SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ बीजक भीप्रवचनपरीक्षा ॥३१॥ GHOROO DOHORO अथ खरतरमतविश्रामबीजकं लिख्यते १ अह खरयरत्ति प्रथमगाथया सामान्यतोऽमिधेयम् ।। २ कुच्चयरत्तिगाथया जिनवल्लभचरित्रं, एतद्वृत्तौ च प्रसं गतो गणधरसार्द्धशतकवृत्तिगतमेव लिखितम् । ४ सो चइउमितिगाथाद्विकेनोक्तव्यतिकरो जिनवल्लभः किं कृत्वा किं कृतवानित्याह। ५ तेसिं पुरओत्तिगाथया जिनवल्लमेन षष्ठं कल्याणकं प्ररूपितम्। ६ एवं बुग्गाहिंतोत्तिगाथया कतिवर्षाणि मुग्धजनान् __व्युद्ग्राह्य निजपदशिष्यरहित एव परलोकं प्राप्तः । ७ इअ जिणेतिगाथया भाविखरतरमतबीजभूतो विधिसंघ नाम्ना कतिचिजनसमुदायो जिनवल्लभाजात इति दर्शितम् ८ कुचयरा इतिगाथया जिनदत्तात् विधिसंघस्य एव खरतरनाम्ना कुमतं प्रवर्जितम् । ९ निस्सामिअत्तिगाथया विधिसंघस्य स्वामी जिनदत्ता कथं जात इति व्यतिकरः, एतद्वृत्तौ च जिनवल्लभस्खेवास्यापि संबंधो गणधरसार्द्धशतकवृहदवृत्तिगत एव लिखितः, एतद्व्यतिकरविचारणाऽमिनवनाटककल्पा खत एव विचारणीया। १० गणहरसत्तिगाथया वर्णकवर्ज जिनदत्तस्य स्वरूपं सम्यगिति ज्ञापितम् । १७ वण्णयवयणमित्यादिगाथासप्तकेन कुपाक्षिकैर्निजनिज गुरवो वणितास्ते कथं श्रयाः १ को वा तत्र दृष्टान्तः? १९ तेणेव इतिगाथाद्विकेन जिनवल्लभस्थापितो विधिसंघो जिनदत्तेन कथं गृहीत इति विचारः । २२ जिणवल्लभेत्यादिगाथात्रिकेण जिनवल्लभजिनदत्तयोर न्योऽन्यं कीदृशः संबंध ? कथं वा अनयोराचार्यपदावाप्तिः। OGHOGHONG KOIROINOPORONOHOTOHOTS ।।३
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy