________________
भीप्रवचनपरीक्षा विश्रामे ॥१६९॥
HOTORORORORROORO
ल्लेणं दारेणं अणुपविसइ २ जेणेव देवच्छंदए तेणेव उवागच्छइ २ आलोए जिणपडिमाणं पणामं करेइ २ चा लोमहत्थयं गिण्हति श्रीजिनप्र२ जिणपडिमाणं लोमहत्थएणं पमजति २ त्ता सुरभिणा गंधोदएण हाणेति २ दिवाए सुरभीए गंधकासाईए गायाइं लूहति २
तिमापूजात्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपति २ ता जिणपडिमाणं अहयाई सेआई दिव्वाइं देवदूमजुअलाई निअंसेइ २ अग्गेहिं
दिसिद्धिः वरेहिं गंधेहिं मल्लंहिं अच्चेति २ ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णाहणं आभरणारुहणं करेति २ ता अच्छेहिं | सण्हेहि सेतेहिं रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरओ अष्टमंगलाई आलिहिता करग्गग्गहितकरतलपन्भविप्पमुक्केण | दसवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति २ ता चंदप्पभवयरवेरुलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरु|पवरकुंदुरुकतुरुकधूवगंधुत्तमाणुविद्धं धृमवट्टि विणिम्मुअंतं वेरुलिअमयं धूवकडच्छुअं पग्गहेत्तु पयत्तेणं धूवं दाऊण जिणवराणं | असयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुतेहिं संथुणइ २ ता सतह पयाई ओसरइ २त्ता वामं जाणुं अंचेइ २ त्ता | दाहिणं जाणुं धरणियलंसि निवेसेइ २ ता तिखुत्तो मुद्धाणं धरणितलंसि नमेइ २ ताईसिं पञ्चुण्णमति २ त्ता कडगतुडिअर्थमियाओ | भुआओ पडिसाहरति २ करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थुणं अरहंताणं भगवंताणं
जावसिद्धिगइणामधेयं ठाणं संपत्ताणंतिकट्ट वंदति नमंसति २ त्ता' इत्यादि श्रीजीवाभिगमे, एतद्वत्तिर्यथा-एवं विधेन चतुर्विधेन o माल्येन कल्पवृक्षमिवात्मानमलतविभूषितं करोति, कृत्वा च परिपूर्णालङ्कारः सिंहासनादम्युत्तिष्ठति, अभ्युत्थायालङ्कारसभातः
पूर्वेण द्वारेण निर्गत्य यत्रैव व्यवसायसमा तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सनिषण्णः, 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्थाभियोग्याः पुस्तकरत्नमुपनयन्ति, 'तए णमित्यादि ततः स विजयो देवः पुस्तकरत्नं गृह्णाति, गृहीत्वा ll ॥१६९॥