________________
भीप्रवचनपरीक्षा ८ विश्रामे ॥२२८॥
KOHOROUGO
उपसंहारः
निर्जराहेतूनां सर्वेषामपि यथौचित्येन स्पृहणीयत्वादित्याद्यनेकयुक्तिमिर्लुम्पकस्य हितोपदेशोऽन्येषामपि दातव्यः,एतेन "देवगुरुसंघ कजें चुण्णिज्जा चक्कवट्टिसेण्णंपि। कुविओ मुणी महप्पा इमाइ लद्धीइ संपन्नो॥१॥"त्ति गाथां पुरस्कृत्य जैनप्रवचनं हीलयन लुम्पाको निरस्त इतिगाथार्थः ॥१७०॥ “इति सिंहावलोकनन्यायमूचितानि सप्तापि द्वाराणि दर्शतानि । अथ ग्रन्थोपसंहारमाह___ एवं कुवक्खकोसिअ० लुंपागो सत्तमो भणिओ०॥१७१।। नवहत्य० ॥१७२॥ इअ सासण० ॥१७३॥ . . नवरं सप्तमो लुम्पको भणित इतिगाथार्थः॥ अथ कस्मिन् संवत्सरे कसिंश्च गुरौ विद्यमाने प्रकृतप्रकरणे लुम्पाको भणित इत्याह ॥१७१-१७२।। अथैतत्प्रकरणकर्तृनामगर्भिताशिरभिधायिकां गाथामाह ॥१७३॥
इअ कुवाखकोसिअसहस्सकिरणमि पवयणपरिक्षावरनामंमि लुपगमयनिराकरणनामा अट्टमो
विस्सामो सम्मत्तो ॥
O GHONOK
HOUGHOUGROUGHOROOOK
इति श्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरविरचिते. कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि
लुम्पकमतनिराकरणनामा अष्टमो विश्रामो व्याख्यातः।
॥२२॥