SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥६२॥ NGO स्तवयोः प्राधान्याप्राधान्ये HOROUGHONORO.GHOOHOROHOUGk राध्यत्वं संपन्नम् , एवं पूजायामपि भावपूजापेक्षया द्रव्यपूजाया अप्राधान्येऽपि कर्त्तव्यता त्ववश्यमापन्नव, किंच-प्राधान्यं हि किश्चिदपेक्षया स्याद् , यथोपाध्यायापेक्षयाऽऽचार्यस्य प्राधान्यं, तथा चोपाध्यायवद् द्रव्यपूजाऽपीति, तस्माजिनेन्द्रधनों द्विविधः प्रज्ञप्तःश्रावकधर्मः साधुधर्मश्च, यदागमः-"दुविहे धम्मे पं०, तं०-अगारधम्मे अणगारधम्मे अ"त्ति(१०-७२) तथा "दो चे जिणवरेहिं जाइजरामरणविप्पमुक्केहिं । लोगंमि पहा भणिआ सुस्समणसुसावगो वावि।।२।।"त्ति (४९१ उप.) तत्र श्रावकधर्मात्साधुधर्मावाप्तिस्ततो मोक्ष इति श्रावकधर्मः साधुधर्मद्वारा मोक्षकारणं, साधुधर्मस्तु साक्षादिति श्रावकधर्मापेक्षया साधुधर्मस्य प्राधान्येऽपि साधुधर्माशक्तस्यैव श्रावकधर्मानुज्ञा, यदागमः-"भावच्चणमुग्गविहारया य दव्यच्चणं तु जिणपूआ। भावच्चणाओ भट्ठो हविज दव्यच्चणु. |ज्जुत्तो॥१॥"ति(४९२ उप.) अत्र 'दो चेवेत्यादिगाथया सहास्याः व्याख्यानं त्वेवं-द्वावेव जिनवरैर्जातिजरामरणविप्रमुक्तैर्लोके | पन्थानो भणितो, यदुत सुश्रमणः स्यादित्येको मार्गः, सुश्रावको भवेदिति द्वितीयः, संविग्नपाक्षिकमार्गोऽप्यस्ति, केवलमसावप्यन| योरेवान्तर्भूतो द्रष्टव्यः, सन्मार्गोपबृहकत्वेन तन्मध्यपातित्वाविरोधादिति, एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावित्याह| 'भावचण'त्ति भावार्चनं-ताचिकपूजनं भगवतां, किम् ?-उपविहारता, चशब्दस्वावधारणार्थत्वादुद्यत विहारतैव, द्रव्यार्चनं-भावार्च नापेक्षया अप्रधानपूजनमेव, तुशब्दोऽवधारणे, किं?-जिनपूजा-माल्यादिमिर्भगवद्विम्बार्चनं, तत्र भावार्चनाद् भ्रष्टः, तथा शक्तिवि| कलतया तत्कर्तुमशक्त इत्यर्थः, भवेत्-जायेत द्रव्यार्चनोयुक्तः-तत्परः, तस्यापि पुण्यानुबन्धिपुण्यहेतुतया पारम्पर्येण भावार्चनहेतुत्वादिति, प्राधान्यमपि इस्वत्वदीर्घत्वादिवत्सापेक्षमितिकृत्वा श्रावककृत्येष्वपि प्राधान्यं शेपानुष्ठानापेक्षया प्रासादादिविधापनादेवि, अन्यथा एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावेवेति लापकनिया 'भावच्चणे' त्यादिगाथायां द्रव्यार्चनं जिनपूजामाल्यादि
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy