________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१९॥
श्रीजिनप्रतिमादि
सिद्धिा
HOOHOROROGROUGH
| भो भव्वसत्ता! मा चिठ्ठह विसयपसत्ता, अणेअदुहसयदारुणो संसारप्पबंधो, मा करेह एअंमि पडिबंधो, किच्छेण माणुसत्ताइसामग्गी पाविजइ, अकयधम्माणं सा निष्फला संपजति, चोल्लगाइदिळंतेहिं पुणो दुल्लहा वणिजति, जओ अहम्मेण जीवो कुजोणीसु भामिजइ, असारमणिचं वित्तं मा तंमि मुच्छावेह चित्तं, निरसावसाणा कामभोगा तप्पसत्ताणं जायंति पए २ वसणभोगा, संझब्भरागसरिसं जोवणं मा करेह तंमि उम्मत्तं मणं, खणनदिठो इजणसंजोगो मा करेह तंमि गरुओ मणरंगो, कुसग्गजलबिंदुचंचलमाउं उज्जमह धम्म काउं, जिणिंदपण्णत्तो धम्मो चेवेत्थ सरणं जो रक्खइ जम्मजरमरणं, देइ सयलसोक्खं, अइरेण पावेइ मोक्खं, विअरइ सुरासुररिद्धिं, करेइ सयलसमीहिअसिद्धि, आवईओ निवारेति, संसारसायरमुत्तारेइ, ता सव्वहा पयट्टहणधम्मे, मा रमह पावकम्मे, एवं च सोऊण ताणि पडिबुद्धाणि, ताहे गागली भणइ-जं नवरं अम्मापिअरे पुच्छामि जेठपुत्तं रज्जे ठावेमि ताव तुम्ह पायमूले गहेमि पव्वज, ताणि आपुच्छिआणि भणंति-जइ तुम संसारभयउव्विग्गो परिचयसि घरवासं तो अम्हेवि, ताहे सो पुत्तं | रज्जे ठवित्ता-अम्मापिईहिं समं पब्वइओ, गोअमसामीवि ताणि घेत्तूण चंपं वच्चति, तेसिं सालमहासालाणं पंथं वच्चंताणं हरिसो जाओ जहा इमाई संसाराउ उत्तारिआणि, एवं तेसिं सुहेण अज्झवसाएणं केवलणाणं उप्पण्णं, इअरेसिपि चिंता जाया जहा एएहिं अम्हे रज्जे ठाविआणि, पुओ संसाराओ मोइआणि, एवं चिंतताण सुहेणं अज्झवसाणेणं तिहंपि केवलनाणं उप्पन, एवं ताणि उप्पण्णकेवलणाणाणि चंपं गयाणि, सामी पयाहिणीकरेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहाविआणि, गोअमसामीवि भगवं | | बंदिऊण तिक्खुत्तो पाएसु वडिओ, उहिओ भणइ-कहिं वच्चह १, एह तित्थयरं वंदह, ताहे सामी भणइ-मा गोअमा! केवली आसाol एहि, ताहे आउट्टो खामेइ, संवेगं च गओ, तत्थ गोअमसामिस्स चिंता जाया-मा णं न सेज्झिज्जामित्ति, इओ अ देवाणं संलावो
DAOSHOGROUGROGHORROGROKA
| ॥१९॥