________________
श्रीप्रवचन
परीक्षा
आगमनरकल्पना
८ विश्राम ॥१२१॥
STOROIRROHOROROGROLOGORG
पराक्रियते, न पुनः प्रधानेनाप्युत्तमाङ्गेन, तथा सर्पादिस्पर्शावटग दिपातादिना हस्ताद्यवयवोपद्रवो नेत्रादिनैव वार्यते, शब्देन | वाऽन्येभ्यो ज्ञाप्यतेऽपीत्येवमपेक्षा सर्वजनप्रतीता स्वयमेव योज्येति गाथार्थः ॥१११|| अथोक्तदृष्टान्तेन दार्टान्तिकयोजनामाह। एवं तित्थनरस्सवि मुणिवग्गो उत्तमंगमवसेसा । सेसावयवाण्णुण्णं साविक्खा धम्मकिरिआसु ॥१.१२॥ । एवं-पागुक्तदृष्टान्तेन तीर्थनरस्य साध्वादिसमुदायलक्षणस्य मुनिवर्गः-साधुसमुदायः उत्तमाङ्ग-मस्तकम् अवशेषाः-साधुव्यतिरिक्ताः साध्वीश्रावक श्राविकालक्षणाः शेषा अवयवा हस्तपादाद्यवयवकल्पा अन्योऽन्यं सापेक्षाः, कासु?-धर्मक्रियासु, उपलक्षणा| द्यावन्तस्तीर्थानुयायिनो ये सचेतना अचेतना मिश्रा वा पदार्था भवन्ति ते सर्वेऽपि बोध्याः, 'न विणा तित्थं नियंठेहिंति वचनात् साधुमन्तरेण श्रावकादेरभावात् श्रावकादिसमुदायमन्तरेण तीर्थवर्तिधर्मोपदेशकसाधोरप्यभावादित्यन्योऽन्यं सापेक्षा इति, क्रिया अधिकृत्य तु साध्वनुष्ठानं श्रावकसापेक्षं श्रावकानुष्टानं साधुसापेक्षं यावद्गणधरपदप्रतिष्ठायामपि शक्रापेक्षा, तीर्थकृतापि शक्रानीतस्यैव वासस्य गणधरमस्तके निक्षेपाद् , एवं सर्वत्रापि योज्यमितिगाथार्थः ॥११२॥ अथोक्तदृष्टान्तेन प्रसङ्गतः प्रकृतं लुम्पकमतं |
दषयितुमागमनरं दार्शन्तिकतया योजयतिal एवं आगमपुरिसे जिणभणिअत्थो अ मत्थयं सेसं । अंगउवंगप्पगरणपमुहं सव्वंपि साविकखं ॥११॥ | एवं' 'पुरिसस्से त्यादिगाथोक्तदृष्टान्तेनागमः-सिद्धान्तस्तद्रूपो यः पुरुषः तत्र जिनभणितोऽर्थो मस्तकं, शेषमङ्गोपाङ्गप्रकरणप्रमुखं सर्वमन्योऽन्यं सापेक्षं हस्ताद्यवयवकल्पमिति गम्यमित्यक्षरार्थः, भावार्थस्त्वयं-आव्योम परमाणुपर्यन्ता येास्ते स्वखवाचकशब्दसापेक्षाः, शब्दाद्विनोपदेशद्वारा खस्खषिपयकप्रवृत्तिनिवृत्तिहेतवोऽन्येषां न भवन्ति, न वा शन्दा अपि वखवाच्यविकलाः
HOTOCTOOTOHOTHONOHOOT