SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ॥३३॥ १२ एवमित्यादिगाथात्रिकेण विश्रामोपसंहारः। इति १० बीजामतनिराकरणविश्रामबीजकम् HOHOHNOLONOK%C*XOXONCHOKON अथ पाशमतनिराकरणबीजकं लिख्यते ४ अह पासेत्यादिगाथाचतुष्टयेन उत्पत्तिकालनिमित्तादि- | विचारः। ५ सद्दहणेतिगाथया मताकर्षकस्य स्वरूपम् । १६ तस्सुवएसोइत्यादिगाथादशकेन पाशस्योपदेशखरूपम् । १७ जं पासेण येतिगाथया पाशोक्तमतं विचित्रं दर्शितम् । १८ चरिआणुवाएत्तिगाथया चरितानुवादखरूपमाह । २० धम्मोविअसिगाथाद्विकेन प्रागुक्तसमर्थनाय धर्मखरू २३ धम्मो खल इत्यादिगाथाद्विकेन धर्ममात्रे जिनाझैवेति | व्यवस्थापना । २४ णाणस्सत्तिगाथया पाशोक्तमतविनाशाय ज्ञानादीना माराधनाखरूपं। २५ पोत्थाईतिगाथया ज्ञानायुपकरणानि । २६ उस्सग्गो इतिगाथवा साधुश्रावकमार्गों उत्सर्गापवादौ। ३१ उस्सग्गो इत्यादिगाथापंचकेनोत्सर्गापवादयोनृपतिप्रजा ज्ञातं, पथि विश्रामवदपवादः। ४४ जो भणईत्यादिगाथात्रयोदशकेन जिनकल्पे उत्सर्गः जिनस्थविराणामाहारवनिद्रावस्त्रादि चरणार्थमाज्ञया, न प्रमादता, सम्यग्दृष्टेरप्रमादः,देशविरतेरनारंभवन मुनेः। प्रमादः। ५३ जं पुणेत्यादिगाथानवकेन पूजावसानेर्यानिरासः। HOMGHOMGHOGHORDनाभलाला पमाह। २१ एवं धम्मे इतिगाथया जिनाज्ञयैव धर्मो नान्यथेति समर्थनम् । ॥३३॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy