SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ परीक्षा ८ विश्राम १२२३॥ लुपकहितो-- पदेशः GHOUGHAGHOROUGHDOHOROO तेऽव्यक्ता भण्यते, एतच्च तीर्थव्यवस्थापनावसरे ग्रन्थसम्मत्या दर्शितमिति श्रीमहानिशीथं तपागणतीर्थस्य प्रमाणं कथमित्यत्रापि हेतुर्दर्शित इतिगाथार्थः ॥ १६३ ॥ इति कुपाक्षिकाणां श्रीमहानिशीथं न प्रमाणमित्यादौ हेतुर्दर्शित इति षष्ठं द्वारं ॥ अथ | प्रकृतस्य लुम्पकस्य हितोपदेशमाह लुंपगमित्तुवएसं सुणाहि जं सुत्तपमुहहीलाए। आजीविआइकरणं मरणं तत्तो तुहं सेअं ॥ १६४ ॥ ननु भो लुम्पक! मित्र उपदेशं शृणु, यत्सूत्रप्रमुखहीला-मूत्रनियुक्तिभाष्यचूर्णिप्रभृतीनां हीला-इदं घटते इदं च नेति निजमतिविकल्पनेन तिरस्कारस्तया आजीविकाकरणम्-उदरपूर्तिनिर्मापणं 'तत्तो' तस्मात्तव-लुम्पकस्य मरणं श्रेयो-मङ्गलमिति मम मित्रस्थाशीर्वचनं हितोपदेशः, नन्वेवं हितोपदेशो लुम्पकमुद्दिश्यैव दत्तो नेतरेभ्यस्तत्किमितरैः सह मैत्रीभावो नास्ति ? उत हितोपदेशा| नर्हा एवेति चेत्सत्यं, उपलक्षणसूचितानामपरेषामप्ययमेव हितोपदेशो बोध्यः,यथा 'काकेभ्यो दधि रक्ष्यता'मित्यत्र काकपदोपलक्षिता यावद्दभ्युपधातका बोध्याः, यदा हितोपदेशानीं अपि, यतो लुम्पाकः प्रवचनप्रत्यनीकः प्रकटः, शेषास्तु स्थूलधीपनानां सहसा ज्ञानागोचराः गुप्ताः, ते च लुम्पकापेक्षया दुराशयाः, यदुक्तं-"वरं वराकश्चार्वाको, योऽसौ प्रकटनास्तिका वेदोक्तितापसच्छाच्छन्नं रक्षो न जैमनिः॥१॥" इति योगशास्त्रे इतिगाथार्थः॥१६४॥ अथ जगत्स्थित्याऽप्यसंभवि खरूपं दिदर्शयिषुर्गाथायुग्ममाहचित्तं लंपगलेहगवजं वुचिज वीर जिणवचं । गत्तासूअरवव्वं गइंदवच्चंव अप्पाणं ॥१६५॥ जिणवरठविअंतित्थं हिंसाधम्मस्स भासगं लोए ।लुंपगकप्पिअमग्गो दयापहाणोउ सिवमग्गो॥१६६।युग्म चित्रम्-आश्चर्य लुम्पकलेखकापत्यं वीरजिनापत्यमात्मानमित्युत्तरार्दोक्तमिहापि संबन्ध्यते ब्रूते, अहं श्रीवीरजिनेन्द्रापत्यमिति SONOHORORNOHOGHONGKORONG ॥२२३
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy