________________
श्रीप्रवचनपरीक्षा ८ विश्रामे 110411
DINGHONGHONGHOIGOINGHONGKONGH
चासावनन्तसंसारसमुद्रान्तः पात्येवावतिष्ठते इत्यादि श्रीआचाराङ्गलोक विजयाध्ययनटीकायां, तथा तत्रैव पत्रद्वयान्तरे - " पडिणीयमंतराओपघात तप्पओस निण्हवणे । आवरणदुगं भूओ बंधइ अच्चासणाए अ ॥ १ ॥ भूआणुकंपवयजोगउज्जुओ खंतिदाण गुरुभत्तो । बंधइ भूओ सायं विवरीए बंधए इअरं || २ || अरहंतसिद्धचेइअतवसु अगुरुसंघसाहुपडिणीओ। बंधइ दंसणमोहं अनंतसंसारिणो जेण || ३ || तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधति चरित्तमोहं दुविहंपि चरितगुणघाई ||४|| मिच्छादिट्टि - महारंभपरिगहो तिब्वलोहनिस्सीलो । निरयाउअं निबंधड़ पावमई रोद्दपरिणामो || ५ || उम्मग्गदेसओ मग्गनासओ गूढहिअयमाइलो। सदसीलो अ ससल्लो तिरिआउं बंधए जीवो || ६ || पगतीह तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुचो मणुआउं बंधए जीवो ||७|| अणुवयमहव्वएहिं बालतवोऽकामनिज्जराते अ । देवाउअं निबंधइ सम्मद्दिट्ठी उ जो जीवो ॥ ८ ॥ मणनयणकायर्वको मातिल्लो गारवेहिं पडिबद्धो । असुहं बंधइ णामं तप्पडिवकखेहिं सुहनामं ||९|| अरहंताइसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बंध उच्चागोअं विवरीए बंधए इअरं ||१०|| पाणवहाइसु रत्तो जिणपूआमोकखमग्गविग्धपरो । अजेति अंतरायं न लहति जेणिच्छिअं लाहं || ११||" इत्यादि श्रीआचाराङ्गटीकायां (पत्र ९५) लोकविजयाख्याध्ययने, नच सूत्रातिरिक्तं नास्माभिः सिद्धान्ततयाऽभ्युपगम्यते इतिवाच्यं, निर्युक्त्यादिसहितस्यैव सूत्रस्य सिद्धान्ततया प्रथमविश्रामे स्थापितमग्रे व्यवस्थापयिष्यमाणत्वात् त्वदभ्युपगमस्यास्माकमश्राव्यत्वात्, नहि दृग्विकलाभ्युपगतचन्द्रादिदर्शनाभावस्तदितरलोकस्य सम्मतः, किंच- आस्तां टीका, सूत्रस्थापि तवाभ्युपगमोऽस्ति न वा १, अस्ति चेत्कथं न टीकानिर्युच्यादीनामपि यतः सूत्र एव " सुत्तं पडुच्च तओ पडिणीआ पं०, तं०-सुत्तपडिणीए अत्थपडिथीए तदुभयपडिणीए "त्ति ।। ( ३३८ मग० स्था० २०८) श्रीभगवत्यादौ प्रतीतमेव, तत्र सूत्रं व्याख्येयं, अर्थ
HONGOLOHOONG
कमरिह नार्थत्वे पूजादि
॥७५॥