SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन- चैत्यशब्दस्यार्थः, चैत्यशब्देन जिनप्रतिमा वाच्या उतान्यद्वेति निर्णयः १ मुनिप्रभृतीनां-साधुसाध्वीश्रावकश्राविकाणां निय शिक्षासप्तके परीक्षा चैत्य| तक्रियासूपयोगः-प्रयोजनं, यद्वा निजा एव निजका:-साध्वादिसंबन्धिन्यो याः क्रियाः-महाव्रताणुव्रतोच्चारादिलक्षणाः प्रतिक्रमविश्रामे | शब्दार्थः णादिलक्षणाश्च तासूपयोगो जिनप्रतिमानां २ आनन्दप्रमुखाणां श्रमणोपासकानामुपधानानि ३ संक्षेपविस्तरयोः सु-शोभना संगतिः ।।१९९|| तथा नामसूचितानामपि ४ अन्यथा अतिप्रसङ्गो लोकप्रसिद्धो महादोषः५ यत्पुनः कुपाक्षिकाणां श्रीमहानिशीथमप्रमाणं तत्र निमित्तंनिदानं ६ मैत्र्या-मैत्रीभावेन लुम्पकहितोपदेशः ७, एतानि सप्त द्वाराणि, वक्ष्ये इति क्रियाध्याहारः सर्वत्र कार्य इतिगाथात्रयार्थः |॥१५२-१५३-१५४॥ अथ 'यथोद्देशं निर्देश मितिन्यायात्प्रथमं चैत्यशब्दस्वार्थनिर्णयमाहभगवइजीवाभिगमे चेइअसद्देण अरिहपडिमुत्ति । रायपसेणिअणायाधम्मेसु न साहु अरिहंति ॥१५॥ भगवती च जीवाभिगमश्च भगवतीजीवाभिगमं तस्मिन् , चैत्यशब्देनाईत्प्रतिमेत्यर्थः सूत्र एव प्रतीतः,तथाहि-"किं णिस्साए णं भंते ! असुरकुमारा उर्दू उप्पयंति जाव सोहम्मो कप्पो, से जहाणामए सबराइ वा बब्बराइ वा ढंकणाइ वा चुचुआइ वा पण्हाइ हावा पुलिंदा इ वा एगं महं गडं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा णिस्साए सुमहल्लमवि आसबलं वा हत्थिवलं वा जोह पलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारा देवा अरहते वा अरहंतचेइआणि वा अणगारे वा भाविअप्पणो णिस्साए उड़े उप्पयंति जाव सोहम्मो"त्ति (सू० २४२.३-४) श्रीभगवत्यांशत० ४ उ०२ एतद्वत्त्येकदेशो यथा नान्यत्र-तनिश्राया अन्यत्र न, न तां विनेत्यर्थः इति श्रीभग० वृत्ती, अत्र वाकारत्रिकेण त्रयाणामपि भिन्नार्थतैव, यथा 'असणं वा पाणं वा खाइमं वा' बना इत्यादौ वाकारचतुष्टयेनाशनादीनां भिन्नत्वम् , अन्यथा वाकारबाहुल्यं दरे, वाकारमात्रस्यापि वैयापत्तेः, न ह्यभेदे वाकारप्रयोगः al॥१९९॥ DOHOAGHOSHOROUGOOGala ROOPakoaakolaiकाकाजल
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy