यपि यः पुस्तकाद्धर्म लब्ध्वा उपदेशं ददाति-धर्ममुपदिशति स 'मक्षिकास्वरूपः' मक्षिका-चतुरिन्द्रियजीवविशेषः सर्व| जनप्रतीतस्तादृशं स्वरूपं यस्यैवंविधः सन् 'हंसीजनको' हंसीति जनप्रसिद्धा पक्षिणीविशेषस्तस्या जनकः स्वयंजातः, एतावता पुस्तकादवाप्तधर्मो मक्षिकाकल्पः श्रुतधर्मा तु हंसीकल्प इत्यन्योऽन्यं जन्यजनकाभावो जगत्स्थितिसिद्धः, स एवाश्चर्यभूतः संपन्नः, न चैवमश्रुत्वाकेवल्यपि मक्षिकाकल्पः इति शङ्कनीयं, तस्य मया पुस्तकाद्धर्मोऽवाप्त इति वक्तृत्वाभावात् , तेनाश्रुत्वाकेवलिनो हि | (न)दृष्टान्तः, (किंतु) गम्भयइत्थीत्ति गाथायां (उक्तः) सुन्दरीसुरी दृष्टान्तो बोध्य इतिगाथार्थः॥३७॥ अथ पुस्तकधर्माणमतिप्रसड्रेन दूषयितुं गाथायुग्माहनणु जिणपडिमापुत्थयमजीवरूवाइं दोऽवि जायाई। पुत्थाओ जिणधम्मो लद्धो किं ते न पडिमाओ॥३८॥ तत्थवि किंचिनिमित्तं भणिअव्वं भणइ लुंपगो एवं । वाइअपुत्था अत्थोलब्भइ नजिणिदपडिमाओ॥३९॥ ननु भो लुम्पक! जिनप्रतिमा पुस्तकं चः समुच्चयार्थे गम्य इति द्वे अजीवरूपे जाते स्तः, पुस्तकाजिनधर्मो लब्धः किं तेत्वया न प्रतिमातः १, अजीवरूपे तव मते जिनेन्द्रप्रतिमा नाद्रियते तर्हि पुस्तकादप्यजीवात्कथं धर्मप्राप्तिः ?, यदि पुस्तकाद्धर्मप्राप्तिः |सुतरां जिनेन्द्रप्रतिमाया अपि, एवं प्रतिबन्यां सत्यामपि यदि पुस्तकाद्धर्मप्राप्तिः स्वीक्रियते न जिनप्रतिमायास्तत्रापि किंचिनिमित्तं भणितव्यं, किं कारणमिति वक्तव्यमित्युक्ते लुम्पको भणत्येवं-वाचितपुस्तकादर्थो लभ्यते न जिनेन्द्रप्रतिमात इत्युत्तरार्द्धन लुम्पकोत्त| रमितिगाथायुग्मार्थः ॥ ३८-३९॥ OOHOROUGHOUGHOUS ॥४३॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy