SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन- परीक्षा ८ विश्रामे ॥५०॥ पुस्तकधर्मिता निरास: KOROLGROGROIRONGEOGHORE पानीयशौचविरहिता अस्पृश्या इति कीर्तिपताका सर्वजनप्रतीता, एवं लोकव्यवहारबाह्यास्ते प्रवचनव्यवहारादप्यतिबाह्याः, नहि | जैनप्रवचने किमपि तदस्ति यत्कस्यापि निन्दास्पदं स्यात् , ननु आधुनिका लुम्पकास्तु जलेनैव शौचाचारं कुर्वाणा दृश्यन्ते तत्कथ| मिति चेदुच्यते, भाणकादिजीर्णवेषधरापेक्षयाः,आधुनिकास्तु केवलं लुम्पकमतीया द्रव्यलिङ्गिन एव बोध्याः, यत एतेषां शौचाचारो जलेनेति विचारो दरे, वखाण्यपि संपति तथा दृश्यन्ते यथा श्वेतवाससां द्रव्यलिङ्गिनामपि न भवन्ति, परं 'या कुप्रवृत्तिः प्रथम प्रवृत्ते'ति वचनात्तद्वंद्वेभ्यः प्रथमप्रवृत्तेः कीर्तिस्सा तपितृभिरपि पराकर्तुमशक्येतिगाथार्थः ॥२६॥ अथ पुस्तकधर्माङ्गीकारेऽपि लोकव्यवहारबाह्यत्वं दृष्टान्तेन समर्थयतिरायजुवरायपमुहा लिहिलहिऊण सेसघरसारं । परिवजंता कुसला किमेवमिह पुत्थया धम्मी?॥५७॥ राजयुवराजप्रमुखाः लिखितं लब्ध्वा शेषगृहसारं त्यजन्तः किं कुशला भवन्ति ?, राज्ञो युवराजस्यादिशब्दात् श्रेष्ठीभ्यादयो ग्राह्यास्तेषां च किंचिद्-वित्तादिकं क्वचिल्लिखितं भवति तल्लिखितं दृष्ट्वा राजादयस्तावन्मानं रक्षित्वा शेषं गृहसारं लिखनाभावादन्यायादागतं भविष्यतीति शङ्कया परित्यजन्तः किं कुशला-निपुणाः स्युः, अपि न स्युः, एवं दृष्टान्तेन पुस्तकाद्धर्मी बोध्यः, नहि लोकेऽपि यावदहोपस्करादिकं सर्वमपि लिखितमेव स्यात् , किंतु किश्चित्तथाविधविवादोत्पत्तिशङ्कया विस्मृतिभीत्या वा लिखितं स्याद्, एवं धर्मशास्त्रेष्वपि बोध्यं, तथा च पुस्तकमात्रलिखितमङ्गीकृत्य शेषधर्मकृत्यं परिहरन् महामूर्योऽवगन्तव्य इति गाथार्थः | ॥५१॥ अथ सामान्यतो लिखनखरूपमाहअणुभूआणं देसो भासाविसओऽवि तस्सवि अ देसो। लेहणविसओ हुन्जा लोइअववहारुदाहरणा ॥२८॥ म ॥५०॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy