SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ धर्मनिरास श्रीप्रवचन- जइ जगठिईवि एसा जुत्ता एआरिसं जया कुमयं । उप्पज्जइ एआरिसवायणपमुहेहिं संजुत्तं ॥४३॥ परीक्षा यदि जगत्स्थितिरप्येषा यल्लुंपकमते तथा वाचनशक्तिरर्थकरणशक्तिश्चेति सा युक्ता यदैतादृशं कुमतमुत्पद्यते तदैतादृशवचन८विश्रामेा प्रमुखैः संयुक्तमेवोत्पद्यते, अयं भावः-यदा कदाचित्तथाविधलोकानामशुभकर्मोदयादनन्तेनापि कालेनैतादृशं कुमतमुत्पद्यते तदा ॥४ ॥ लुम्पकवद्वाचनशक्तिरर्थकरणशक्तिश्च जगत्स्थित्योत्पद्यत एव, अन्यथा स्वय गृहस्थेन सताऽङ्गादिपाठवाचनं चैत्यादिशब्दानां साध्वाद्यर्थकरणं वाऽसंभव्येव, नीतादृशं महापातकमङ्गीकृत्य कोऽपि ब्रुवाणः संभवेदितिगाथार्थः ॥४३॥ अथ पुरुषायत्तां तां ब्रुवाणस्य | लुम्पकस्य किं स्यादित्याह अह जइ दोण्हंपंता दोवि विगप्पा पुरिसपरतता। ता अच्छिन्ने तित्थे आयरिअपरंपरा सिद्धा॥४४॥ अथ यदि द्वयोरपि युग्मयोरन्त्यौ द्वावपि विकल्पौ-वाचनपद्धतिर्थावाप्तिश्चेति पुरुषपरतत्री-पुरुषायत्तौ 'ता' तर्हि अच्छिन्ने तीर्थे आचार्यपरम्परा सिद्धा, आचार्यपरम्परामन्तरेण पुरुषपारतन्त्र्यासंभवादितिगाथार्थः॥४४ । अथानन्यगत्या सिद्धायामप्याचार्यपरम्परायां लुम्पकस्य किं संपन्नमित्याहएअं तुम्भ अणिटुं दिढं तुह वयणओवि विण्णायं । तम्हा तुह पहलाहो पुत्थाओ अलिअवयणमिणं ॥४५॥ एतत्प्रागुक्तमाचार्यपरम्परादिकं तव-लुम्पकस्यानिष्टं दृष्टं साक्षात्सर्वजनैरपि, अपि पुनस्तव वचनाद्विनातं, पृष्टोऽपृष्टो वा त्वं | खयमेव वदसि यदसामिराचार्यपरम्परा नाभ्युपगम्यते,तस्मात्कारणात् तव पथलाभा-त्वत्पथावाप्तिः पुस्तकाद् ,इदमलीकवचनं-यत्त्वं वदसि मयाऽयं मार्गः पुस्तकादवाप्त इत्यलीकवचनमितिगाथार्थः॥४५॥ अथ पुस्तकेनैव पुस्तकामिमानं निरस्थन् गाथायुग्माह GHONOUGH SHOUGHOUGHOUGHOUGHOUGHOUSONG
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy