________________
श्रुतदेवता
दिस्तुति
सिद्धिः
श्रीप्रवचन- हितवान् , तत्पदृव्यतिकरस्त्वेवं-सं० १५३३ वर्षे क्वचिच्च सं०१५३१वर्षे शिवपुरीपार्वेरघट्टपाटकवास्तव्यः प्राग्वाटज्ञातीयो भाणपरीक्षा
कनामा वणिग् खयमेव वेषं गृहीतवान् ?, भाणकेन च स्रस्तरिकसा० तोलाख्यस्य भ्राता सा० मादाख्यः प्रवाजितः, अन्येऽपि ८ विश्रामे
हृदयशून्याः चूनाप्रभृतयो वेषधरा वेषधारिण्यश्च प्रवाजिताः, परं पट्टधरस्तु मादाख्यो जातः२ पूनाख्येन लोढागोत्रसंबंध्योकेशज्ञा॥३०॥
तीयो भीमाख्यः प्रवाजितः, स च ऋषिमादाख्यस्य पट्टधरः ३ ऋषिमादाख्येन भृताख्यः प्रवाजितः, स च ऋषिभीमाख्यस्य पट्टधरः ४ उत्तरस्यां दिशि नराउदग्रामवास्तव्यः सूराणागोत्रसंबन्धीओकेशज्ञातीयो मांडरसाही सा. जगमालनामा भीमर्षिणा | प्रवाजितो भूतर्षेः पट्टधरः ५ ततश्च वैद्यगोत्रसंबध्योकेशज्ञातीयो रूपाख्यः पत्तने सं० १५६८ वर्षे खयमेव भाणकवद्वेषं परिहि
तवान् , तथा जगमालर्षिपार्श्वे सूराणागोत्रोकेशज्ञातीयो रूपचंद्राख्यो नागपुरे सं० १५८० वर्षे भाणकवत्वयं प्रव्रज्य स्वयमेव | नागपुरीयलुम्पकमूलं संपन्नः, तस्य च सं० १५८४ वर्षे नागपुरीयलुम्पक इति ख्यातिः, तन्निदानं त्वेवं-नागपुरीयरूपचंद्रर्षिसंबसन्धिभिर्नियतादिप्ररूपणा काचपिच्यव्यपदेशेन मेदे जातेऽयं गूर्जरत्रीयरूपर्षिस्तदपत्यानां च गूर्जरत्रीयलुम्पका इति ख्यातिः संपन्ना, | तद्वशादितरेषां नागपुरीया इति ख्यातिः, यथा पूर्णिमापक्षप्रवृत्तौ तदितराणां चातुर्दशीयका इति ख्यातिः,ततश्च गुर्जरत्रीयरूपर्षिण । | सूरतमं(ब)दिरे सं० १.७८ वर्षे उकेशज्ञातीयाय जीवाख्याय प्रव्रज्या दत्ता, स च तत्पट्टधरः सन् भाणकापेक्षयाऽष्टमो भवति, रूपय॑पेक्षया तु द्वितीयः, न च तस्य भाणकापेक्षा न युक्तेति शङ्कनीयं, तस्य निश्रयैव स्वयं वेषपरिधानात् ,निश्रामन्तरेणापि परिहितवेषो भाणकाख्योऽमीषां मूलाचार्यः संपन्नस्तर्हि निश्रया वेषपरिधानेन पट्टधरभवने किमाश्चर्यमितिबोध्यं, वस्तुगत्या तु भाणकस्याछिन्नसंतानभूता गूर्जरत्रीया, नागपुरीयास्तु रूपचन्द्ररेवेति तात्पर्य, जीवर्षिणापि देवपत्तनवास्तव्यो केशवसिंगाख्यः सं.
GOOKGROGROAGROOOK
HONOHOLOHOOHOROHONGKONGKON
॥३०॥