________________
कपूरदिपूजानिषेधः
श्रीप्रवचन
परीक्षा ६. विश्रामे
॥४॥
HOUGHOUGH
PROROUGHOUGHOUG
पौर्णिमीयक इत्याख्या, केचिच्च तदीया एव जिनप्रतिमानां पुरस्तात् कर्पूरवासजलफलादिपूजानिषेधनेन साधुमार्गप्रवर्तनात् साधु| पौर्णिमीयक इत्यपि बोध्यमितिगाथार्थः ॥९॥ अथ तस्य प्ररूपणामाह
कप्पूरवासजलफलदब्वेहिं न होइ दवजिणपूआ। सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥१०॥
कर्पूरवासजलफलद्रव्यैः द्रव्यजिनपूजा न भवति, कपूरेण-घनसारेण मिश्रितो यो वासः-चन्दनचूर्ण यद्वा कर्पूरश्च वासश्रेति द्वन्दूः तेन ताभ्यां वा प्रातः श्राद्धैः पूजा क्रियते सा तेन प्रतिषिद्धा, तथा जलफलादीनां पुरो ढौकनेन याऽग्रपूजा क्रियते सापि तेन प्रतिषिद्धा, तत्राष्टप्रकारादिपूजासु वासादिमिः पूजा प्रतीतैव, यदुक्तं-"पंचोपचारजुत्ता पूआ अहोवयारकलिआ य। रिद्धि| विसेसेण पुणो नेआ सन्योवयारावि ॥१॥तहि पंचुवयारा कुसुमक्खयरगंध३धूव४दीवहिं५ । कुसुम १ क्खय २ गंध ३ पईव ४] | धूव५नेवेजदफलजलेहि ८ पुणो ॥२॥ अट्टविहकम्महणणी अड्डवयारा हवइ पूआ ॥३॥ षट्पदी, सव्वोवयारपूआ ण्हवणचणवत्थ| भूसणाईहिं। फलबलिदीवाईनगीअआरतिआईहिं ॥२॥ इति बृहद्भाध्यादौ, तथा 'अरहंताणं भगवंताणं गंधमल्लपईवसम्मजणविलेवणविचित्तबलिवत्थधूवाइएहिं पूआसकारेहिं पइदिणमब्भचणं पकुव्वाणा तित्थुत्थप्पणं करेमो'त्ति श्रीमहानिशीथे तृतीयाध्ययने, इत्याद्यागमेषु कर्पूरवासजलफलप्रदीपादिद्रव्यद्रव्यपूजायाः सद्भावात् , तथा परम्पराया अपि विद्यमानत्वाचात्किचित्कर एवास्यो|पदेशः । शेषम्-एतत्मरूपणादतिरिक्तमुपदेशप्रमुखम्-उपदेशप्रवृत्यादिकं पूर्णिमासदृशं-पौर्णिमीयकमतसमानं ज्ञातव्यं, द्वितीयविजामे वर्णितो यो राकारक्तः पूर्णिमापाक्षिकादिवितथपरूपणाऽऽसक्तस्तन्निराकरणमत्रापि बोध्यमितिगाथार्थः ॥१०॥ अथ पञ्चमविalश्रामोपसंहारमाह
H OST