SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा मणमतिलेखनोपाश्रयप्रमार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे संपन्ने तवैव गलपादुका, द्वितीयेऽध्यक्ष पाप्रासादपूजा ८ विश्रामे बाधः, नधुत्तारादिषु षण्णामपि जीवानां विरोधनासंभवात् , "जत्थ जलं तत्थ वण"(जीवा० वृ० पत्रं ९५० ११४)मित्यागम॥७ ॥ वचनात् प्रतिक्रमणप्रतिलेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धत्वात् , एजनादिक्रियायुक्तस्यारम्भसमारम्भाद्यवश्यंभावात , यदागमः-"जाव णं एस जीवे एअइ वेअइ चलइ फंदइ इत्यादि यावदारम्भ वट्टह सारंभे वट्टई" (१२-१५२) इत्यादि, अथारम्भादि भवदपि निष्फलत्वान्न विवक्ष्यते इति तृतीयः पक्षश्चेदायातोऽसि खयमेवामदमिमतमागें, यतो वयमपीत्थमेव ब्रूमः-तीर्थकरोपदिष्टासु धर्मक्रियासु सन्नप्यारम्भो निष्फलत्वादकिश्चित्कर एव, अत एव श्रीभद्रबाहुखामिभिः श्रावकमार्गे संसारप्रतनुकरणे | कूपदृष्टान्तेन जिनपूजादिलक्षणो द्रव्यस्तवोऽभिहितः, यदुक्तं-"अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणु करणे दव्वत्थए कूवदिलुतो ॥१॥"त्ति (१९६ आव० भा०) श्री आ० नि। किंच-आस्तां धर्मकृत्येषु, सांसारिककर्मकृत्येष्वपि सातत्किमपि नास्ति यत्र किमपि व्ययादिर्न स्यात् , तस्मादायव्ययतुलनया स्वनिर्वाहहेतुरुद्धरितोडशो लाभ एवेतिधिया जगत्प्रवृत्ति निरवद्यैव दृश्यते, एवं धर्मप्रवृत्तिरपि, यदागमः-"तम्हा सव्वाणुण्णा सम्बनिसेहो य पवयणे नत्थि। आयं वयं तुलिजा लाहाकंखिन्य वाणिअओ ॥१॥"त्ति (उप० ३९२) नहि कोऽपि लोके लोकोत्तरे च मार्गे लुम्पकं विहाय सर्वथा व्ययाभावेनैव लाभा| काली दृष्टः श्रुतो वेत्यलमतिपल्लवेन, ननु भवद्भिरेव द्वितीयविश्रामे साधुक्रियानुकारित्वात्सामायिकादिक्रिया सुवर्णोपमया वर्णिता, प्रासादादिनिर्मापणादिकं रजतोपमयेति, अत्र तु रजतकल्पं सामायिकानुष्ठानं प्रासादादिनिर्मापणं च सुवर्णकल्पमिति वैपरीत्येन Fel प्रतिपादने प्रागुक्तवचनविरोधनिरोधः कथमितिचेदुच्यते, प्रवचने साधुधर्मः श्रावकधर्मश्चेति धर्मो द्विविधः प्रज्ञप्तः, तत्र साधुधर्म ॥७॥ पOHOROKOROID GOOHOUGROUGHORROPOROLOGRO
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy