________________
GHOSHOUGHOU
श्रीप्रवचन- अथ श्रुतधर्मेण पुरुषेणान्येषामपि धर्मः श्राव्यो नान्येनेत्यत्र दृष्टान्तमाहपरीक्षा व गब्भयइत्थी गन्भं धरेइ नन्नावि सुंदरीव सुरी। थणपाणं जीइ कयं सा सावचंपि कारिजा ॥३५॥ ८ विश्रामे
- 'गर्भजस्त्री या स्वयं गर्भे उत्पन्ना सा गर्भजस्त्री गर्भ धरति, कुत्सितापि मानुषी तिर्यञ्ची वा गर्भ धरति, नान्यापि अगर्भजापि, ॥४१॥
वा इवार्थे, इव-यथा सुन्दरी-मनोज्ञा सुरी-देवाङ्गना, अपिगम्यः, सुन्दर्यपि देवाङ्गना यथा गर्भ न धरति, खयं गर्भेऽनुत्पन्नत्वादित्यर्थः, पुनरपि दृष्टान्तमाह-'थणपाणं'ति यया स्त्रिया स्तन्यपानं-निजमातस्तन्यपयःपानं कृतं स्यात् सा खापत्यमपि-निजपुत्रपुत्रीलक्षणमपि कारयति, स्तन्यपानमित्यत्रापि संबध्यते, न पुनरन्यापि यथा पक्षिणी, तया च वयं निजमातुः स्तन्यपयःपानं कृतं नास्त्यतः खापत्यमपि न कारयतीतिगाथार्थः ॥३५॥ अथ दान्तिकयोजनामाह
एवमणाइपवाहप्पडिओ जिणभासिओ हु सुअधम्मो। जो सउवएसविसओ नन्नोत्ति अ सासई मेरा ॥३६॥ ___एवं' प्रागुक्तदृष्टान्ताभ्यामनादिप्रवाहपतितः-अनादिपरम्परामार्गगतो यो जिनभाषितो-हुरेवार्थे जिनभाषित एव धर्मों दुर्गतिपतत्प्राणिधरणसमर्थः सदुपदेशविषयः-परेभ्य उपदेशनीयो, नान्योऽश्रुतधर्मोऽपि, चोऽप्यर्थे, इयं शाश्वती मर्यादा-जगत्स्थितिर्बलीयसापि लवयितुमशक्या, न चेयं मर्यादा जैनधर्मातिरिक्तधर्मेऽपि शङ्कनीया, जैनप्रवचनातिरिक्तानां सर्वेषामपि नाममात्रेण धर्मत्वेऽपि वस्तुगत्या न धर्मत्वं, किंत्वधर्मत्वमेव, अधर्मस्तु जीवमात्र प्रत्युपदेशमन्तरेणाप्यनादिप्रवाहपतितः वयंसिद्ध | एव, यथा लुम्पकलेखकस्य जिनप्रतिमोत्थापनादिलक्षणो ह्यधर्म उपदेशमन्तरेणापि खयं सिद्धः, एवमन्येषामपि कुपाक्षिकाणां मार्गा| उपदेशमन्तरेणैव सिद्धाः, या तु तदनुजानां तथाविधोपदेशापेक्षा सा ह्यकिञ्चित्कर्येव, यतो यदि लुम्पकमतीयानामेतदुन्मार्ग
G HOROUGHE