SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ त्रिविधवादसम्यक्ता श्रीप्रवचन- द्रव्यस्तवस्यैव मुख्यतां दर्शयत्राहपरीक्षा तेणं सावयधम्मे पवरं जिणभवणपमुहनिम्मवणं । असदारंभपवत्ताण तत्तभव्वाण जलसाला ॥५७॥ १४विश्रामे तेन-प्रागुक्तयुक्तिदर्शनेन श्रावकधर्मे जिनभवनप्रमुखनिर्मापणं-जिनभवनप्रतिमाप्रतिष्ठादिविधापनं प्रवरं-श्रेष्ठमुत्तमं सामायि॥२९८॥ काद्यपेक्षया महाफलहेतुः, एतच्च राकामते विस्तरतः प्रपंचितं ततो बोध्यं, प्रासादादिनिर्मापणं असदारंभाः-गृहस्थत्वनिर्वाहहेतवो ये व्यापारास्तत्र ये आरंभास्तेऽसदारंभास्तेषु प्रवृत्तानां तप्तभव्यानां-सांसारिकव्यापारचित्तोत्पन्नतापानां जलशाला इवपानीयशाला इव, यथा पानीयशाला प्रपा सूर्यातपतप्तानां पिपासूनां सुखहेतुस्तथा संसारकृत्यतप्तानां भव्यानां धर्मापिपासूनां जिन| भवनादिकं पानीयशालाकल्पमिति गाथार्थः॥१७॥ अथ पाशविकल्पिता वादाः कीदृशा इत्याहHI एवं तिहावि वाया पासेण विगप्पिआ महापावा । जह ते सम्मावाया हवंति तह किंचि दंसेमि ॥१८॥ । एवं-प्रागुक्तप्रकारेण पाशेन विकल्पितास्त्रिधाऽपि वादा महापापा बोध्याः, अथ यथा ते सम्यग्वादा भवंति तथा किंचिल्लेशतो दर्शयामीति गाथार्थः ॥५८॥ अथाज्ञाविधिवादयोः पर्यायवाचित्वं नास्तीति दर्शयतिनाणा खलु विहिवाओ विहिवाओ नेव होइ आणत्ति । जइसद्दकज्जकारणपरूवणा होइ विहिवाए ॥१९॥ आज्ञा खलु-निश्चये विधिवादो न भवति, विधिवादोऽपि नैवाज्ञा भवति, अथ विधिवादः क इत्याह-'जइति यदिशब्दकार्यकारणभावप्ररूपणा विधिवादे भवति, वर्तमानकालप्रयोगे सप्तमी यात् यातां युस् यास् यातं यात यां याव याम ईत ईयातां ईरन ईथाम ईयाथां ईध्वं ईय ईवहि ईमहीत्यादिविभक्तयो भवंति अतीतानागतकालापेक्षया, विधिवादे तु यथासंभवं बस्तनीभवि GKOOHOROUGHOUGHOUGHOUGHS जानकाGHOGHOGHONGKONG ॥२९८॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy