SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवता दिस्तुति सिद्धिः श्रीप्रवचन- हितवान् , तत्पदृव्यतिकरस्त्वेवं-सं० १५३३ वर्षे क्वचिच्च सं०१५३१वर्षे शिवपुरीपार्वेरघट्टपाटकवास्तव्यः प्राग्वाटज्ञातीयो भाणपरीक्षा कनामा वणिग् खयमेव वेषं गृहीतवान् ?, भाणकेन च स्रस्तरिकसा० तोलाख्यस्य भ्राता सा० मादाख्यः प्रवाजितः, अन्येऽपि ८ विश्रामे हृदयशून्याः चूनाप्रभृतयो वेषधरा वेषधारिण्यश्च प्रवाजिताः, परं पट्टधरस्तु मादाख्यो जातः२ पूनाख्येन लोढागोत्रसंबंध्योकेशज्ञा॥३०॥ तीयो भीमाख्यः प्रवाजितः, स च ऋषिमादाख्यस्य पट्टधरः ३ ऋषिमादाख्येन भृताख्यः प्रवाजितः, स च ऋषिभीमाख्यस्य पट्टधरः ४ उत्तरस्यां दिशि नराउदग्रामवास्तव्यः सूराणागोत्रसंबन्धीओकेशज्ञातीयो मांडरसाही सा. जगमालनामा भीमर्षिणा | प्रवाजितो भूतर्षेः पट्टधरः ५ ततश्च वैद्यगोत्रसंबध्योकेशज्ञातीयो रूपाख्यः पत्तने सं० १५६८ वर्षे खयमेव भाणकवद्वेषं परिहि तवान् , तथा जगमालर्षिपार्श्वे सूराणागोत्रोकेशज्ञातीयो रूपचंद्राख्यो नागपुरे सं० १५८० वर्षे भाणकवत्वयं प्रव्रज्य स्वयमेव | नागपुरीयलुम्पकमूलं संपन्नः, तस्य च सं० १५८४ वर्षे नागपुरीयलुम्पक इति ख्यातिः, तन्निदानं त्वेवं-नागपुरीयरूपचंद्रर्षिसंबसन्धिभिर्नियतादिप्ररूपणा काचपिच्यव्यपदेशेन मेदे जातेऽयं गूर्जरत्रीयरूपर्षिस्तदपत्यानां च गूर्जरत्रीयलुम्पका इति ख्यातिः संपन्ना, | तद्वशादितरेषां नागपुरीया इति ख्यातिः, यथा पूर्णिमापक्षप्रवृत्तौ तदितराणां चातुर्दशीयका इति ख्यातिः,ततश्च गुर्जरत्रीयरूपर्षिण । | सूरतमं(ब)दिरे सं० १.७८ वर्षे उकेशज्ञातीयाय जीवाख्याय प्रव्रज्या दत्ता, स च तत्पट्टधरः सन् भाणकापेक्षयाऽष्टमो भवति, रूपय॑पेक्षया तु द्वितीयः, न च तस्य भाणकापेक्षा न युक्तेति शङ्कनीयं, तस्य निश्रयैव स्वयं वेषपरिधानात् ,निश्रामन्तरेणापि परिहितवेषो भाणकाख्योऽमीषां मूलाचार्यः संपन्नस्तर्हि निश्रया वेषपरिधानेन पट्टधरभवने किमाश्चर्यमितिबोध्यं, वस्तुगत्या तु भाणकस्याछिन्नसंतानभूता गूर्जरत्रीया, नागपुरीयास्तु रूपचन्द्ररेवेति तात्पर्य, जीवर्षिणापि देवपत्तनवास्तव्यो केशवसिंगाख्यः सं. GOOKGROGROAGROOOK HONOHOLOHOOHOROHONGKONGKON ॥३०॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy