________________
श्रीप्रवचन
परीक्षा
पुस्तकतीर्थाभाव:
८ विश्रामे ॥१३२॥
जाGHOUGHOUGHOUGHOTO.CO
खमत्या-निजमतिकल्पनया स्वमतस्थितिहेतुबुद्ध्येत्यर्थः, इतिगाथार्थः ॥१३४॥ अथ सोऽपि कीदृश इत्याह
सो अ अदत्तो पुत्था लद्धो मुद्धाण नामसिद्धंतो। तेणं तित्थुद्धारो घिद्धी अण्णाणविण्णाणं ॥१३॥ | सच-प्रागुक्तखरूपोऽप्यदत्तः-न केनापि गुरुणा दत्तः, पुस्तकाल्लब्धः, अत एव मुग्धानां-मूर्खाणां लुम्पकमतवासितानां नाम| सिद्धान्तो-नाममात्रेण सिद्धान्तो, न पारमार्थिकः, तेन-सिद्धान्तेन तीर्थोद्धारः, लुम्पका वदन्ति-अस्माभिः पुस्तकात्सिद्धान्तं लब्ध्वा
तीर्थोद्धारो-व्युच्छिन्नमपि तीर्थमुद्धृतमिति, धिर धिग्-इति भृशं खेदसूचकतिरस्कारवचनमज्ञानविज्ञानम्-अभिनिवेशमिथ्यात्वदृषि| तमतिविज्ञानम्-अहो जैनतीर्थमेतादृशं सुलभं यत्केवलिनाऽपि प्रादुष्कर्तुमशक्यमपि लुम्पकेन पुस्तकमात्रादुद्धृतम् , एवमन्येऽपि | पुस्तकवादिनो बोध्या इतिगाथार्थः ॥१३५।। अथ प्रागुक्तं लुम्पकसिद्धान्तं दूपयितुमाह
संपइ परंपरागमनामेणं तित्थनाहसिद्धंतो । नवि पुत्थयसिद्धंतो कत्थवि सुणिओऽवि केणावि ॥१.३६॥ या संप्रति-वर्तमानकाले श्रीप्रभवस्वामिन आरभ्य दुष्प्रसहसूरिं यावत् परम्परागमनाम्ना तीर्थनाथसिद्धान्तो-जिनेन्द्रभाषितार्थमूलकः | | सिद्धान्तो वर्तते, नापि पुस्तकसिद्धान्तोऽपि केनापि श्रुतोऽपि, अयं भावः-"अहवा तिविहे आगमे पं०, तं०-अत्तागमे अणंतरागमे परंपराग"त्ति श्रीअनुयोगद्वारसूत्रं, तत्रात्मागमानन्तरागमौ जम्बूस्खाम्यन्तौ, परम्परागमस्तु तीर्थ यावद्वते, परं पुस्तकागमस्तु क्वाप्यागमे केनापि श्रुतोऽपि नास्ति, अन्यथा आगमश्चतुर्दा वक्तव्यो भवेत् , स च नोक्त इति गाथार्थः ।।१३६।। अथ
पुस्तकागमातीर्थप्रवर्त्तनेऽतिप्रसङ्गमाहallजइ पुत्थयाउ तित्थं पवहए किं न कुसुममिव रूक्खा । दोवि समा सीसाणं दिक्खावायणपरिक्खासु॥१३७॥
SHOROMOHATKANDE STONKOROO
12