________________
पूजासिहित
भीप्रवचनपरीक्षा ८ विश्रामे ॥८२॥
GHOROROUGHOUGHOICROHOROR
सङ्घपतित्वमात्मनः ख्यापयन्ति ते तदीयसाध्वादिसमदायस्य तीर्थाभासवत सापत्याभासा बोध्याः, तीर्थाभासाश्च सम्प्रति दिग- | म्बरादिपाशपर्यन्ताः प्रसिद्धनामानो दश, तेषां चाभासत्वं किंचित्पर्यषणादशशतके भणितं बोध्यं, तत्र भक्तप्रकीर्णके यथानिअदव्वमपुव्वजिणिंदभवांवववरपइटासु । विअरइ पसत्थ पुत्थय सुतित्थ तित्थयरपूआसु ॥१॥ (२७-३०६*) इति, आचाराङ्गनियुक्तियेथा-तित्थयराण भगवओ पवयणपावयणिअइसइडीणं । अहिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ॥१॥ जम्माभिसेअनिकखमण चरणनाणुप्पया य निव्वाणे। दिअलोअभवणमंदरनंदीसरभोमनगरेसु ॥२।। अठावयमुजिते गयग्गपयए अ धम्मचक्के अ। पासरहावत्तणयं चमरुप्पायं च वंदामि ॥३॥ (८-३३३, ३३४, ३३५ नि०) इतिश्रीआचाराङ्गे दर्शनभावनानियुक्तो, एतट्टीका यथा-"दर्शनभावनार्थमाह-'तित्थयर'गाहा, तीर्थकृतां भगवतां प्रवचनस्य च-द्वादशाङ्गस्य गणिपिटकस्य तथा प्रावचनिनाम्| आचार्यादीनां युगप्रधानानां तथाऽतिशयिनां ऋद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदा तथाऽऽमर्पोषध्यादिप्राप्तद्धीनों | यदभिगमनं-गत्वा च नमनं नत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया | हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति,इयं गाथा एतद्व्याख्यानं च लुम्पकमतनाशहेतुरिति विचिन्त्य प्रसङ्गतोऽमिहितम् , अथ प्रकृतसम्मतिमाह-'जम्माभिसेअ'गाहा 'अठावय'गाहा, तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिव्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथान्ते क्रियेति, एवमष्टापदे तथा श्रीमदुजयन्तगिरी गजाग्रपदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं स्थावर्ने पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं, यत्र श्रीवर्द्धमानमाश्रित्य चमरेन्द्रेणो
GORORGROPOROOHOROTOROSCOTO
॥८२॥