Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KAVYAMALA. 16. THE MUKUNDANANDA BHANA OF KASIPATI. EDITED BY PANDIT DURGAPRASAD) AND KAS'INATII PANDURANG PARAB. PRINTED AND PUBLISHED THE PROPRIETOR OF THE "NIRNAYA-SAGARA"BRES BOMBAY 1889. For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( Registered according to act XXV O 1807.) ( AN rights reserveil long the publisher.) For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAvyamAlA. 16. zrI kAzipativiracitaH Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । जयपुरमहाराजाश्रितेन पण्डितत्रजलालसूनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परोपाहुपाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः । स च मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः । 1889 (अस्य ग्रन्थस्य गुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः । ) For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pica / Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । श्रीकाशीपतिकविप्रणीतो मुकुन्दानन्दभाणः । वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् । अमन्दानन्दसंदोहबन्धुरं सिन्धुराननम् ॥ 1 ॥ कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसंगमसौभगं च सततं मत्प्रेयसीनां पुरः । प्राप्तुं कोऽयमितीययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः ॥ 2 ॥ चन्द्रे शीतलयत्यलीकनयनं शंभो: सुधाशीकरैविष्वग्व्याकुलयत्सु संयमघनान्कान्तादृगन्तेषु च । लीलायै परमैक्षवं धनुरिपून्विभ्रत्प्रसूनात्मनः स्वच्छन्दं रतिवल्लभो विजयते त्रैलोक्यवीरः स्मरः ॥ 3 ॥ (नान्द्यन्ते) सूत्रधारः - (पुरोऽवलोक्य । सप्रमोदम् । ) अद्य खलु फलितमामूलचूडमस्मरायपुरातनपुण्यकल्पलताभिः । यतः, इत एव नूतन पुरपरिसरालंकार भद्र 1. कर्वेर्देशकालौ न ज्ञायेते. भाति चायं कश्चन द्रविड:, नातिप्राचीनश्व. 2. एतद्भामुद्रणावसरे पुस्तकत्रयमस्माभिरधिगतम् तत्र प्रथमं पुण्यपत्तने 'kAvyetihAsasaMgraha'mAsikapatre मुद्रितं क-संज्ञकम्, द्वितीयं जयपुरराजगुरु भट्टलक्ष्मी दत्तसूनुश्रीदत्तसंग्रहात्प्राप्तं 1853 मिते विक्रमाब्दे काश्यां लिखितं ख- संज्ञकम्, तृतीयमपि गमेवासमाप्तमशुद्धं च ग-संज्ञकम्. 3. क-पुस्तके प्रारम्भे ऽवन्दामहे महेशानचण्डकोडखण्डनम् । जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ ' अयं श्लोकोऽधिकोऽस्ति. 4. :' ख. 5. 'अपि च' क-पुस्तके नास्ति. 6. 'तरुमूलचूडं' ख. 7. 'पुण्य' ख-गकोर्नास्ति 8 'परिषदा' ख, 'परिसदा' ga. For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| गिरिचूडामणेभगवतश्चूडेश्वरस्य वसन्तोत्सवदर्शनसमुत्सुकाः सामान कल्याणमण्डपमध्यासते । तदेनानुपसृत्य चिरपरिचितलास्यकलाविले. नाय सविनयमभ्यर्थये । (पदान्तरं गत्वा सप्रश्रयमञ्जलि ब्दा|) भो भो. सकलकलाविदः सभासदः, एष भरताचार्यपुत्रः कलाप्रवीणो निजविद्याप्रदर्शनायात्रभवतामनुग्रहमाकाङ्क्षते । (आकाशे । कर्ण दत्त्वा । ) किं brUtha'sAdhu भरताचार्यपुत्र, साधु । वयमपि चिरात्कस्यापि सरसकवेः सूक्तिमुतामणिग्रथितमभिनवं मिश्रभाणमवलोकयितुमुत्कण्ठिताः । तदधुना ताहशमेव कमपि भाणमभिनीय दर्शयतु भवान्' इति । अनुगृहीतोऽस्मि । (आत्मगतम् । ) अधुना विरलः खलु मिश्रभाणप्रचारः । विरलाश्च तथाविधाः कवयः । अयं गरीयान्खलु सामाजिकानामादेशः । तत्कथमिदमशक्यसंघटनमापतितम् । (स्मरणमभिनीय । ) अहो, मया प्रणयकुपितगृहिणीमनोविनोदव्यासक्तचित्तेन विस्मृतमपि सामाजिकानुग्रहेण पुनरनतिचिराभ्यस्तमिर्वं तादृशमेव रूपकं स्मर्यते । भवतु तावत् । गृहिणीमेवाहूय कथयामि । (प्रकाशम् । ) आर्य, इतस्तावत् । (प्रविश्य । ) नटी-एससि । को णिओओ आणवेदु अजो । (क) सूत्रधारः~-आर्ये, कौडिन्यवंशरत्नस्य कवेः काशीपतेः कृतिः । मुकुन्दानन्दनामायं मिश्रभाणः प्रयुज्यते ॥ 4 ॥ तदत्र-(इत्य|क्ते । ) (क) एषास्मि । को नियोग आज्ञापयत्वार्यः । 1. 'तत्रभवतां' ख-ग. 2. 'कस्यापि चिरात्' ख-ग. 3. 'तदद्य तादृशमपि' क. 4. 'सूत्रधारः-अनु-' ख. 5. 'संघन' ख-ग. 6. 'विस्मृततमं ख, "विस्मृततमः' ग. 7. 'पुनरपि' ख-ग. 8. 'एव' ख-ग. 9. 'आणवेदु ajo' kha-gapustakayo sti. 10 'gotraratnasya' kha. For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । TI-अज्ज, अच्चरिअं अच्चरिअं । तके कक्कसवक्कोत्तिणिडरा तस्स भारई । जादा महुरसंदब्भे कव्वम्मि मिउला कहम् ॥ 5 ॥ (क) सूत्रधारः-(सपरिहासम् । ) त्वमेव तावत्कथय । क्षणं प्रणयकोपे त्वं निष्ठुरापि कथं पुनः । प्रेमार्द्रहृदया जाता मृदुलप्रकृतिः प्रिये ॥ 6 ॥ नटी-एक्कावि भारई कहं ककसा मिउला एत्ति पुच्छिदे कि अण्णं कहेहि अज्जो। (ख) सूत्रधारः-कोऽत्र विरोधः । उक्तं चैतेनैवै कविना तर्के कर्कशवक्रवाक्यगहने या निष्ठुरा भारती ___ सा काव्ये मृदुलोक्तिसारसुरभौ स्यादेव मे कोमला । या प्रायः प्रियविप्रयुक्तवनिताहृत्कर्तने कर्तरी प्रेयोलालितयौवेते न मृदुला सा किं प्रसूनावलिः ॥ 7 ॥ नटी-कुसुमसिरीविअ मिउला से कइणो भारई । (ग) सूत्रधारः-किमुच्यते kusumshriiriveti|| व्याकोचप्रसवश्रियोऽपि मृदुला वाचामियं प्रक्रिया ___ मन्दस्यन्दिमरन्दतोऽपि मधुरस्तत्रायमर्थक्रमः । सौरभ्यादपि संमतं पुनरिह व्यङ्ग्यं पिकेभ्योऽप्यमी मद्वा मधुरस्वराः कविरयं श्लाघ्यो वसन्तादपि ॥ 8 ॥ (क) आर्य, आश्चर्यमाश्चर्यम् । तर्के कर्कशवक्रोक्तिनिष्ठुरा तस्य भारती । जाता मधुरसंदर्भे काव्येऽपि मृदुला कथम् ॥ (ख) एकापि भारती कथं कर्कशा मृदुला चेति पृष्टे किमन्यत्कथयत्यार्यः । (ग) कुसुमश्रीरिव मृदुलास्य कवेर्भारती । 1. 'कर्कशा' ख. 2. 'चैतेन' ख, 'चैवैतेन' ग. 3. 'मधुरोक्ति' ख-ग. 4. 'कृन्तने' क. 5. 'यौवने' क-ग. 6. 'मिउला' ख-ग-पुस्तकयो स्ति. 7. 'संगतं' ख-ग. 8. 'काव्येऽस्मिन्' kha-ga. For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| नटी-(सर्वतोऽवलोक्य । ) अज, एदं चूदवणं कहेहि वसन्दाअमणम् । ईदो पेक्ख पेक्ख । किसलयकरसंपुडेण वल्ली किरै पुरो कुसुमञ्जलिं णडन्ती । पवणणिहदतालपत्ततालडणिमणुगाऐ बम्भरावलीआ ॥ 9 ॥ (क) सूत्रधारः-आर्य, साधु निरूपितम् । इतोऽपि मन्दानिलेरितमनोहरपल्लवा किन्दवीरुदियमाह्वयतीव रागात् । प्रत्युत्तरं परभृतोऽपि दिशन्निवास्यै __ कूजन्कुहूरिति समेति सपक्षपातम् ॥ 10 ॥ इतोऽपि पुनः श्रेणीभूय मदालसा मधुकराः पुष्णन्ति वेणीश्रियं __ प्राञ्चद्रुच्छभरोऽप्युरोजकलशप्रागल्भ्यमालम्वते । रागोल्लासि च पल्लवं कलयते रम्याधरप्रक्रियां __वासन्तीलतिकापि तेन वहते वामालकाविभ्रमम् ॥ 11 ॥ (विमृश्य । ) आर्य, सर्वमपि सुघटितमस्मद्भाग्यवशात् । ytH। कालः कोकिलकोमलोक्तिमधुरः काव्यज्ञमान्यः कविः काव्यस्यापि स एव कामजनको राधाविटो नायकः । सारज्ञाश्च सभासदः पुनरमी नाव्ये प्रवीणा वयं किं चायं समुदञ्चितो भगवतश्रूडेश्वरस्योत्सवः ॥ 12 ॥ तदत्र संगीतकमनुतिष्ठतु भवती । (क) आर्य, इदं चूतवनं कथयति वसन्तागमनम् । इतः पश्य पश्य । किसलयकरसंपुटेन-वल्ली किरति पुरः कुसुमाञ्जलिं नटन्ती । पवननिहततालपत्रतालध्वनिमनुगायति बम्भरावलीका ॥ 1. सर्वतोऽवलोक्य' क-पुस्तके नास्ति. 2. 'अज्ज' ख-ग-पुस्तकयो स्ति. 3. 'गमणं' ख. 4. 'इदो पेक्ख इदो पेक्ख' क. 5. 'रमई' ख-ग. 6. 'ज्झणि' ख-ग. 7. 'बम्भगवलिः' ख-ग. 8. 'इहमन्त्रयतीव' ख. 9. 'ग्मयति' ख. 10. 'बम्भगवलिः' kha-ga. For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org mukundAnandabhANaH / Acharya Shri Kailassagarsuri Gyanmandir नटी - पछैदच दलदिअं कोइलर्तरुणा रमन्दि रमणिजम् । उज्झन्दोवि मुत्तं का औलक्कूरणिस्सणं सुणि ॥ 13 ॥ ( क ) / मूत्रधारः - (सशिरःकम्पम् 1) अहो संगीतमाधुर्यम् । (नेपथ्ये । ) प्राप्य प्रबोधमधुना रेटतीव नाथो तस्याः हा हा हतास्मि विधिनेति विनिन्द्य दैवम् । निःश्वस्य मत्करधृतं निजमम्बरान्त माकृष्य हन्त चलितैव कथं प्रिया मे ॥ 14 ॥ सूत्रधारः - (श्रुत्वा नेपथ्याभिमुखमवलोक्य ) अयं किल मञ्जरीवियुक्तस्य मैन्दारोद्यानगतस्य भुजंगशेखरस्य भगवतो मुकुन्दस्य भूमिकामादाय इत एवाभिवर्तते मातुलपुत्रो मधुकरः । तदावामप्यनन्तरकरणीयाय सज्जी भवावः । (इति निष्क्रान्ती । ) प्रस्तावना । (ततः प्रविशति यथानिर्दिष्टो भुजंगशेखरः । ) भुजंगशेखरः - ( प्राप्य प्रबोधम् -' इति पठित्वा । विमृश्य 1 ) तदानीमेवाहं 5 स्फुटघनपुलककदम्बं स्पृष्ट्रा कुचकलशयुगलम विलम्बम् । मधुमधुराधरबिम्बं मदवत्याः किमिति मञ्जु नाचुम्बम् ॥ 15 ॥ ॥ (क) पल्लवितचूत लतिकां कोकिलतरुणा रएण्मन्ते रमणीयाम् । उज्झन्तोऽपि मुहूर्ते काककुलकर निस्वनं श्रुत्वा ॥ 1. 'तरुणी रमै' ख-ग. 2. 'संगीतस्य' क. 3. 'नटतीव' ख. 4. 'विधिनैव' ग. 5. 'मन्दारमसदनोयान' ख-ग. 6. लतायां' ka. 7. 'ramanti' ka 'ramati' sva-ga. 8. 'ujjhanapi' ka-kha. For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (पुनर्विमृश्य । ) कथमेतावतोऽपि तत्कालेऽवकाशः । यतः । कुले कोमलशाहले पदमिह द्रागर्पितं वा न वा किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा । साकृतप्रणयं च सामि नयनं व्यापारितं वा न वा तन्व्या हन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः पतिः ॥ 16 ॥ इयं च पुनरभागधेयेन मया उत्सङ्गे विनिवेशयामि पुलकिन्याघ्राय वक्त्राम्बुजं ___ वक्षोजौ परिरभ्य वारिजदृशश्शुम्बामि बिम्बाधरम् । जल्पन्त्याः श्रवणे रहः किमपि मे विश्लेषयामि च्छला न्नीवामित्यफलैमनोरथशतैर्नीता निशा केवलम् ॥ 17 ॥ अथवा तमनया व्य्तीत्चिन्त्या। (निःश्वस्य । ) अत्रैवोद्याने पनरप्येषा आरुह्योरुयुगं प्रसह्य रभसादुन्नीय नीवी प्रिया काञ्चीकिङ्किणिकानिनादचकिता मन्दोच्चलन्मध्यमा । किंचित्कूजितकंधरा रतिपरिश्रान्ता च दष्टाधरा कामं मे परिपूरयिष्यति न किं श्वो वा परश्वोऽपि वा ॥ 18 ॥ (क्षणमात्र विचिन्त्य । ) अलमनयाप्यनागतावगाहिन्या वाञ्छावाहिन्या । किंत्वेतावदाशासनीयम् । आनीलकुन्तलपरिष्कृतमायताक्ष मापाटलाधरदलाञ्चितमन्दहासम् । आपीनतुङ्गकुचमप्रतिमावलग्न मङ्गं पुरः स्फुरतु मे पुनरङ्गनायाः ॥ 19 ॥ (स्मृतिमभिनीय । ) इदमपि मे दुर्लभं मन्दभाग्यस्य । यतः (आकाशे । ) या पत्युः प्रयासि सदनं मृत्योरिव सपदि भीषणं वदनम् । सा त्वं प्रिये कथं मे यास्यसि भूयोऽपि नयनयोरयनम् ॥ 20 ॥ 1 एतावता' ख. 2. 'यतः' ख-ग-पुस्तकयो स्ति. 3. 'च' ख-ग-पुस्तकयोनास्ति. 4. 'कृतं कृतमनया क. 5. 'व्यतीतगोचरया' kha-ga. For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । (सास्रम् । ) लीलापाङ्गतरङ्गितं तव किमप्यालम्ब्य भूयचिरा देतावत्कुपितं तृणाय यमहं मत्वा सधैर्य स्थितः तस्यैवाद्य करे त्वया विनिहितो मारस्य निःसंशयं कान्ते किं नु करोमि को नु शरणं का वा गतिः क्थ्य्ताम्॥21॥ (पुनः 'तस्यैव-' इत्यादि पठति । ) (नेपथ्ये । ) अयमयमुदयाद्रेर्नातिदूरे विवस्वा नयमयममृतांशुः पातकी याति चास्तम् । इयमियमुपकण्ठे त्वद्वियोगासहत्वा निवसति तरुणी ते कोक शोकं विमुञ्च ॥ 22 ॥ (श्रुतिमभिनीय shrssm। न्य्न्योर्स्र्म्प्मृज्य्|) प्रियावियोगविक्लवं गृहदीघिकाचक्रवाकं शोकारवमुखरमुखं मन्दमन्दमाश्वासयता मन्दारेण मञ्जरीवियुक्तोऽप्यहमाश्वासित इवास्मि । (हृदयं प्रति । ) हृदय, धैर्यमाकलय । इयमुपश्रुतिरवश्यं प्रियासमागमं फलिप्यति । (विचिन्त्य । ) अद्यैवाध्यवसितगमनो माधवो मञ्जरीधवः कथमेनामनादाय गच्छति । (सविमर्शम् । ) उपश्रुत्या तु पत्युरेव प्रस्थानं प्रियायाः पुनरिहैवावस्थानं सूचितम् । अतः सर्वथा प्रियासमागमेन भवितव्यम् । (पुनः सोच्छासम् । ) कथमिदमकृतसंकतस्यासंभावनीयमेव मम संभावनां गोचरयति । उत्ताम्यतोरतिचिरादपि मन्मथाने रद्यावयोर्घटनमंत्र कथंचिदासीत् । तत्रान्तरे पतिरभूत्पुनरन्तरायः ___ संगृह्यते तदपि हन्त मनोरथो मे ॥ 23 ॥ निर्याति किं न पतिरेष कुतोऽपि हेतो श्यामि वा किमहमिन्दुमुखी न भूयः । 1. 'भूयस्तरां' ख-ग. 2. 'कुपिते' ख. 3. 'अहमप्याश्वासित' ख-ग. 4. 'संगममाफलिष्यति' क. 5. 'संगमेन' क. 6. 'पुण्यस्य' ग. 7. 'एव' ग. 8. 'संत्रायते sapadi kha-ga. For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . काव्यमाला । (सगद्गदम् । ) हा हन्त किंतु मदनो मम तावदेव ___ मर्माणि कृन्तति कृतान्त इवाततायी ॥ 24 ॥ (किंचिद्वैर्यमवलम्ब्य । ) पञ्चापि युगपदेवायं मयि अशोकपद्मोत्पलचूतमल्लिकाशराननङ्गो यदि संदधाति सः । तथाविधानेतत्समसंख्याकान् करास्यनेत्राधरहासमार्गणांस्तैदा प्रियाया अनुसंदधाम्यहम् ॥ 25 ॥ इति तामेव तामरसलोचनां मनसा गोचरयन्कि करोमि प्रियामेर्वं चिन्तयन्नपि न पारयामि विरहपारावारम् । यतः, मम सा प्रियतमापि मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो धुनोति च धिनोति च चञ्चलाक्षी ॥ 26 ॥ (किंचिदिव स्मित्वा । ) अहो दुःशीलता मदीयहृदयस्य यदिदं तथापि तत्पादाम्बुरुहं तदूरुयुगलं तादृङ्कितम्बस्थलं तन्मध्यं स गभीरनाभिवलयस्तावानुरोजक्रमः । तहकं तदपाङ्गमुग्धवलनं ते नीलनीलालकाः सा तन्वीति तदङ्गकेषु हृदयं धावन्न विश्राम्यति ॥ 27 ॥ (स्पर्शमभिनीय । ) कथमियं प्रभातप्राया रजनी संवृत्ता । पुरातनपरीमलप्रकरमेदुरा मारुता न वान्ति मुकुलीभवत्कुमुदगर्भलीना इव । चरन्ति नवसौरभाः पुनरमी समीराङ्कुराः सजृम्भणसरोजिनीसरसिजास्यमुक्ता इव ॥ 28 ॥ 1. 'संदधानः' ख-ग. 2. 'तथाविधान्-' इत्यादि ख-ग-पुस्तकयो स्ति. 3. 'तथा' ख-ग. 4. 'एवं' क. 5. 'मम प्रिया दूती' ख, 'मामतिप्रियायुवतिः' ग. 6. 'चपला मम चञ्चलाक्षि' ख-ग. 7. 'स्थित्वा' kha-ga. For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । (प्रताचीमवलोक्य । ) अयमिह जरठ इव मरालो जर्जरामयूखैः ___ स्खलति शिशिरभानुः पश्चिमाम्भोधिपारे । (उर्ध्वमवलोक्य । ) अत्र पुनः श्लथगरुत इवामूस्तत्र तत्रान्तरिक्षे विरलविरलभासः किं च तारा लुठन्ति ॥ 29 ॥ कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालम् । लग्नाडुमीनांल्लघु संजिवृक्षुश्चन्द्रप्लवस्थश्चरमाब्धिमेति ॥ 30 ॥ नभोवनं नक्तमसौ विगाह्य नक्षत्रसेनासहितः शशाङ्कः । कराग्रलग्नान्कतिचित्प्रहृत्य पान्थान्प्रभाते प्रपलायतेऽद्य ॥ 31 ॥ अपि च । आलोकैरतिपाटलैरचरमां विस्तारयनिगदिश ___ नक्षत्रातिमाक्षिपद्भिरचिरादाशङ्कय सूर्योदयम् । पुञ्जीभूय भयादिवान्धतमसं मन्ये हिरेफच्छला न्मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ॥ 32 ॥ तदितो निष्कुटवनाद्वहिरद्यैव गन्तव्यम् । (इत्युत्थाय वनप्राकारमुलक्य बीथों प्रविश्य हालीमवलोक्य च । ) व्यामिश्रैकैकबाहु प्रवलितप्टथुलैकैकचारूरुकाण्डं देष्टादष्टाधरोष्टं दरशिथिलतनुश्लेषमालिङ्गच कान्ताः । शश्वन्निःश्वासवेगस्फुरितगुरुकुचद्वन्द्वसंवृष्टवक्षाः । श्रान्तः शेते रतान्ते सुखमिह सुकृती लीलया कामिलोक्ः||।33॥ किं च काश्चन पुनरिहैव निःशेषं व्यपनीय नीविवसनं मञ्जक्वणन्मेखलं क्रीडान्दोलनखिन्नमध्यलतिकं किंचित्प्रकम्प्रस्तनम् । 1. 'भवन' क. 2. 'च' ख-ग-पुस्तकयो स्ति. 3. 'प्रचलित' ख. 4. 'दा दष्ट्वा' ka. For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| उद्यत्कुण्डलताण्डवं च रुचिरं विक्रम्य कान्तोपरि क्लान्ता वक्षसि कामिनां मुकुलितप्रान्ताक्षिकं शेरते ॥ 34 / / अन्यच्च । वीरौयितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कलकूजितानि । आम्रेडयद्भिरथ सौधगतैः कपोतैः __ शङ्के गृहीत ईव संप्रति शिष्यभावः ॥ 35 ॥ (पदान्तरं गत्वा । ) कोऽयं कमलापीडसदनप्राकारादवतीय पर्यायस्खलितचरणस्तरुण इत एवाभिवर्तते । (निपुणं निरूप्य स्वगतम् । ) कोऽन्यो वसन्तकाहतेऽस्मन्मित्रादेतादृशे चरित्रे प्रगल्भः । (प्रकाशम् । ) सखे वसन्तक, चिराय शीतलयसि मे लोचने । सत्रासगद्गदं किं ब्रवीपि-'वयस्य, मन्दं मन्दं जल्प' इति । सखे, कुतस्ते भयमिदम् । किं ब्रवीपि-'कमलापीडात्' इति । सखे, मा भैषीः । (हस्ते गृहीत्वा । ) तिष्ठतु कमलापीडानां शतं सहस्त्रमयुतं वा । जिष्णुर्वा विष्णुर्वा स्रष्टालिकदृष्टिरष्टमूर्तिर्वा । स्प्रष्टुं वा प्रष्टुं वा मत्सखमीप्टेऽपि नान्ततो द्रष्टुम् ॥ 36 ॥ (कतिचित्पदान्यतिक्रम्य । ) कथमद्यापि विकम्पसे । किं ब्रवीषि 'उद्यत्करालकरवालतडित्कराग्र मुद्रान्तभीमतरशोणितशोणदृष्टिम् । उद्दण्डदण्डधरदुर्धरचण्डिमान ___ मुट्ठीक्ष्य तं कथय हन्त न कम्पते कः ॥ 37 ॥ इति । सत्यम् । तथाविध एव कमलापीडः । किंतु दूरप्रवासिनस्तस्यासंभावितमालोकनम् । अथवा स्वप्नविजृम्भितमेतत्प्रियसखस्य भवितव्यम् । किं ब्र. 1. 'विश्रभ्य कान्ता परिक्लान्ता' ख-ग. 2. 'प्रान्तेक्षणं शेरते' ख, 'प्रान्ताक्षि संशेरते' ग. 3. 'धीरायितेन' ख. 4. 'इति' क-ग. 5. 'पाय' ख-ग-पुस्तकयोनास्ति. 6. 'चकोरतरुण इवायाति' ख-ग. 7. 'नयने' ख-ग. 8. 'वयस्य' क-पस्तके नास्ति. 9. 'हस्तं' ख-ग. 10. 'वत्सलिष्ठेऽपि' ख. 11. 'शोणितकोण' ka. For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । वीषि-'वयस्य, नायं स्वप्नः' इति । कथं तर्हि तव पुनरागमनम् । किं तावत् 'अणुमात्रमपि नात्र मया मिथ्या वचः कथ्यते । सत्यं दूरप्रवासीति । अहमपि तथैव दूतीवचनलम्भितविस्तम्भतया तया सममसमशरसंभ्रमसंभृतहृदयो यथापूर्व तैस्तैर्विलासैविलासगृहविद्रुमचरणपर्यकपर्यन्त एव शयानो निःशङ्को निशामनैषम् । अयं तु कमलापीडहतकः प्रच्छन्न एव कदा वागत्य निजकलत्रवृत्तपरिशोधनाय कुत्र वा निलीय स्थित इति नावेदिषम् । ततो निशावसाने निःशङ्कमेव तस्मान्निशान्तान्निर्गतः प्राङ्गणगतं तं घातुकमपश्यम्' इति । वयस्य, कष्टं कष्टम् । कथं पुनर्निष्क्रान्तोऽसि । किं bravISi'sa मां दृष्ट्वा हन्तुं करघृतकृपाणः प्रचलितो बहिरं यावत्वरितमरुणज्जाल्महतकः । अहं दैवात्तावत्कथमपि चलन्निष्कुटपथा दुग्रप्राकारं लघु समतिलङ्घयागत' इति ॥ 38 ॥ दिष्टया पुनरपि जातं वयस्येन । किं ब्रवीषि-'विशेषतः प्राणसंरक्षकं प्रियसखमुपलभ्य' इति । भवतु तावत् । तिस्स्त्थ्। कोऽयं कमलापीडसदनाङ्गणे कलकलः । (श्रुतिमभिनीय सगद्गदम् । ) किं ब्रवीषि--'सखे, नूनं कमला. पीडेन खड्गपाणिना सा मत्प्राणवल्लभा कलवाणी व्यापादिता । तत्कृतोऽयममन्दः परिजनाक्रन्दः । हा प्रिये कलवाणि, हा मदर्थत्यक्तजीविते, हा मत्प्राणवल्लभे, कथं पत्यपदेशेन पापीयसा मृत्युना दुर्दशां नीतासि । अथवा किमिति पतिरिहोपालभ्यते । किंत्वहमेव तावदपालब्धव्यः । कण्ठाश्लेषं शशिमुखि मया तन्वता दोरहिभ्यां __ प्राणान्पातुं प्रणयगरलं नूनमापूरि गात्रे । नो चेत्पूर्व यदमृतमयं नेत्रयोर्गात्रमासी ___ तत्ते भर्तुः कथमिव भवेत्तादृशामर्षपात्रम् ॥ 39 ॥ ' इति । वयस्य, कलकलमात्रेण कैथमेवमधीर इवासाशोकपावके पतितोऽसि । 1. 'तिष्ठ तिष्ठ' ख. 2. 'दोर्युगाभ्यां' ख, 'दोरेगाभ्यां' ग. 3. 'कथमापीतमदिर इव' ख, 'कमापीतहृदय iva' ga, For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| नात्मनः प्राणान्गणयसि । किं ब्रवीषि--'सखे, किं ममापि प्राणेष्वभिध्वङ्गः । येनैवं त्रैलोक्याद्भुतजीवरत्नमवलां स्वप्राणनाडी पतिः । किं कुर्यात्कुपितोऽपि तामिति मया दुस्तर्कवैक्रात्मना । जाल्मेनानुपकारिणा जडधिया भूयः कृतघ्नेन म त्प्राणा एव निरीक्षिता न तु पुनः प्राणप्रिया रक्षिता ॥ 40 ॥ इति । (स्वगतम् । ) कथमप्रतिकारशोकवेगः संवृत्तो वयस्यस्य । किमत्र कतव्यम् । इत्थं तावत्कथयामि । (प्रकाशम् । ) वयस्य, तत्त्वतः कमलापीडस्य तस्यां प्रवृत्तिमनवेक्ष्य केवलेन कलकलेन किमप्यमङ्गलमुत्प्रेक्ष्य गदितुमेवमनुभवितुं वा क्लेशमनुचितम् । तदेहि । कलवाणीवृत्तान्तं तत्त्वतो ज्ञास्यावः' इति । (कतिचित्पदानि गत्वा विलोक्य च । ) वयस्य, पश्य कोऽयं कक्षान्तरनिक्षिप्तरूपाणद्वितीयोऽर्धावगुण्टितमूर्धा ईत एवं सत्वरमायाति । (निर्वर्ण्य । ) किं ब्रवीषि---'सखे, अयं मदनुचरः कलकण्ठो मैंदवलोकनोकण्ठो जवादभिपतति । यः किल निशीथे कलवाणीविलासगृहं प्रवि. शता मया मदीयरूपाणं प्रदाय बाह्यकक्षान्तरे मेम रक्षणाय निक्षिप्तः' इति । भवतु । एनमेव पृच्छावः । 'अरे कलकण्ठ, इत इतः । खड्गमुत्तंसयन्प्रणम्य किं ब्रवीषि-सम्मक्खु अणुहिदं देवस्स वास्सेण मम सामिणा णिघातदिण्णजीविदंवि जणं परिहरिअ अत्ताणं रक्खान्तेण । / (क)इति । (स्वगतम् । ) कथमयं वयस्यमुपालभमानः कलवाणीगतं किंचिदंशभं (क) सम्यक्खल्वनुष्ठितं देवस्य वयस्येन मम स्वामिना निजघातदत्तजीवितमपि जनं परिहृत्यात्मानं रक्षता । 1. 'अमलां' ख-ग. 2. 'धौतात्मना' ख-ग. 3. 'केवलं' ख-ग. 4 'इति' क-पुस्तके नास्ति. 5. 'द्वितयः' ख-ग. 6. 'इत एव' ख-ग-पुस्तकयो स्ति. 7. 'मदवलोकनकृतोत्कण्ठो' ख-ग. 8. 'आदाय' ख. 9. 'ममैव' ख-ग. 10. 'अरे' ख-पुस्तके नास्ति. 11. 'अम्हे' ख. 12. 'णिअपादविसण्ण' ख. 'निजपादविषण्ण' इति तच्छाया. 13. 'अशुभं शुभं vA na' kha-ga. For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । पिशुनयति । (प्रकाशम् । ) अरे मूर्ख, किं दुःखितमेव वैयस्यं पुनरेवमरुंतुदैर्वचनैर्दुःखयसि । किं ब्रवीषि -- 'किंदि दक्खिदो दे वास्सो । ' (क ) इति । केनापि न रक्षिता निजवल्लभा कमलापीडेन व्यापाद्यमाना कलवाणी । किं ब्रवीषि - 'अह I । केणावि ण रक्खिदा सा - ' ( ख ) ( इत्यर्धोक्ते । ) वयस्य, सातगदं किं ब्रवीषि - 'द्वाभ्यामाभ्यां कुवलयमयी मालिका मत्कराभ्यां यस्मिन्क्रीडाविधिषु निहिता सस्टहं सानुकम्पम् 1 सोऽयं कण्ठः कएण्नककदलीकन्दली गर्भसारः (स्वगतम् । ) कथं वयस्यमाश्वासयामि । कान्ते जातः कथमसिलताघोरपातस्य पात्रम् ॥ 41 ॥ इति । 13 शोकं त्यजेति परुषं किमितः शुचेति निन्दानुशोचनविधिर्बहुशो कहेतुः । मौनं कृपाविधुरता कथमात्तशोक माश्वासयन्ति सुहृदं सुहृदो न विद्मः ॥ 42 ॥ (प्रकाशम् । ) वयस्य, निःशेषमसंबद्धप्रलापिनोऽस्य वचनमैनाकर्ण्य न युक्तमेवं विलपितुम् । अरे, किं ब्रवीषि - 'एव्वं दम् । एसो मह वाणं समगंण सुणादि' (ग) इति । समग्रमेव तावत्कथय । किं ब्रवीषि - 'सुणिअदु दाव । एदं कहिअदि । ण केणावि रक्खिदा सा अप्पणो बुद्धिमन्दरेण ' (घ) इति । वयस्य, तव प्रियतमात्मनो बुद्ध्या रक्षितेत्युक्तं भवति । तदलममङ्गलेन शोकेन । तत्प्रकारमेव पृच्छावः । ( इति पटा लेनाणि परि कर्ण्य' क. (क) किमिति दुःखितस्ते वयस्यः । (ख) अथ किम् । केनापि न रक्षिता सा । (ग) एवमिदम् । एष मम वचनं समग्रं न शृणोति । (घ) श्रूयतां तावत् । एतत्कथ्यते । न केनापि रक्षिता सात्मनो बुद्धिम न्तरेण । 1. ' मे वयस्य' ख. 2. 'कमलकदली' ख. 3. 'दूरघातस्य' kha-ga. For Private and Personal Use Only 4. 'A
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मृज्य कलकण्ठमालाक्य च । ) अरे कलकण्ठ, किं सा विनिष्क्रम्य सौभाग्यवीथिकां प्रविष्टा । यत्र भर्तुः क्षितिभर्तुर्वा भयं न भवति स्वैरिणीनाम् । वयस्य, किं ब्रवीषि-यदि गणिकासरणिमवतरति मैदनकरिणी सा तरुणी तदा सौधे सुधाकिरणचुम्बिनि लम्बमान___ मुक्तावितानवति मञ्चतले शयानः । आरोप्य वक्षसि ममानिशमायताक्षी मज्ञातरात्रिदिनभेदमहं वसेयम् ॥ 43 ॥ ' इति । (कलकण्ठमालोक्य । ) अरे, किं ब्रवीषि-'देव, एव्वं णेदम् । धम्मिल्लां सिरिमुहं हसिअं विआसि णेत्तायि सोणमहरं अ घणत्थणे अ । ताए विलोइअ सआविदिणं दिणंति जाणादु को णु खु कहंवि णिसं णिसेति ॥ 14 ॥ किंदु तह ताए ण किदम्' (क) इति । तर्हि ततः किं कृतं कलवाण्या । किं ब्रवीषि-'देव, जाव इमो घरादो णिग्गदुअ तुवरिदं घरवणपहेण चलिदो दाव एव सा चदुरा अत्तणो आहरणाई कहिंवि णिक्खिविध णिअवक्खताडणपुव्वां इमो इमो चोरो मह आहरणाई आहरिअ गच्छई । हा, हदम्हि । सुवो एव्व दूरदेसादो आअदे अज्जउत्ते किं करिस्सम् । किं कहइस्सम् । का गई । को हु सरणं ति अदिभेत्तं अक्कन्दन्ती (क) देव, एवमेतत् । चम्मिलकं श्रीमुखं हसितं विकासि नेत्रे च शोणमधरं च घनस्तनौ च । तस्या विलोक्य सदापिदिनं दिनमिति जानातु को नु खलु कथमपि निशां निशेति । / किंतु तथा तया न कृतम् । 1. 'तथा यदि' ख-ग्र. 2. 'मदनमकरिणी' kha. For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । कार्य सत्यपि जातु याति न बहिर्नाप्यन्यमालोकते साध्वीरप्यनुकुर्वती गुरुजनं श्वश्रू च शुश्रूषते । विस्त्रम्भं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुन निद्राणे निजभर्तृबन्धुनिवहे निर्याति रन्तुं विटैः ॥ 46 ॥ किं ब्रवीषि 'एषैव योषितां धन्या शीलं च लभते सुखम् । दिवा पतिव्रता भूत्वा नक्तं च कुलटायते ॥ 47 ॥ ' इति । वयस्य, सम्यगुक्तम् । (परिक्रम्य विलोक्य च । ) वयस्य, पश्य पश्य । इयमिह अङ्गुष्ठतर्जनीभ्यामधरं धृत्वा विलोकयत्यबला । ku~cayugamuddhRtasicayaM पश्यति भावयति परिमृशत्यपि च ॥ 48 ॥ सखे, इतः पश्य । एकं विश्लथकेशपाशनहने व्यापारयन्त्याः करं श्वासोत्कम्पिकुचस्थलीपरिचलच्चेलाञ्चले चापरम् । अस्याः स्त्रंसिनि लोलरत्नरशनालग्ने शनैरंशुके मन्दं मन्दमिवाविरस्ति नयनानन्दाय नाभीस्र्ः॥ 49 ॥ इति। (अन्यां निर्दिश्य । ) आलग्नैश्चरमाङ्गके त्रिचतुरैः शय्याप्रसनैरियं शङ्के रन्ध्रगवेषिणा निजशरैर्विद्धति पञ्चेषुणा । मीलल्लोचनशोणकोणचपलप्रस्निग्धतारं मुखं शीत्कारस्फुरिताधरं च सुतनोरस्या यदुत्ताम्यति ॥ 50 ॥ (क्षणमात्रं विचिन्त्य । ) किं ब्रवीषि-'सखे, किंचित्पृच्छामि यदि सत्यमेव 1. 'अनुकुर्वते' ख-ग. 2. 'निखिले जने शशिमुखी निर्याति' ख-ग. 3. 'भूयो नक्तं च कुलटा यतः' ख-ग. 4. 'कुचकलशयुगलमुद्धृतसिचया पश्यति परामृशयपि च' ख. 5. 'परिगल'. ख-ग. 6. 'संसति' ख, 'संसित' rA. 7. 'manye' kha. For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकन्दानन्दभाणः । कथयसि, न वञ्चयासि' इति । वयस्य, किंचित्कदापि किं कथितपूर्वमसत्यम्, येनाधुनाप्यसत्यकथनेन वञ्चयामि । किं ब्रवीषि 'काय' दधाति गात्रं गमयति निद्रालयं च नेत्रान्तः । विरहदहनातिरेकं विवृणोति श्वसितमारुतोऽपि तव ॥ 51 ॥ किमत्र कारणम्' इति । (स्वगतम् । ) कथं कृतावहित्थोऽप्यहमनेन विदितोऽस्मि । (प्रकाशम् । ) अस्ति कारणम् । (कर्ण । ) एवमिदम् । किं ब्रवीपि--'अद्यैव पुरोहितपुत्रं वीतिहोत्रमाश्रयस्व' इति । किमद्याश्रयणमस्ति । स मे बालमित्रं पुरोहितपुत्रः । किं ब्रवीषि---'तर्हि स~ भवतो विदितवृत्तान्तः कार्तान्तिकशिरोमणिः स्वयं कंचिदन्तरायं पिशुनयंस्तस्याः पतिगृहगमनं निवारयति' इति । वयस्य, साधु मन्त्रितम् । क्व पुनरद्य पुरोहित्पुत्र्ः। (सविमर्शम् । ) किं ब्रवीषि--'तेन नियतमद्य देवतार्चनाय कुसु. मान्यवचिन्वता पुरोद्याने स्थातव्यम्' इति । कलकण्ठ, किं ब्रवीषि-'चेडिआअच्चणायेत्ति भणिदव्वम्' (क) इति । AH दुर्मते, पूजाहेप्वपि यत्किचित्प्रलपसि । किं ब्रवीपि- 'कहं पूआअरिहो सो, सन्दिहोमबलिकम्मएमु जं दक्खिणेत्ति दविणं गहिअदि तप्पणीकदुअ मत्थएण जो चडिआणं चरणाई वन्दै' (ख) इति । वयस्य, त्वमपि किं ब्रवीषि-'सखे, एवमेतत् । विस्फूर्जत्तिमिरे कुटीरकुहरे दृङ्मीलितोन्मीलितै___ रायासेन पुरीपुरोहितसुतैस्तावन्निशा नीयते । सायं स्वीकृतदक्षिणावसुपणो यावन्निजस्वामिनी प्रस्वापावधिकोपचारनिरतो नाभ्येति दासीजनः ॥ 52 ॥ इति । (सोपहासम् । ) वयस्य, न जानासि । (क) चेटिकार्चनायेति भणितव्यम् । / (ख) कथं पूजार्हः सः, शान्तिहोमवलिकर्मकेषु यद्दक्षिणेति द्रविणं गृह्यते तत्पणीकृत्य मस्तकेन यश्चेटिकानां चरणानि वन्दति । 1. 'असत्य वचनेन' ख-ग. 2. 'एवमिति' ख-ग. 3. 'आश्रयणीयं' kha-ga. 4. 'sa eva' kha-ga. 5. 'hA' kha. For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| गणिकानिशान्तघटचेटिकाविटाः ___ कतिचित्परे पुनरयं तु मे सखा । सफलीकरोति परयोषिदुन्नत स्तनकुम्भिकुम्भपरिरम्भणैरुरः ॥ 53 ॥ तदहमुद्यानं गत्वा पुरोहितपुत्रमन्वेषयामि । क पुनरितो गच्छति व्य्स्य्ः। किं ब्रवीषि-- 'वेशवाटीम्' इति । सन्तु शुभास्ते पन्थानः । (कतिचित्पदान्यतिक्रम्य । ) इयं खलु विशृङ्खलमदावष्टम्भविजृम्भमाणमदनधनुष्टंकारशङ्कावहमधुपझंकारमुखरशिखरा ललितरसालकिसलयास्वादसुहितपरभृतकुलबहुलकोलाहला मन्दमन्दस्यन्दमानमकरन्दबिन्दुसंदोहपरिपूरितकुसुमपरागपरम्परापरिकल्पितालवालरेखा विभाति वनरेखा । (वनप्रवेशं नायित्वा विलोक्य । ) अत्र हि परागपालीघनसैकतासु मन्दं मिलिन्दा मधुवाहिनीषु । क्रीडन्ति मन्दानिलकर्णधारसंचार्यमाणप्रसवप्लवामु ॥ 54 ॥ (अन्यतो विलोक्य । ) आप्रभातमिहैव विहरन्ति पौरजारिण्यः । एतान्यङ्गजकेलिभमवलयान्येषा परिष्कारभू रेतत्पल्लवतल्पमेष चिकुरस्त्रस्तःप्रसूनोच्चयः । एषा विस्मृतहारयष्टिरिदमालिप्तं पदं लक्तकै रेताः कामुकलोकपादकमलन्यासैकधन्या भुवः ॥ 55 ॥ (पदान्तरं गत्वा । ) कथमियमुद्यानपालिका म्रालिका। सखि मरालिके, किमत्र कुसुमावचयार्थमागतो वयस्या मे वीतिहोत्रः । किं ब्रवीपि- 'aha iN। दाणिं एव्व कुसुमपुडिआहत्थो दक्षिणदो रुक्खवाडी पविट्टो' (क) इति । (क) अथ किम् । इदानीमेव कुसुमपुटिकाहस्तो दक्षिणतो वृक्षवाटी प्रविष्टः । 1. 'तथा सखा' ख. 2. वेश्यावाटीम्' ख-ग. 3. 'सुखित' का. 8. 'हस्तकः' क. 5. 'कथमिहोद्यान' kha-ga. For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । तमेव पन्थानं drshy। किं ब्रवीषि-'ईदो' (क) इति । (पदान्तरं गत्वा । ) सखि, पश्य । यथा यथायं मकरन्दपूरैरापूरयत्यामृतरुः प्रकामम् । तथा तथा मन्दमरुत्परागैरुदञ्चयत्गन्नतमालवालम् ॥ 16 ॥ (निर्दिश्य । ) कुसुमरसबिन्दुपूरे बम्भरगम्भीर धीरझंकारे । / मञ्जलरसालपुञ्जे सरसा विहरन्ति सरसमिह कुजे ॥ 17 ॥ किं ब्रवीपि-'णं आणामि । ' (ख) 'कुसमरसबिन्दुपरे' इत्यादि गलति । पुनरन्यतो विलोक्य सविषादमिव । ) अस्मिन्निप्पतितोप्णबाप्पसलिलम्लानाङ्करे केवलं कृप्ता वल्लभविप्रलब्धसुदृशा संकेतकुञोदरे । कंदर्पासिनिकत्तगात्रपतितस्त्यानामिपप्रोच्चय श्रेणीवेयमशोकपल्लवमयी शय्या दरीदृश्यते ॥ 58 ॥ किं ब्रवीषि-'इदो पेक्ख, ईदो पेक्ख । इमो देवास्सो' (ग) इति । (दृष्ट्वा सहर्षम् । ) कथमग्रत एव वयस्यः । आलम्बिपुष्पपुटकेन करेण शाखा मालम्ब्य तत्क्षणसमुच्चलितालिजालाम् । उद्यम्य दक्षिणकरायमुदीक्षमाणः पुप्पाण्यसाववचिनोति कुरण्टकस्य ॥ 59 ॥ (उपमृत्य । ) वयस्य-(इत्य|क्ते । ससंभ्रमं शाखामुत्सृज्य क्षणमवलोक्य च । ) किं ब्रवीषि-'सखे, संप्रति दुर्विज्ञानं तंवाभिज्ञानम् । यतः । (क) इतः । (ख) ननु जानामि । (ग) इतः पश्य, इतः पश्य । अयं ते वयस्यः । 1. 'इदो इदो इति' ख-ग. 2. 'ममसंस्कृतप्राकृतम' इति ख-पुस्तके टिप्पणम. 3. 'सुदृशः' ख-ग. 4. 'इदो' ख-ग-पुस्तकयोनास्ति. 5. 'तवाभिज्ञानम्' kha-ga. For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| कामं कृशैरवयवैः परिपाण्डुरेण __ गण्डस्थलेन च भृशालसया दृशा च । बिम्बाधरेण च मुहुर्मसृणीकृतेन मन्ये भवन्तमधुना भवदन्यमेव ॥ 60 ॥ किंचान्यत् । आरक्तमपरिमृष्टनवाश्रुपूरं पक्ष्मावपातभरदुप्प्रसरावलोकम् । एतत्तवालियुगलं विवृणोति कान्ता विश्लेषजं किमपि दुःखमसह्यवेगम ॥ 61 ॥ तत्ति प्रस्थिता मञ्जरी पतिभवनम्' इति । (स्वगतम् । ) कथमयं जानात्येव प्रथममकथितमपि रहस्यम् । अथवा दैवज्ञानां किमविज्ञातमस्ति । (प्र. काशम् । ) अपि नाम पश्यसि ज्योतिःशास्त्रेण चक्षुपा मे चरितम् । यन्न वेत्ति परः किंचिदेकां मुक्त्वा जटावतीम् । या निष्कुटवने तन्वी मया तां समयोजयत् ॥ 62 ॥ (विहस्य । ) किं ब्रवीषि--'किमेतत्परिज्ञानार्थमपि ज्योतिःशास्त्रं चक्षुरपेक्षितम् । ytH। क्रीडा परस्त्रीषु कियद्भिरेव दिनैनिगूढापि नै गढिमेति । पङ्के निखातापि गभीरतोये पाथोजिनी किं न भमुजिहीते ॥ 6 ॥ ' इति । यद्येवं तर्हि किमिति न परिहरन्ति न परिवदन्ति च पद्ममुखीम । किं ब्रवीषि----'मा मैवं वादीः । सुचरितमीदृशमखिलं सर्वे जानन्ति सर्वपाम् । / न तु परिवदन्ति निपुणाः स्फुटतरमेते परस्परत्रासात् ॥ 64 ॥ तत्कतिपयरेव दिवसैरियं स्वयं परिहरिप्यति सकलमपि वन्धुकुलम्' इति । (निःश्वस्य । ) वैयस्य, अतः परमखिलमपि संभावयामि, यदि तावदिदानी शार्दूलवदनबिलादवगलति सा हरिणाक्षी । किं वदासि--'सग्वे, नक्तमेवोक्तं 1. निरूढिमेति' kha-ga. 2. 'vayasya' kha-ga-pustakayo sti. For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । वयि स्नेहवत्या जटावत्या । वत्स, तथा प्रयतितव्यं यथा मन्दारदुहिता मञ्जरी पतिमन्दिरकन्दरभाजनं न भवेत् । तत्प्रथममुपदेशो भगवत्या जटावत्याः । तदुपरि प्रियसुहृदो निदेश इत्युभयथाप्यवश्यं करणीयमेव मे मञ्जरीगमनभञ्जनम्, तव च मनोरञ्जनम्' इति । (स्वगतम् । ) अहो मयि भगवत्या जटावत्याः प्रसादातिशयः, यदेवमप्रार्थिताप्यननुयुक्ताप्यात्मनैव कृतप्रयत्ना ममैव हितमातनोति । (प्रकाशम् । ) इत्थं कृतनिश्चये त्वयि तावदस्माकं सहजप्रेमसरसे स्वभावचतुरे जने । किमर्पितात्मभाराणां वक्तव्यमवशिप्यते ॥ 65 ॥ तदद्य सत्वरमेव त्वया गन्तव्यम् । किं ब्रवीपि- 'अहं गच्छामि' इति । (विलोक्य । ) कथमतिक्रान्त एव प्रियमित्रेण प्रमदवनपर्यन्तः । मरालिके, किं ब्रवीपि--'इदो कमलमित्तेण मित्तेण अक्कन्दो पुव्वगिरिपजन्तो' (क) इति । (प्राचीमवलोक्य । ) घटमानकोककुचमामृशन्करैविकसत्ययोजनयनावलोकितः । परिचुम्बतीदमरुणप्रभाधरं रविरद्य वारवनितामुखं मुहुः ॥ 16 ॥ अथवा । भयो निपीय लवणाम्बुधिमाप्रभातं ___ पुञ्जीभवन्त्रुदयते तपनच्छलेन । और्वाग्निरम्बरपयोनिधिमद्य पातुं लीनोडुबुद्बुदकदम्बमिति प्रतीमः ॥ 67 ॥ (वामतोऽवलोक्य । ) उन्निद्रपद्मकोशादुद्गच्छन्ती शनैरविच्छिन्ना । इयमिह मधुपश्रेणी स्मरकरखड्गश्रियं वहति ॥ 68 ॥ (क) इतः कमलमित्रेण मित्रेणाक्रान्तः पूर्वगिरिपर्यन्तः । 1. 'सिके' ख-ग. 2. 'भयं' kha. For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 22 किं ब्रवीषि - 'तक्खु पुव्वदिणविअसिअं सरमिअम्, जदो उग्गयहि महुअरश्शेणी' (क ) इति । यद्येवमद्यैव विकसितं कमलाविलसितं दर्शय www.kobatirth.org किं च । काव्यमाला । कमलम् । (निर्दिश्य ) किं ब्रवीषि - 'एदं पेक्ख । जत्थ ( ख ) --- इन्दिरावरविहारमन्दिरे मन्दमन्दमरविन्दकंदरे । गन्धतुन्दिलमरन्दसुन्दरे बम्भरा इह चरन्ति बन्धुरे ॥ 69 ॥ ' इति । (मशिरःकम्पं तदेव पठित्वा ) सखि, कथमपूर्वमेव कथयसि समसंस्कृतप्राकृतं हृद्यं पद्यम् । कराग्रहादब्जनि केवलं ते विभुर्विवस्वानिति लोकवादः । आप्रातरासायमपास्तशङ्कं भुङ्गे रसं भूरि milinda eva ॥ 70 // (punarvilokya / ) Acharya Shri Kailassagarsuri Gyanmandir जन्मारभ्य प्रतिकलमसावारजोदर्शनं ते भ्राम्यन्भृङ्गः क्षणगणनया वासरानत्यनैपीत् । त्वं तूने रजसि मरुता दक्षिणेनासि भुक्ता सोढव्यं तत्कमलिनि कथं तेन लोकेन वापि ॥ 71 ॥ आलिप्ताः कुसुमपरागभस्मनामी कापालव्रतमिव काममाचरन्तः । गायन्तः किमपि मधून भिक्षमाणा गाहन्ते कमलगृहाङ्गणानि भृङ्गाः ॥ 72 ॥ (पदान्तरं गत्वा । ) अयि, पश्य तावत् । एप पौराणिको मुद्गलभ इत एवाभिवर्तते । किं ब्रवीषि - ' जाणामि णं गूढपाछविअम् । आं क्खु (क) तत्खलु पूर्वदिनविकसितं सरसिजम्, यत उद्गच्छति मधुकर श्रेणी । (ख) एतत्पश्य । यत्र । 1 'विकसितकमल' क. 2. 'बन्धुरे' ख-ग. 3. 'सुन्दरे' ख-ग. 4. ' कलयसि' क. 'गृहान्तराणि' kha- ga.. For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । 2 तह तह पढइ पुराणं तह तह वक्खाइं अत्थेवि । तह तह पेक्खइ किदवो जह जह रजन्दि बालविहवाओ ॥ 73 ॥ एदं क्खु सुणिदं जं मुग्गलभट्टोत्ति । किंदु चिदम्बरभटोत्ति एव्व किल एदस्स णाम' (क) इति । सत्यं चिदम्बरभट्ट इति तातकृतं नाम । गुर्जरास्तु मुद्गलभट्ट इत्याह्वयन्ति । भवतु तावत् । एनमालापयामि । (उपमृत्य । एक हस्तमुत्तंसयन् । ) पौराणिक, प्रणम्यसे भुजंगशेखरेण । किं ब्रवीषि-- 'सकलरंतिकलादेशिकेऽपि त्वयि कामाशिषमाशास्महे' इति । (सविनयम् । कथमलीकवचोभिरेव मेयि गौरवमारोपयसि । किं ब्रवीषि--'अपि नाम ममापि वचनमलीक संभावयसि । स्मरसि तावदिदानीं त्वमेव उत्ताने शयने ललन्नुपहसन्नव्यक्तमालापय न्बाल्येऽपि व्रजसुभ्रवां रतिकलाः किं कृष्ण नोपादिशः । या दोलावलनच्छलादुपरि ते व्यातेनुरुत्कण्ठया यत्किचित्क्रममुच्चलत्कुचकचश्रेणीकमेणीदृशः ॥ 74 ॥ ' इति । भवतु । कस्य गृहमद्य पवित्रीकर्तुमुद्यमः । किं ब्रवीषि-'गुर्जरस्य निर्जरदासस्य गृहम्' इति । (स्वगतम् । ) एष नक्तंदिवं तस्य मन्दिरं न विमुञ्चति । कलावत्यक्षियुगलमलोहनिगडं यतः ॥ 75 ॥ (प्रकाशम् । ) तर्हि गृहिणीमिति वक्तव्यम् । किं भणसि-सा खलु विश्रुतपुण्यचरिता शक्नोति जगदेव पवित्रीकर्तुम्' इति । (सकौतुकम् । ) कथय तस्याः पुण्यचरितम् । किं वदसि(क) जानाम्येनं गूढपाल्लविकम् । अयं खलु तथा तथा पठति पुराणं तथा तथा वक्ष्यत्यानपि । तथा तथा प्रेक्षते कितवो यथा यथा रज्यन्ते बालविधवाः ॥ 7 ॥ एतत्खलु श्रुतं यन्मुद्गलभट्ट इति । किंतु चिदम्बरभट्ट इत्येव किलैतस्य नाम । 1. 'रति' ख-ग-पुस्तकयोनास्ति. 2. 'मम' ख-ग. 3. 'उत्तानं' ख-ग. 4. 'कस्य वा' ख-ग. 5. 'विश्वतः पुण्य' kha. For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 kaavymaalaa| 'मध्यं विष्णुपदं कुचौ शिवपदं वक्त्रं विधातुः पदं धम्मिलः सुमनःपदं प्रविलसत्काञ्ची नितम्बस्थली । वाणी चेन्मधुराधरोऽरुणधरः श्रीरङ्गभूमिर्वपु__स्तस्याः किं कथयामि पुण्यचरितं मान्या सदा निरैः ॥ 76 ॥ ' इति । (सबहुमानम् । ) तत एव तत्रभवान्महीयते । भवतु । तत्रभवति कीदृशी तस्या मनोवृत्तिः । किं ब्रवीषि----किमपूर्वमिव पृच्छसि । पुरुषोत्तमाय भवते देवायेदमिति मे समर्पयति । सायंतननीराजनसमये वीटीशतं वटी सा ॥ 77 ॥ " इति । सत्यं जानामि । धर्मोपदेशगुरुरित्यग्विलान्प्रतार्य वाह्योपचारशतमातनुते नतभूः । अभ्यन्तरे तु रतिदेशिक इत्यनङ्ग तत्त्वं तदेव कुरुते गुरुदक्षिणां ते ॥ 7 ॥ (अनादरमिव । ) किं ब्रवीषि--'सखे, किमेतावतैव मे साम्राज्यम् । कूपोसगूढकुचपङ्कजकुमलानां को नाम शंसति रतिं भुवि गुर्जरीणाम् । अज्ञातचोलदुरुपद्रवचोलनारी पीनस्तनस्तबकमण्डलदत्तहस्तः ॥ 79 ॥ इति । (आत्मगतम् । ) सर्वोऽपि जनः सजातीयमेव प्रियं मन्यते । ये भुवि यज्जातीयास्तज्जातीयासु तेऽनुरज्यन्ते । शुकयोपिपिकयूनोरुदयति किं प्रीतिरन्योन्यम् ॥ 8 ॥ (प्रकाशम् । ) अये, कस्ते चोलनारीपु पक्षपातः । / चोलच्छन्ना यदि कुचतटी दुर्लभा गुर्जरीणां कच्छाभावादलघुजवनं तर्हि शक्यावमर्शम् । तव्यत्यस्तं द्रविडसुदृशामन्ततः किं ततः स्या देकत्रैकं भवति मुलभ तद्वदन्यत्र चान्यत् ॥ 81 ॥ 1. 'sakhe, kima pavameva' kha-ga, 2. 'ara' ka. 3. 'colopa' kha-ga, For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । परंतु नक्तंदिवमपि पतिपार्श्ववर्तिनी सा कथमनुवर्तनीया तत्रभवतेति तरलं भवति मे चेतः । किं ब्रवीषि-'यत्किचिदेतत् । यतः । कथितसमये गत्वा गूढं मया लिखिता नखैः स्वपिति शयने पत्यौ पार्श्वेऽप्यहो परिसत्य सा । तमपि निपुणालिङ्गयैवालं भुजालतयैकया चपलनयना मां च क्रोडीकरोति तदन्यया ॥ 82 ॥ इति । (साश्चर्यम् । ) अहो श्रोत्रियस्य साहसम् । (मरालिका प्रति । ) विधत्तां संकेतं विशतु सदनं वा कथमपि क्रमात्तस्यां गूढं किमपि कुरुतां वा मृगदशी । प्रबुद्धे पत्यौ चेदयमपि भवेत्कीदृशदशो __ वराकी वा सा तद्बुजवलयलग्ना सखि तदा ॥ 83 ॥ पौराणिक, किं ब्रवीषि-'प्रबुद्धेन तेन वा किं कर्तव्यम् । गुर्जरीणां कुलाचारक्रमोऽयं यदृहे गृहे । पौराणिकः पुरोधा वा भृत्यो वा गूढवल्लभः ॥ 84 ॥ तदलमतिप्रसङ्गेन । साधयामि' इति । साधय, साधय । अहमपि वेशवाटिकां गच्छामि । (मरालिकामालोक्य । ) सखि, पुरोहितपुत्रस्य वीतिहोत्रस्य प्रवृत्तिमचिरेण ज्ञातुमर्हसि । किं ब्रवीषि-'तस्स अ ताए तुह दइआए अ उत्तन्तं सम्मं ओलहिअ तुज्झ अन्ज एव णिवेदेमि' (क) इति । सखि, साधु । गन्तव्यम् । (परिक्रम्यावलोक्य च । ) एषा किल योषाकैलभाषाजितरोषावृतकीरायुतकारायितमणिमञ्जुलरुचिपिञ्जरनवपञ्जरमालाशतलीलायुतप्रतिसदनप्रतिहारा पारावतवाराश्रितविटङ्का धारायन्त्रशतसंतानितजलबिन्दुकंकणा कुङ्कुमरसपङ्किलसदनाङ्गणा लङ्केव लक्ष्यमाणा (क) तस्य च तस्यास्तव दयितायाश्च वृत्तान्तं सम्यगुपलभ्य तवाद्यैव निवेदयामि । 1. 'स्वपतिशयने' क. 2. 'मग्ना' ख-ग. 3. 'जन' ख-ग. 4. रोषाधृत' क, रोषायित' kha. 5. 'jalabindu' kha-ga-pustakayo sti. For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 kaavymaalaa| क्षविहारा, अयोध्येव रामानुवृत्तभरतप्रचारा, हरमूर्तिरिव भुजंगविभूषिता, सरसीव पद्मिनीप्रचुरा, वनभूमिरिव hastinIkaranamita'nAgA, कादम्बरीव प्रकटितहेमकूटविस्तारा, नारायणतनुरिव भोगिभोगानुषक्ता, विप्रसभेव श्रुतिमिलितविविधवाद्यारब्धकोलाहला हालामदतरलचेटिकाहस्तविस्त्रस्तपेटिकागलितवीटिकाकलनचटुलचटिका वेशवाटिका । (प्रविशति नाटितकेन । किंचित्परिक्रम्य । ) इह हि चरन्तीनां सौधे चपलनयनानां तनुरुचो ___ गवाक्षान्तर्वान्ताः कतिचन गृहीत्वा जलमुचः । क्षणं गोपायन्ति क्षणचिमिषेण क्षणमहो विवृण्वन्ति स्वर्ण करगतमिवाकिंचनजनाः ॥ 85 ॥ किं च । तारास्तामरसाञ्चलेषु कदलीकाण्डषु भूमण्डला___ न्यावर्ता गगने शिरःसु फणिनां शैलास्तुषारत्विषाम् । बिम्बेष्वम्बुजपत्रचुम्बिषु तमस्तोमास्तदेतत्पुनः सर्व हेमलतासु ताः प्रतिगृहं चित्रं प्रतिप्राङ्गणम् ॥ 86 ॥ (सर्वतोऽवलोक्य । ) अहो रमणीयता बालातपस्य । रञ्जयति लोकमखिलं ललितो बालातपप्रसरः । सरसयति सदनवापीसारससौरभ्यसंपदप्यभितः ॥ 87 ॥ (आकाशे । ) किं brUtha'iha क्रीडावलगत्कुवलयदशामेतदधर प्रभावीचीरोचिर्विलसति न बालातपरुचिः । असावप्येतासां वदनकमलामोदलहरी न तु क्रीडावापीसरसिजवनीसौरभझरी ॥ 88 ॥ ' इति । सत्यमीदृशः किलात्र मृगीदृशः । यतः । लब्ध्वाम्भोजे मुखशयपदा ढक्तरङ्गैः स्भृन्ग्गे। दोर्वल्लीभ्यां विसवति कचैरात्तशैवालजाले । 1. 'वेश्यावाटिका' ख. 2. 'गोपायन्तः' ka. 3. 'Apta' kha-ga. For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । वक्षोवद्वस्तनधनलसत्कुम्भतुम्बीफलाभ्यां वारस्त्रैणं निजरुचिसरोमण्डले पोलवीति ॥ 89 ॥ (कतिचित्पदानि गत्वा । निर्वर्ण्य । ) कथमत्रैव बालातपमनुभवति लीलावती । अस्याः आमृश्य नीलकवरीमवसज्य कण्ठे ___ गाढोपगृढकठिनस्तनकुम्भभारः । नीवीमपि श्लथयितुं निभृतं कराये रागाद्रविः स्टशति नाभिपदं नताङ्गयाः ॥ 90 ॥ अपि च । बालातपमपमाष्टुं बाला पर्युषितकुङ्कुमभ्रान्त्या । स्तनतटमार्द्रनखाई काषं कापं करेण सीत्कुरुते ॥ 91 ॥ (उपमृत्य । ) सखि, तव सीत्कारसुधारसश्चिराय मे श्रवणयोरानन्दं कन्दलयति । साभिमानावहित्थं किं ब्रवीषि--'का तव पुरतः पुरा पुनरद्य वा कृतवती सीत्कारम्' इति । तर्हि विस्मृतम् । वयं तु न विस्मरामः । यतः । कान्ते द्यूतजिते तवाधरदले दष्टे सरागं मया स्वैरत्रंसिदुकूलदृश्यजघना तत्रैव लोलेक्षणम् । मामुट्ठीक्ष्य सरोषल जमसळत्सीत्कारतारं वचो यत्त्वं जल्पितवत्यलं तदधुनाप्यानन्दयत्येव नः ॥ 92 ॥ सरोषं किं ब्रवीपि---'कथमेवमनृतभूषितं ते भाषितम् । अथवा । यस्या नखशिखमनृतालिङ्गितमङ्गं जनिष्वनेकासु । कथयसि कथमथ तत्त्वं स त्वं कृष्णानृतोज्झितो भूयः ॥ 93 ॥ इति । (विहस्य । ) कुतोऽन्यत्राप्यनृतकथा । यत्किलात्र भुवनत्रयोदरे संकटेन समवस्थितं चिरात् । तत्समस्तमनृतं नताङ्गि ते कुक्षिलग्नमवलनकैतवात् । / 94 ॥ किं ब्रवीषि-'गच्छ यथागतम् । किमनेन वाकलहेन' इति । तर्हि कायिकमेव कुरु कलहम् । 1. 'एष' ka. - For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 काव्यमाला । बढवा दोर्ध्यामभिमतगृहे मामधस्तान्निपात्य द्रागारुह्य स्तनगिरिहतोरस्कमास्कन्दयन्ती । तावत्कान्ते रचय सकलं साहसं हृद्गतं ते श्रान्ता यावत्कनकसुमनोमालिकेवासि तान्ता ॥ 95 ॥ किं ब्रवीषि-'अद्य दिनमुखे कस्य वा मुखमवलोकितमित्थमनेन विवदितुम्' इति । (सस्मितम् । ) अयि मानिनि, तदपि में मुखावहं संभावयामि । शनैरुत्तिष्ठन्त्यास्तव करते हेमवसने __ हठादाकृष्टे सत्यतिभृशनमगात्रलतिका । सरोषं सबोडं सुमुखि मुखमालोकितवती प्रभाते यस्य त्वं स्मरसि कृतिनस्तस्य न कथम् ॥ 96 ॥ किं ब्रवीषि--'कुतः स्वमानमविज्ञाय सीमानमतिक्रामसि' इति । (स्वगतम् । ) इयं सुलभकोपा सर्वथा परिहासवचोऽपि मे परमार्थ मन्यते । तदन्यतो नयामि । (प्रकाशम् । ) अयि प्रिये, मा कृथा मयि था कोपाडम्बरम् । अम्बरमाभरणानि वा यदभिलषितं तदाशु वृणीष्व । वितरिप्यामि । साञ्जलिबन्धं किं ब्रवीषि--'अलं तावदतिवदान्यतया । याचामहे जातु न किंचन त्वां पुण्यप्रदानादधिकं तवेदम् । गोपाङ्गनाचारुदुकूलचोरो यत्कृष्ण मुष्णासि न विद्यमानम् ॥ 97 ॥ ' इति । मुग्धे, न जानासि जाराणां चोरः खलु मुख्य्ः। सस्मितं किं bravISi'bhAva, सत्यं चोर एवासि । यदेवं मोचारसमुचा वाचा मे चेतश्चोरयसि । (सानन्दम् । ) सखि, यदि प्रसन्नमुखी जातासि, तर्हि शृणु । आलिङ्गय गाढममलाङ्गि तवाङ्गमङ्गै रापाटलं त्वदधरं मधुरं निपीय । 1. 'आरुद्ध' क. 2. 'किमहं न जानामि' ख. 3. 'कृते' ख-ग. 4. 'अविज्ञाय सीमानम्' ख-ग-पुस्तकयो स्ति. 5. यावदन्यतो' ख-ग. 6. 'मुधा' ख-ग. 7. 'अङ्गमङ्ग kha-ga. - For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 29 मुकुन्दानन्दभाणः । नीवीमथ श्लथयितुं निभृतं करेण नीलोत्पलाक्षि यतते नितरां मनो मे ॥ 98 ॥ किं ब्रवीषि-'भवतु नाम । याहि, सायमायाहि' इति । तर्हि गच्छामि । (इत्यन्यतो गत्वा विलोक्य । ) कथमत्रैव काञ्चनलतासंतानको । (निर्वर्ण्य । ) इयमिदानी विलोकयन्ती मुकुरे विलासान्मुखाम्बुजं मुग्धकुरङ्गनेत्रम् । कर्पूरपङ्केन करोति बाला बालेन्दुलेखातिलकं ललाटे ॥ 99 ॥ (उपसृत्य । ) सखि, तप्त्वा तपो हरशिरस्तटिनीतटान्ते मुक्त्वा कलङ्कमाथि ते मुखभावलाभात् । बालेन्दुचारुतिलकेन चिराय बाले चन्द्रोऽन्वविन्ददिव नन्दनजन्मशर्म ॥ 100 ॥ सविनयं किं ब्रवीषि-'चिराय स्मरणसरणीमधिरोपितास्मि भावेन' इति । सखि, मा मैवम् । अद्यापि वल्गत्कुचानि वलनासहमध्यमानि ___ कण्ठोदयत्कलरुतानि गलत्कचानि । आस्वादिताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि तव स्मरामि ॥ 101 ॥ किं च । ध्वान्तप्रान्तपरीतशीतकिरणं निद्रालुनीलोत्पलं मन्दोदश्चिकपोतनादमधुरं शश्वद्गलत्तारकम् । चक्रद्वन्द्वविलासनाट्यचतुरं चश्चत्तुषारोदयं चेतो मे समयं तमेव सुदति प्राप्तुं पुनर्वाञ्छति ॥ 102 / / 1. 'नामाद्य' ख-ग. 2. 'इति' क-पुस्तके नास्ति. 3. 'इत्यग्रतोऽवलोक्य' ख. 4 रेखातिलकं निटाले' ख. 5. 'लोभात्' क. 6. 'रोहितास्म्यस्मद्भावेन' kha. For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । किं ब्रवीषि-'भाव, मुरलीवल्लभस्य कथं तेव मादृशीषु तेरलीभावः । तथाहि । संकेतानयनाय सारसदृशां सा कृष्ण ते दृतिका क्रीडालापकलापगानचतुरा केलीवयस्या च सा । त्वबिम्बाधरचुम्बनाढतमुखी सैवान्ततः प्रेयसी या ते पाणिपरिग्रहेण मुरली नानामुखं ज्ल्प्ति॥103॥ इति । (अपवार्य । ) वयस्य संतानक, सांप्रतं सफलतपःसंतान इव लक्ष्यसे । यतः । वक्षस्ते दृढलग्नकर्कशकुचद्वन्द्वावभुग्नान्तरं कण्ठः कंकणरत्नकोटिकलनासुव्यक्तमुद्राङ्कितः । व्यत्यासव्यतिधचितश्च तिलक: फाले तवायं सख कस्याश्चित्प्रकटीकरोति सुरतप्रौढिं परां सुभ्रवः ॥ 104 ॥ वयस्य, किं ब्रवीषि--'अस्या एव । अथ किं विविधकरणकल्पनातिशिल्पं सपुलकचुम्बनडम्बराभिरामम् । कलरवकलकूजितात्तकण्ठं निधुवनकौशलमद्भुतं नताङ्गयाः ॥ 10 ॥ ' इति । (सौत्सुक्यम् । ) का सा रसिका युवमनःकासारसारसिका । किं bravISi'iyameva' इति । (सबहुमानम् । ) कुसुमशरविधेयं कोमलं रूपधेयं ___ तदनुगुणविकासस्त्वगुणानां विलासः । किमितरमिह लोकानन्दहेतुस्त्वमेका ___ तव रतिसुखभाजः कामिनोऽपि धुराजः ॥ 106 ॥ (सप्रश्रयम् । ) किं ब्रवीषि--'भाव, किमेवमनुचितं निजेऽपि जने कथयितुमुचितम्' इति । सत्यमनुचितमेवेदं यत्त्वदनुभवरसिका धुराज इति । यतः । जम्भारेरपि पाशपादतरुणीजाराज्जयन्तादपि स्वैराश्लिष्टसुराङ्गनाकुचभराद्धन्यश्च मान्यश्च सः । 1. 'तव' क-पुस्तके नास्ति. 2. 'तरलभावः' ख-ग. 3. 'नानाविधं' ख-ग. 4. 'अस्या एव' ख-ग-पुस्तकयो स्ति. 5. 'कमलकासार' ख-ग. 6. 'कामिनां नामधेयं' ख-ग. 7. 'इतरतू' ख-ग. 8. 'पश्यपाद' kha-ga. For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दान्न्द्भान्न्ः। रम्भाकेलिकुतूहलापहरतारम्भाधिकप्रौढया पुंभावं गतया त्वया जगति यो रम्भोरु संभाव्यते ॥ 107 / / सखि, किं ब्रवीषि---'भाव, केवलं सुरतरङ्गिणीरिङ्गद्गुरतरङ्गसंगतवचोभीङ्गभिरेव मामुत्तुङ्गयसि । न पुनरनङ्गविलासनटनरङ्गैरङ्गैः' इति । सखि, मा मैवं वादीः । तर्हि सायमायास्यामि । (पदान्तरं गत्वा सदृष्टिक्षेपम् । ) कथमग्रत एव मुदमुदञ्चयति चन्द्रमुखी । क्रीडोक्षिप्तभुजामृणाललतिकापाशान्तराले बला द्ववेन्दु विरचय्य वैरिणमिदं वक्षोजकोकद्वयम् । हादुन्नमतीव वारिजदृशो वक्षःसरोमण्डला निद्राभङ्गनिरूढजम्भणजुषो मुग्धाङ्गभङ्गोत्सवे । / 108 ॥ (अन्यतो विलोक्य । ) वक्षोजौ निबिडं निरुध्य सिचयेनाकुच्य मध्यं शनैः _ कृत्वा चम्पकतैलसेकमबला संपीड्य मन्दं शिरः । पाणिभ्यां चलकंकणोद्यतझणत्कारोत्तराभ्यां करो त्यभ्यङ्गं परिपश्यतोऽस्य चपलं दोरन्तरं प्रेयसः ॥ 109 ॥ (कतिचित्पदानि गत्वा । सानन्दम् । ) इयमिह जानुभ्यामुपविश्य पाणिनिहितश्रोणीभरा प्रोन्नम होर्वल्ली नमदुन्न मत्कुचतटी दीव्यन्नखात्रावलिः । पाणिभ्यां चलकंकणोद्यतझणत्कारावतारोत्तरं बाला नह्यति किं निजालकभरं किंवा मदीयं मनः ॥ 110 ॥ मञ्चेतसा सह भुजद्वयमुन्नमय्य धैर्यण मे सममसाववधूव भूयः । बध्नाति कुन्तलभरं कुटिलान्तकेशी साकं ममैव कथमद्य विलोचनाभ्याम् ॥ 111 ॥ (उप्मृत्य्|) कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने । दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहम् । / 112 ॥ 1. 'वादीः' ख-ग-पुस्तकयो स्ति. 2. पाणिभ्यामवधूय कंकणझणकारावतारोत्तरं kha-ga. For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 kaavymaalaa| अनादरमिव किं ब्रवीपि-कात्र भवन्तमाकारितवती' इति । (सानुनयम् । ) कल्याणि, कथमनालोक्यैव मामधिक्षिपसि । पुनः किं ब्रवीषि--'किं त्वामालोक्य भाग्यमुपगन्तव्यम्' इति । अयि, नास्ति किमपि किं मयि । किं ब्रवीषि-'नास्त्येव । चौर्येणैव कृतं हि कुक्षिभरणं जन्मप्रभृत्यन्वहं __ गोपीनां पणदानशून्यसुरतक्रीडाऋणं चेत्पुनः । दुर्वारं तव जन्मकोटिभिरपि त्वं कृष्ण तत्तादृशः किं मे दास्यसि किं तवास्ति च वयं किं वा ग्रहीप्यामहे 113' इति। मुग्धे, न जानासि। नित्यं श्रीरनपायिनी मम परं धामापि रत्नाकरः शक्रादीनतिशेरते च विभवै त्यास्तदास्तामिदम् । किं चान्यत् । ऐश्वर्य महदस्ति षड्गुणम् किं ब्रवीषि-'क्व तद्दर्शय' इति । इह प्रख्याप्यतां तत्कथं पुनः किं ब्रवीषि-'किमिति न प्रख्यापनीयम्' इति । प्रच्छन्नोऽद्य किलास्मि तन्वि समये सर्वं त्वमेवैष्यसि ॥ 114 ॥ (विहस्य । ) किं ब्रवीषि--'यां कांचिदेवं वञ्चय चञ्चलदृशम् । मम तु जातचिदपि पुरो मैवं वादीः' इति । (स्मित्वा । ) अद्य यद्यपि मद्वचनं न रोचते तदा त्वमेव पुनः स्मरिप्यसि । (इत्यन्यतो गत्वा सस्पृहमालोक्य । ) कथमिहालंकरोति लवङ्गिका कनकाङ्गीम् । तथाहि । निबिडानुषक्तकुचकोकदंपती मुखतारकापरिवृढेन शासितुम् । अवतारितेव निजतारकावली हरिणीदृशः स्फुरति हारवल्लरी ॥ 11 ॥ (उपसृत्य । ) अनया तावदिदानीम् आत्मनैव विधृतापि मुग्धया हारयष्टिरधरांशुपाटला । विद्रुमावलिधिया विलोलया दृश्यतेऽपि परिमृश्यते मुहुः॥116॥ 1. स्थित्वा' ख-ग. 2. पुरः' ख-ग. 3. अग्रतो' ख-ग. 4. निबिडं निषक्त' kha-ga. For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दान्न्द्भान्न्ः। 33 (ललिकामालोक्य । ) कथं कनकाङ्गया अप्यङ्गेषु भूषणान्यर्पयसि । जेतुं कल्पलताशिल्पमा कल्पं सखि कल्पताम् । अकल्पा कल्पकल्पे ते वपुष्याकल्पकल्पनाम् ॥ 117 ॥ (साकृतम् । ) किं ब्रवीषि--'देव, अदो ज्ञेव आहरणाई अप्पयिस्सम् । अङ्गेमु लावण्णतरङ्गएपु णिसग्गसोहग्गसमग्गदेसे । देहूण लोअस्स अलोअणाइंणं संकिदा भूसणमप्पैस्सम् (!)118(क) इति। अयि, कुशलासि । यतस्त्वमस्याः अङ्गकान्यपिदधासि नताङ्गया भूषणैर्जनदुरीक्षणभीत्या । चञ्चलासि पथि चम्पकवल्लयाः पल्लवैरिव परं कुसुमानि ॥ 119 ॥ (क्षणमात्र निर्वण्य । ) अयि, विफलोऽयं तवायासः । अङ्गानामपिधानमाकलयसे मुग्धे मुधा भूषणइ मजन्त्यत्र तु भूषणानि सुतनोरङ्गप्रभास्त्रोतसि । लीलासु श्रवणोत्पले नयनयोः स्मेरे च हारावली लाक्षाश्रीः पदपाटलिम्नि तनुभा सीमासु हेमाम्बरम् ॥ 120 ॥ (पुननिर्वण्य । ) अस्याः कर्णान्ततान्तनयनान्तविलोकनश्री संछादितश्रवणपूरसितेतराब्जम् । मन्दस्मितद्युतितिरोहितचारुनासा मुक्ताफलं वितनुते वदनं मुदं नः ॥ 121 ॥ (सानुरागं सपुलकोद्भेदं च विभाव्य । ) अयि प्रेयसि, किं करोमि । पद्मेन्दीवरकुन्दचम्पकजपाजातीषु जातस्पृहं क्रीडाकाञ्चनशैलतुङ्गशिखरारोहावरोहालसम् । (क) देव, अत एवाभरणान्यर्पयिष्ये । अङ्गेषु लावण्यतरङ्गितेषु निसर्गसौभाग्यसमग्रदेशे । दृष्ट्वापि लोकस्य च लोचनानि ननु शङ्किता भूषणमर्पयिष्ये ॥ 1. 'हारावलिः ' kha. For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मार्गे प्रस्खलितं क्रमेण विषमे मग्नं सरोमण्डले पर्यन्ते पुलिनस्य कान्तकदलीमूले मनो मुह्यति ॥ 122 ॥ लवङ्गिके, किं ब्रवीषि--'उइदं खु पिदुणो तणास्स साणाणुवत्तणम्' (ka) iti । (svgtm|) कथमनया निर्लजयेवाभिहितम् । (प्रकाशम् । सरोषलज्जं क्रीडाकमलेन लवनिकां ताडयन्ती । ) किं ब्रवीषि-----'हले, कथमपास्तलज्जा त्रासादुरक्षराणि प्रलपसि' इति । लवङ्गिके, सधैर्य किं ब्रवीपि-'सामिणि, पढमप्पलाविणं णं उज्झिअ कथं माय जेव्व कुप्पसि' (ख) इति । (सस्मितम् । ) अयि, मय्यपि कुप्यतु नाम तव स्वामिनी । किमत्र परिहीयते । प्रत्यासीदति रोषतो यदि मुखामोदस्तदा लभ्यते बाहाबाहिरणे तु कर्कशकुचाश्लेषः स्वयं सिध्यति । मामुत्तानमधो निपात्य मयि चेदारोहतीयं ततो ऽप्यन्यत्कि मम काङ्कितं तदधुनेवालं द्रुतं कुप्यतु ॥ 123 ॥ (shrvnnmbhiniiy|) क एष कलकलः पौरवालकानाम् । (पुरस्तादवलोक्य । सोफास्म्|) सखि, पश्य पश्य, अयं किल कपटपुण्याहशान्तिबलिहोमविधिविलिप्तविविधचन्दनविकृतललाटतटघटितहरिद्राक्षतो वञ्चितदासीजनदत्तपञ्चाङ्गुलनिकुञ्चितपुरातनपरिधानकल्पितोष्णीषपरिलम्बमानदशासहस्त्रपरिवेषदूषितवदनश्चञ्चलचेलाञ्चलकीलितमपि पञ्चाङ्गं पतनशङ्कया कुशतृणाञ्चितेन पाणिना पुनःपुनरामृशन्, सव्यांसगतपटच्चरभस्त्रिकाविवरगलितकतिपयमुद्गतिलतण्डुलग्रहणव्यग्राग्रकरः परिहासपरपोरवालकपरिवारमन्तरान्तरा दर्भमुष्टिना दण्डेन निवारयन, चिन्तोपचितांश्चिरंतनानप्यात्मसदनव्यापारानात्मनैव प्रकाशमालपन्वेशवाटिकापुरोहितो गणदत्तमातुलो वराहभट्टश्चन्द्रिकागृहादायाति । (सहासम् । ) किं ब्रवीषि-'अहो, का (क) उचितं खलु पितुस्तनयस्य सदनानुवर्तनम् । (ख) स्वामिनि, प्रथमप्रलापिनमेनमुज्झित्वा कथं मय्येव कुप्यसि । 1. 'क्रीडाक्रमलेन' क-पुस्तके नास्ति. 2. रोपिता' ख. 3. 'पुरातनपटुदशासहस्र' ख. 4. 'गतपटिकाविवर' ख. 5. 'व्यग्रकरः' ख. 6. 'परिहासी' ka. For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । 35 लस्य वैचित्र्यम् । अयमिहैवैतावतो वासरांश्रेटीकुटीर कोटरकोण एव नक्तंदिवमप्यतिवाह्य पुनरद्य पलितपरिहते शिरसि वैदिकपद्यामनुरुध्य प्रत्यहं प्रातरुदकोपस्पर्शनमिव नित्यकर्मविधानमिव किमपि कुर्वन्ननतिचिरादेव सदवनीदेव इव संवृत्तो वराहभट्टः' इति । न केवलमयमेव । अस्य भार्यापि । प्रागतीतमिह किं विविच्यतां कामशासनबलेन कारितम् । यौवनापसरणादनन्तरं सर्वथा ननु पतिव्रतैव सा ॥ 124 ॥ (पुनर्विलोक्य । ) कथमयं प्रत्यासन्नो भूत्वा पञ्चाङ्गं वाचयति । (श्रुत्वा सहासम् । ) सखि, पश्य । पञ्चाङ्गमञ्चितकुशेन करेण धृत्वा पति प्रमृज्य किल पत्ररसेन भूयः । आवर्तयन्न सकृदक्षरमेकमेकं तारादि वाचयति तत्पुनरन्यदन्यत् ॥ 129 ॥ तेदेनम संबद्धप्रलापिनमालापयन्ती तिष्ठ । साधयामि । ( परिक्रम्य पुरोऽवलोक्य च । कथमत्र मयूरक: / (उपसृत्य ) अपि कुशलं प्रियसखस्य । किं ब्रवीषि - 'कुतः कुशलं भग्रभागधेयानाम्' इति । (सोद्वेगमात्मगतम् । ) कथमयं किमप्यरुंतुदं कथयिष्यति । अथवा परिहासशीलस्य वचोऽस्य न विश्वसनीयं भवति । ( प्रकाशम् ) कथमद्य तवाकुशलम् । किं bravIpi'kuTilacikurA कुन्दस्मेरा कुरङ्गविलोचना कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता' इति । ( विहस्य ) सत्यमिदमकुशलं यदतिचिरनिबद्धघोटक ब्रह्मचारिणस्तव कामिनीरत्नं करतललग्नम्' इति । ( सरोषविपादम् ) किं ब्रवीषि - कथमक्त एवाक्षिप्य परिदेवनावसरे परिहसति वयस्यः' इति । तर्हि कथय कथय । 1. 'किमपि किमपि क. 2. 'तदेवमप्यसंबद्ध' ख. 3. 'आलपन्ती' ख. 4. 'अस्य' ख-पुस्तके नास्ति. For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| किं ब्रवीषि-कराङ्कगता गता' इति । (विमृश्य । ) तर्हि । कठिनहृदयः कामम् । किं ब्रवीषि-'वयस्य, किं त्वया वक्तव्यमिदम् । कठिनहृदय एवाहं योऽयं प्राणवल्लभाप्रयाणेऽपि प्राणिमि' इति । (स्वगतम् । कथम यमन्यथा मन्यमानो मन्युमेव प्रविशति । (प्रकाशम् । ) सखे, किं त्वां कठिनहृदयं ब्रवीमि । किंतु । कठिनहृदयः कामं कामः कथं कुशलं तव ॥ 126 ॥ ' इति वक्तुं प्रवृत्तोऽस्मि । किं ब्रवीपि ---- 'वयस्य, अहमप्येतदेव कुटिलचिकुरा कुन्दस्मेरा कुरङ्गविलोचना कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता गता कठिनहृदयः कामं कामः कथं कुशलं मम ॥ 127 / / / इति वक्तुं प्रवृत्तोऽस्मि' इति । (सचमत्कारम् । ) तदाक्योरेकमेवान्ततो विवक्षितं संवृत्तम् । उक्तिप्रत्युक्तिकया वन्ततोऽप्यकितं संविधानवैचित्र्यं संपन्नं भवतु । कोऽत्र विरोध्ः। का सा कनकवर्णाङ्गी त्वत्कराङ्कगता ग्ता। कि ब्रवीषि 'सखे सौदामिनी नाम कान्ता काद्म्बिनीस्नुस्सा॥128॥' इति । जानामि सकलजननयनहारिणी खलु तदीयतनुरुचिधोरणी । कथं sA krtlgtaa। कथं च पुनर्गता । किं ब्रवीषि-'सखे, चिरादपि तत्संगमायान्विष्यन्त एव तावदुपायाः । पुनरतीते निशीथे निबिडान्धकारमगारपरिसरमधितिष्ठता मया बहिरागता सौदामिनी सरभसं करेण गृहीता' इति । धीरोऽसि । तदा तया किं व्यवसितम् । किं ब्रवीषि-'न किमपि । क्षणमात्रमवस्थिता 'धिक मूर्ख, मुञ्च मुञ्च' इति मामवधूय पुनरगारं प्रविष्टा । अहमपि कुक्कुटकूजितावधि तदागमनाशयैव स्थित्वा तदनन्तर 1. 'प्रहाणे' ख. 2. 'तु कुतोऽपि' ख. 3. 'अन्विष्यतैवोपायान्' kha. For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । मागतोऽस्मि' इति । भवतु । वयस्य, यदा कदापि किं तथा कथित पूर्वमङ्गीकारवचनम् । किं ब्रवीषि -- 'कथमपूर्व कथ्यते । यतः । सल्लापे सिचयग्रहे कुचतंट स्पर्शेऽधरास्वादने नवीविश्लथने च किं नु बहुना काले च तस्मिन्नपि । जल्पन्त्यप्रकटं निषेधवचनान्येवासकृत्कर्णयो 3 किं ब्रवीषि - 'किमिदमहं न जानामि । रङ्गीकारवचः पराम्बुजदृशां केन श्रुतं कथ्यताम् । / 129 / / ' इति । सखे, न जानासि । पराङ्गनानां सुरताभ्यनुज्ञा मन्दोदिता एवं निषेधवाचः । 37 क्रीडानिपेधोक्तिमयी यदासां निषेधगाथाप्यतएव शास्त्रे ॥ 130 ॥ परंतु न तेषामपि निषेधवचसामवसरो लब्धपूर्वः' इति । कथमविदिताशयामनुवृत्तोऽसि । किं ब्रवीषि -- 'अस्ति किंचिदनुरागबीजम् । तथाहि । I सव्याजं सदनं समेयुपि मयि श्वश्रूसमक्षं तया व्रीडापदिवाभिनीय शनकैरुत्थाय यान्त्या बहिः । यत्किचिद्वपदिश्य सामिवलितग्रीवं पुनर्वीक्षितं तन्वङ्गया' इति । 1 ( सशिरःकम्पम् । ) / विश्वसनीयमिदमनुरागवीजं भवति । किं ब्रवीषि - 'तत एव तत्र सुदृशि स्निह्यामि मुह्यामि च 131' इति । यद्येवमद्य श्वो वा भविष्यति युवयोरपि मन्दाकिनीमरालयोरिव विनैवायासं समागमः । किं ब्रवीषि - ' कथमिव तयोर्व्यतिकरः संवृत्तः ' इति । शृणु । अन्योन्यं लेलितैरपाङ्गवलनैराविष्कृताकृतयो रौत्सुक्याकुलयोः कथं कथमिव प्राप्तक्षपामध्ययोः । 1. 'पूर्व' ख. 2. 'ती' ख. 3. 'किमिदमहं न जानामि' ख- पुस्तके नास्ति. 4. 'किंचन' ख. 5. 'चलितैः' kha. For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| दैवादायतने क्वचिन्मिलितयोः साशङ्कमुत्ताम्यतो चेष्टाद्यैरभिजानतोरथ तयोरासीदनङ्गोत्सवः ॥ 132 ॥ तत्किचित्कालं सोढव्यो विरहवेगः । किं ब्रवीषि--'कथं सोढव्योऽप्रतीकारोऽयं मदनशरसंतापः' इति । ननु प्रेयसीचिन्तयैव प्रतिक्रियताम् । किं ब्रवीषि--'सखे, प्रतिकलमपि चिन्तयामि । __ कथं कामेषुदलितमङ्गमगावणं भवेत् । प्रिंयागुणानुसंधानसंधानकरणी न चेत् ॥ 133 ॥ तदपि संतापयत्येव संताप इति । वयस्य, अद्भुतमनङ्गहतकस्य चरितम् । निःसारं क्रमशो धनुः प्रतिपरुः किं मार्गणैः किं गुणै__मन्दं स्यन्दति वा न वा तरुलतागुल्माहतः स्यन्दनः । लीनं पाथासि यस्य लक्ष्म च परं निर्दग्धमूर्तिः पुनः ___ सर्वाङ्गीणमहो तनोति स कथं संतापमद्य स्मरः ॥ 134 ॥ (पदान्तरं गत्वा । अग्रतो दृष्ट्वा च । ) सखे, पश्य पश्य । किं ब्रवीषि-मया सांप्रतमालोकनीयानामतिरमणीयानामाकृतीनां परं पारमालोकितमेनामालोकयता । मन्ये च तावदित्थम् । अस्याः लावण्याम्बुनिधौ स्मरेण मथिते रोमावलीभोगिना निक्षिप्य स्तनमन्दराद्रिशिखरद्वन्द्वं कुरङ्गीदृशः । जातं लोचनवीचिकासु गरलं बिम्बाधरे चामृतं तेनाद्यं विदधाति तापमपरं तूज्जीवनं कामिनाम् ॥ 135 ॥ किं c। अधरे पल्लवरागो विटपसमाश्लेषविभ्रमो बाहोः । ____ अस्या भुजंगभोगप्रागल्भ्यं स्फुरति किं च रोमाल्याम् 136' इति । (घुनर्विलोक्य । ) स्तनाभोगो मध्यं तरलयति तावद्रुतया पृथुश्रोणभिआरश्चलनमपि runce च्र्न्न्योः। 1. 'प्रियानुगुणसंधानसंजीव' ख. 2. 'संप्रति मया सांप्रतं' क. 3. 'विश्रमो' क. 4. 'पुनर्निर्वर्ण्य' kha. For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । करालम्बं दातुं तदपि बत नासीदति सखी कथं कल्याणीयं मदभिमुखमुत्तिष्ठति हठात् ॥ 137 ॥ किं ब्रवीषि-'कथमियं वयस्यमालोक्य चिरपरिचयसमुचितप्रणयेव सविनयमुत्तिष्ठति' इति । अथ किम् । इयमङ्गराजामात्यस्य कलानिधेः कलत्रं चन्द्रिका नाम । किं ब्रवीषि-'केन पुनरनवद्याङ्गी गणिकापद्यामवतारिता' इति । ननु भगवता भावजेनैव । किं ब्रवीषि-'युक्तमाह व्य्स्य्ः। विसदृशघटनाकुटिलं पङ्कजयोनि चिराय परिभूय । करुणाशाली कामः कान्तानां कान्तमनुगुणं कुरुते ॥ 138 ॥ भवतु । तदियं वयस्येन गणिका सती परिगृहीता, किं वा कुलाङ्गना सत्येव' इति । (सावज्ञम् । ) किं गणिकाजनं गणयति साधारणो भुजंग इव तव प्रियसखो भुजंगशेखरः । किं ब्रवीषि--'एवमेतत् । क्क पंणावधिकं प्रेमनटनं पण्ययोषिताम् । पल्लवेषु परस्त्रीणां क्व च नैसर्गिको रसः ॥ 139 ॥ कि च । शीलं नाद्रियते कुलं न मनुते नैवानुरुन्धे गुरू नारीणां कुलदेवता किल पतिस्तं चाप्यहो मुञ्चति । किं ब्रूमः परयोषितः पुनरसावन्योऽनुरागक्रमः स्वप्राणानपि जातुचिन्न गणयत्येषा विटाथै यतः ॥ 140 ॥ इति। वयस्य, पणाशयैव परिभूयते गणिकाजनगौरवम् । न चेदेवं तदा अशङ्कितनखक्षतं पुनरलज्जमुक्ताम्बरं प्रवृत्तकरणक्रम प्रचुरचुम्बनाडम्बरम् । सशब्दकरताडनं सपरिहाससंभाषणं न कस्य सुरतं मनो हरति वारवामभ्रुवाम् ॥ 141 ॥ 1. 'नासीदिति' क. 2. 'भुजंगेश्वरः' क. 3. 'पणोपाधिक' ख. 4. 'मुक्ताम्बरप्रवृत्त ka. For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (उप्सृत्य्। भुजं प्र्सार्य्|) आस्यतामास्यतां तावदुपचारैरलं प्रिये । कासौ गुरुकुचाभोगः क्वेदमुत्थानसाहसम् ॥ 142 ॥ (इति हस्ते gRhiitvopveshy|) सखि, चिराय रूपानुरूपमनुवृत्तं वारवनितारतम् । किं ब्रवीषि-'भाव, किमेतावता संवृत्तम् । विचारयतु भवानेव । वल्लरीषु मधुपेन वल्गता पद्मिनी न परिभुज्यते यदि । किं फलं कितव सौरमश्रियः कर्दमादपि क्थ्ण्चिदुत्थितेः॥143॥ इति । सखि, त्वदेकायत्तचित्तमपि मामन्यासक्तं संभावयसि । ननु नक्तंदिनमपि यत्तावत्पतिबाहुपाशवलयं विश्लेप्य निश्यागतं ___ यत्कणे कथितं रहस्यमितरावेद्यं च हृद्यं पुनः । यच्चाप्यस्खलदिन्द्रनीलवलयं गाढं त्वयालिङ्गितं तन्मे तामरसायताक्षि नितरामावर्तते चेतसि ॥ 144 ॥ किं चान्यदपि कथयामि । स्मरतु सखी । चिरं पत्या नक्तं मयि कृतकसल्लापिनि गृहे ___बहिर्व्याजाद्गत्वा सुमुखि निवसन्त्यां त्वयि पुनः । मया निर्यातेन स्मितरुचिनिरस्ते तमसि य ____ त्तदा वक्त्रं पीतं स्फुरति तदिदानीमिव तव ॥ 145 ॥ मयूरक, किं ब्रवीषि--'वयस्य, धन्यः खलु भवान्, यत एवमुदीरयन्ति पल्लवतल्लजाः । पति मुक्त्वा निद्राशिथिलभुजबन्धं चलितया ___ कपाटं निःशब्दं लघु विवृतवत्या मृगदृशा । क्वचित्कोणे लीनो घनतमसि सांकेतिकगिरा समाहूतः स्वैरं विहरति तया कोऽपि सुकृती ॥ 146 ॥ ' इति । 1. 'वारवनितावृत्तम्' ख-पुस्तके नास्ति. 2. 'विश्वयित्वा गतं' kha. 3. 'api' ka. For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । सखि, सव्रीडविलक्ष किं ब्रवीषि-'अतएव भवता लघुतामानीतास्मि' इति । (स्वगतम् । ) कथामियमुपालम्भगर्भवचनसंदर्भण मामधिक्षिपति । तदेनामन्यतो नयामि । (प्रकाशम् । ) सखि, का सा कन्दुकक्रीडाकलितकौतुकाक्रान्ता कान्ता । किं ब्रवीषि-'इयं ममैव मातृष्वस्त्रेयी मल्लिका नाम । मत्कृतस्नेहानुबन्धा बन्धुजनमतिसंधाय मामनुसंगता वर्तते' इति । (सानन्दम् । ) इदमपि ममैव भागधेयम्, यत्करगलितामिव काञ्चनोमिकामेकामेव त्वां विचिन्वता मौक्तिकमालिकेव पुनरियं मल्लिका मया त्वया समं समासादिता । तदधुना यदि न कुप्यसि, किंचित्ष्टच्छामि । किं ब्रवीषि-'टच्छ' इति । (सानुरागम् । ) उन्मीलत्पुलकं कपोलतलयोरुद्धान्तमीष वो रालोलं नयनान्तयोमयि पिबत्यास्यं प्रवालाधरम् । व्याधूतारुणपाणिकङ्कणरवव्यामृष्टमस्या वचो मा मा मुञ्च विमुञ्च मामिति मनः श्रोतुं समुत्कण्ठते ॥ 147 ॥ (सस्मितम् । ) किं ब्रवीषि--'त्वमेव तावदीप्सितमिमां पृच्छ, स्वयमेव सा कथयति' इति । भवतु तावत् । इमामालापयामि । (मल्लिकामालोक्य । ) अयि, पतन्नपि पयोजाक्षि पादमूले तवासकृत् । कन्दुकः करलग्नोऽयमिति संताज्यते कथम् ॥ 148 ॥ किं bravISi'patitamapi पादमूले पश्चादुत्पतनशीलमविलम्बम् । कन्दुकमपि कापुरुषं करतललग्नं न ताडयेत्का वा ॥ 149 ॥ इति । अयि, किमेतावता हीय्ते। तरुणीपदपल्लवप्रहारं तेरुणानां परमं वदन्ति भाग्यम् । परिपाटलतत्करप्रहारः परिभावः किमयं वरोरु तेषाम् ॥ 150 ॥ मयूरक, किं ब्रवीषि-'सखे, कथमस्याः कुलक्रमागतगणिकाक्रमाया इव 1. 'वैलक्ष्यं' ख. 2. 'आनीताः स्म इति' ख. 3. 'कासौ' ख. 4. 'व्याख्यातं' ख. 5. 'अये' ख. 6. 'कन्तुकः' ख. 7. 'पुनः' ख. 8. 'कन्तुकं ख. 9. 'तरुणा ye ka. For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 42 www.kobatirth.org परिनृत्यति कुचभारः किं ब्रवीषि - Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । प्रत्यग्रगणिकाया अपि न लज्जाकणिका' इति । सुतनु, किं ब्रवीषि - 'भाव, कुञ्जरमारुह्य किमिति कुटिलद्वारपथेन गन्तव्यम्' इति । (सबहुमानम् । ) साधु मल्लिके, साधु । सखे, किं ब्रवीषि - ' नैवं खलु वक्तव्यम् । किंतु कथं वराहमारुह्य पुरीषं निषेद्धव्यम्' इति । मल्लिके, त्वमपि किं ब्रवीषि -- 'अरे मयूरक, कुलत्थयूषार्थिनस्तव कुतो मन्दुरातुरगाधिकारः । गच्छ गच्छ । किं दाता किमदाता वा त्वम्' इति । सखे, किं ववीषि -- ' कथमियं गणिकाया जननीव कथयति दुरक्षराणि । (अपवार्य 1 ) सखे, विरम विरम । कुटिलान्तरङ्गाः खलु कुरङ्गाक्ष्यः । किं ब्रवीषि -- 'कुटिलतरान्तरङ्गा इति वक्तव्यम् । किं च । किं महे कुटिलतीक्ष्णकठोरभावा नाङ्गेषु मान्ति सुदृशां किमुतान्तरङ्गे । यत्तावदाद्यमलकेषु दृशोद्वितीय मुज्जृम्भते तदितरत्कुचकुम्भयो ॥ 199 ॥ भवतु । चन्द्रिकामालोक्य सोढव्यम्' इति । चन्द्रिके, किं ब्रवीषि -- मयूरक, त्वयि किंचित्प्रथममुदितमविनीतं तदनु यौवनमददुर्ललितायामस्यामपि किंचिदुदचितम् । किमेतावता । पश्यतु कन्दुकक्रीडाचातुर्यमस्याः पल्लवपाणेः । अयि मलिके, मुधा मा कृथाः कलहं परिहासकुतुके मयूरकं । विहर तावत्कन्दुकेन' इति । ( सहर्षमात्मगतम् ) दिष्टया मालकामयूरको समीकृतवती चन्द्रिका । ( प्रकाशम् ) सखे, पश्य पश्य । गुणिनमपि सुवृत्तं कन्दुकमालोक्य ताडितं तन्व्या । 'कर्कशवृत्तस्य कुत्र कारुण्यम् 152' इति । वयस्य, दीयतामितो दृष्टिः, यत्र शुकमालापयति शुकभाषिणी ( इति विलोक्य सकौतुकम् । ) 1. 'श्वाङ्गेषु यान्ति' क. 2. 'उदीरितं विनीतम्' क्र. 3. छन्दोभङ्गदूषितोऽयमार्या प्रथमपादः. For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मुकुन्दानन्दभाणः । आलापयन्त्याः शुकमायताक्ष्या मूर्ती मुखस्थाक्षरपङ्किरेव । विलोक्यतेऽस्या विमले कपोले ताटङ्कमुक्तामणिविम्बदम्भात् ॥ 152 ॥ (श्रवणमभिनीय । ) कोऽयं कलकलः पौराणाम् । किं ब्रवीषि - 'वयस्य, गत्वा निरूपयावः' इति । सखि, सावधानं तिष्ठ । ( इति कतिचित्पदानि गत्वा पुरोऽवलोक्य सकौतुकम् । ) सखे, पश्य पश्य । अयमिह पौरानाकुलयत्यलं तत इतः पश्यन्पतत्यापणे (श्रवणमभिनीय । ) अयमिदानीम् Acharya Shri Kailassagarsuri Gyanmandir व्यग्रानापणिकान्विवृत्य वदनं वित्रासयन्गजति । पाणिभ्यां युगपन्मुखेन च मुहुर्गृह्णाति मुद्गान्यवा न्धावत्युत्पतति प्लवत्यपि कपिः प्रासादमारोहति ॥ 194 ॥ ( सहासम् । ) किं ब्रवीषि -- 'प्रतिक्षणविलक्षणं खलु लवंगचेष्टालक्षणम् । पश्य । लीलाचङ्क्रमणैर्विटङ्कशिखर श्रेणीषु लोलं चरन्नासीनः कचिदूर्ध्वजानु कलयञ्शेफः स व्रीडाकारिविचेष्टितैविनमयन्वक्त्राणि वामभ्रुवां पौराणां पुंरतश्चरन्प्रहसनं प्रस्तौति शाखामृगः ॥ 199 ॥ नाडीभेदविभिन्न कालकलनाविज्ञानसंसिद्धये दैवज्ञाभिहतादमन्दवटिकावण्टामणेरुत्थितः । फः समुज्जृम्भणम् । 5. 'उपवति' ख. 2. 'कुतः' क. 42 लोकानां श्रवणोत्सवं विरचयन्रुन्वन्क्रमाद्रोदसी द्रात्रीयान्निनदः कदम्बमुकुलन्यायात्समुज्जृम्भते ॥ 156 ॥ तदयं मध्याह्नसमय वर्तते । (ऊर्ध्वमवलोक्य) सखे, पश्य पश्य । पादानुदयतरपर्वतमस्तकेषु विन्यस्य सान्द्ररुचिरद्य सहस्रमानुः । अन्वेष्टमन्धतमसं गहने पुलीनमारोहतीति गगनाग्रमयं प्रतीमः ॥ 297 ॥ - For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| किं बघीषि-'मम तु पुनरेवं प्रतिभाति । कान्तारलीनमिव सन्तमसं विचेतु माकाशपादपशिखामधिरुह्य भानुः । भूयोऽप्ययं पतनभीत इवाखिलाशा शाखावलि निजकरैर्युगपद्विभर्ति ॥ 158 ॥ ' इति । (समन्तादवलोक्य । ) अहो स्थावराणामपि शरणागतपरित्राणपरायणता । पश्य पश्य । (अङ्गुल्या दिनकरमण्डलं निर्दिश्य । ) रोषादेष करान्प्रसार्य कुरुते संनाहमहांपति श्छायां नाशयितुं निजातपभयत्राणोद्यतामद्यताम् । (पादपानिदिश्य । ) एते भूमिरुहास्तु पल्लवकरैः संरुध्य भास्वत्करा न्गोपायन्ति किं ब्रवीषि न को नु वा परपरित्राणाद्यत त्रायते ॥ 159 ॥ परंतु छायापरिपालनं न पादपानां प्रशंसापदम् । ये पालयन्ति निरुपाधि फलादिभिः स्वैः ___ पान्थान्कुतोऽपि विषयात्वचन प्रयातान् । स्वाकारमेव दधती स्वशरीरजातां छायां न पान्तु तरवः कथमातपात्ते ॥ 160 ॥ इति । (अन्यतो दृष्ट्वा । ) कमलोदरमकरन्दं सपदि कदुष्णं विहाय सानन्दम् । मदशिशिरकरटपालीमिभकलमानामुपैति मधुपाली । / 16 1 ॥ (कतिचित्पदानि गत्वा । ) इयमिह सिक्तं स्वेदपयोभिः सक्तं करजव्रणेषु चाद्वेषु । सीत्कृतिसंकुचदधरं कभुकमवला zanairudazcayati // 162 / / For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । 45 किं ब्रवीषि-'एवमेतत् । / उच्चैरुन्नमनाद्बुजालतिकयोरुन्नम्रितौ पार्श्वयो___राद्रीनानखवणाङ्कवलयावादर्शयन्ती कुचौ । बिभ्राणा चुबुकाञ्चलेन सिचयं बिम्बाधरापाटलं कान्ता मुश्चति निःसहातपपरिश्रान्ता शनैः कञ्चकीम् ॥ 16 ॥ ' इति । (पुनर्विलोक्य । ) कथमग्रत एव समुदग्रकनकदण्डकाण्डकलितपाण्डुरातपत्रपुण्डरीकमण्डलच्छायान्तरितधनातपा कापि कमलमुखी सखीकरमवलम्ब्य सलीलमभिमुखीभवति । (निर्वर्ण्य । ) करैर्हारं हारं मुखपरिमलं मोहनदृशो रुचां नेता नेता कमलममलं बान्धवमिति । रुषा छत्रछद्मा तिरयति रवि शीतकिरणो दुरालोकं लोके रिपुविभवमालोकयति कः ॥ 164 ॥ (सप्रत्यभिज्ञम् । ) कथमियमस्मदपहृतकौमारा नातिचिरादेव समग्रयौवनावतारा तारा । यतः । उद्दं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमा त्पुंनागाकृतिमाप्य पुगपदवीमारुह्य बिल्वश्रियम् । लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना चश्चत्काञ्चनकुम्भजम्भणमिमावस्याः स्तनौ विभ्रतः ॥ 165 ॥ (आलिङ्गय । आत्मगतम् । ) अलं क्रोडीकतु यद पहृतमप्यङ्गमभव दुजेनैकेनापि प्रथमपरिरम्भे मृगदृशः । तदेवाद्य प्रेम्णा गतपि मदेकैकरसतां न माति प्रोत्तुङ्गस्तनभरतया बाहुयुगले ॥ 166 ॥ (प्रकाशम् । ) अयि, अपि नाम यदाकदाचन स्मरसि भजंगशेखरम् । (सोपालम्भम् । ) किं ब्रवीषि-'किमिति स्मरामि कितवाचारं भवन्तम् । 1. 'कंचुलीम्' क. 2. 'लोको' क. 3. 'तारा' क-पुस्तके नास्ति. 4. 'अयि' ख-पुस्तके नास्ति. 5. 'कदा vA' kha. For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मायाविन्यतिकर्कशात्मनि दयादूरे मृषाभाषणे मिथ्याबाह्यविडम्बनैकचतुरे श्रीकृष्ण कि मे त्वयि । आस्ते कोऽपि वियोगभीरुरनिशं कृष्णो ममान्तर्बहि__ य पश्यामि च संलपामि च मुहुः श्लिष्यामि हृष्यामि c॥167॥ इति। (सहर्षमात्मगतम् । ) कथं वारयुवतिजातेरपि प्रेमभावबन्धुरं हृदयम् । (प्रकाशम् । ) सखि, जानामि ते साहजिकरागरमणीयं चेतः । भवतु । केयं पार्श्ववर्तिनी । यस्याः किंचित्किचिदुदञ्चतीव वलयाकारेण वक्षःस्थली मन्दं मन्दमिवाधिरोहति वचोलीलाक्रमे वक्रिमा । स्तोकं स्तोकमिवाविरस्ति सरसव्रीडाविलासो दृशो वारं वारमवेक्षते च मदनो वस्तुं वराङ्गया वपुः ॥ 168 ॥ किण्च्। पदमधरदले विधाय रागः प्रविशति संप्रति मानसं मृगाक्ष्याः । पतति कुटिलतापि कुन्तलेभ्यो विपुलविलाचनलोलवीचिकास ॥ 16 ॥ किं ब्रवीषि-- 'भाव, इयं ममैव कनीयसी शशिरेखा' इति । (सप्रत्यभिज्ञानाश्चर्यम् । ) कथमेतावतैवानेहसा तावदियमियतीमाकृतिसंपदमधिगता । मम त्विमामालोकयतः अव्यक्तवर्णमपि कर्णरसायनं ब प्रायः स्खलत्पदमपि प्रियदर्शनं यत् । आभाषणं च गमनं च तदेव साक्षा दद्यापि मे भवति शैशववृत्तमस्याः ॥ 170 ॥ तदस्या अपि कौमारमहमेवापहरिष्यामि । मयूरक, किं bravISi'vidagdhaH खलु भवान्मुग्धाङ्गनाजनमनोरञ्जनकलामु' इति । यद्येवमङ्गीकरोति प्रेयसी तारा, तार्ह सफलं मे वैदग्ध्यम् । सखि, किं ब्रवीपि-~~-'यदुपभुक्तशेषं किल तयापि भोक्तव्यम् । गच्छ गच्छ । कठोरातपेन पादनवपचे 1. 'प्रेमबन्धुरं' ख. 2. सहजानुराग' kha. For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । 47 पथि किं वृथालापेन' इति । तहि गच्छ । वयमपि पुरोद्यानवाटी प्रविश्यातपमपनेष्यामः । सखे, पुरोद्यानपद्यां प्रदर्शय । किं ब्रवीषि---'इत इतः' इति । (परिक्रम्यावलोक्य च सकौतुकम् । ) कथमत्र सरसि मध्याह्नकस्नानमाचरन्ति महीसुराः । (विहस्य । ) किं ब्रवीषि-'अनवरतजडाशयपरिचयादेव नूनमेषां श्रोत्रियजडानां प्रतिदिनमतिशेते मतिजाड्यम् । किं च । सितासितमरित्प्रमुखमहातीर्थराशेरतिमहत्तरमिदं मरकतनामकं सरः पारलौकिकसुखसाधनमिति पौराणिककथामनुधावतामवनिमुराणामनिवारणीयमम्भोवगाहनव्रतम्' इति । ननु रहस्यविदामत्रैव sukhamasti । ytH| दरहासविलोकनापदेशान्मिलिते यत्र सितासिते त्त्तिन्यौ। सुदृशां पुरतो विगाह्य तस्मिन्सुखमत्रैव भजन्ति केऽपि ध्न्याः॥171॥ अन्यच्च । भङ्गोप्तलाम्बुरुहकम्बुमृणालकोक शैवालवीचिसलिलभ्रमसैकतानि । यत्रेभहस्तकमठस्फुरितानि भान्ति क्रीडन्ति तत्र रसिकाः सततं सरस्याम् ॥ 172 ॥ किं ब्रवीषि--'सखे, दीयतामितो दृष्टिः । अम्बुसिक्तविमलाम्बरान्तराद्विम्ब्यमानजघनोरुमण्डलाः । उत्तरन्ति सरसोऽद्य baalikaashcittlobhkrsiddhmuulikaaH||173||' इति । (दृष्ट्वा स्मरणमभिनीय । ) वयस्य, विमलसलिलासिक्तासक्ताम्बरप्रतिबिम्बितां ___ मुहुरवयवश्रेणीमेणीदशां मम पश्यतः । स्मरति तदलं चित्तं व्यक्तं यदारचयन्पुरा मुपितवसने मन्दं कुओं गते मयि गोपिकाः ॥ 174 ॥ पुनः किं ब्रवीषि--इतोऽपि विततनलिनदलच्छायायां विकचराजीवराजीविरचितावतंसा राजहंसावली' इति । (निर्वर्ण्य । ) 1. गच्छ गच्छ' क. 2. 'श्रोत्रियजडानां' क-पुस्तके नास्ति. 3. 'गाथा' ख. 4. 'कमल' ख. 5. 'मन्दं' क. 6. 'अपि' क-पुस्तके नास्ति. 7. 'विरचितनिवासा' ख. 8. 'निर्वये क-पुस्तके नास्ति. For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । छायामायतनालपत्रकपटच्छतोदितामाश्रिता कुर्वाणा निजपक्षपाति भुवनं कोशोदयामोदिनी । सानन्दं कविभाषितानि कलयन्त्याबद्धपद्मासना __लक्ष्मी विन्दति राजहंसपरिषन्नामानुरूपामियम् ॥ 175 ॥ (पदान्तरं गत्वा । ) इदमिदानीमविरलतरुनिकरनिवारितरविकरप्रवेशं रविकरप्रकाशचकितगुरुतिमिरशरणीकरणीयलतागृहप्रवेशं वचन समुल्लसितशताङ्गमिव विकसदशोकशाखाभिः, क्वचिदुन्नतमातङ्गमिव निविडतमतमालतरुभिः, क्वचिदुदारतुरंगमिव क्रीडाकुरङ्गैः, वचन वाचालबन्दिवृन्दमिव कलकलायमानकोकिलकुलैः, कंचन पुरोत्तम्भितपताकमिव राजरम्भाभिः, क्वचिद्धान्तकुन्तमिव केतकीप्रसूनैः, क्वचिदुद्यतकरवालमिव चूतप्रवालैः, कचिदुद्दतातपत्रमिव शतपत्रैः, क्वचिदुहूतचामरमिव चपलकलहंसैः, क्वचिदुपनतगीतमिव मधुरमधुकरझंकारैः, क्वचिदुदञ्चितनटनचटुलवारनितम्बवतीनिकुरम्बमिव मलयानिलचलितललितलताभिः, क्वचिदुपरचितवितानमिव कायमानैः, क्वचिदुचितपटमण्डपमिव कुसुमितलतानिकुञ्जः समन्ततश्च कुसुमशरनृपशिबिरमिव पुनरनेन सकलेनापि स्फुरति पुरः पुरोद्यानम् । अपि च । मधुराप्सरोविलासा मधुरसकलनाकुलालिसहकारा । अक्षतरूपश्लाघ्या वनिताजनतेव भाति पुरवन्या ॥ 176 ॥ किण्च्। अलिकलसदगरुतिलका चलदलकान्ता सुवर्णकृतमाला । तरुणवयोरमणीया तरुणीलीलां दधाति वनरेखा ॥ 177 ॥ अन्यच्च । मृदुलवलिललितमध्यं पृथुलकुचं चारुविपुलभूजवनम् । नागस्टहणीयं स्फुरति वनं यौवनं च नारीणाम् ॥ 178 ॥ 1. 'दल' ख. 2. 'क्वचिदुत्तम्भित' ख. 3. 'उपवन' क. 4. निकुवैः' क. 5. 'पुनः' ka. 6. 'api ca kha. For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 49 मुकुन्दानन्दभाणः । (वनं प्रविश्य । ) सखे, पश्य पश्य । मन्दमन्दमुपगम्य मारुते मञ्जरीकुचकिशोरकस्टशि । रागवत्यपि रसालवल्लरी पल्लवेन पिदधाति पाणिना ॥ 179 ॥ (पुनर्विलोक्य । ) कोऽयमपरिशीलितसंनिवेश इव, आविष्ट इव, मुक्तचैतन्य इव, मुषितेन्द्रिय इव, अनियतमितस्ततो विवशमेव कथंचन बलादात्मानं संचारयन्क्वचिदपि न विश्राम्यति । (निर्वर्ण्य । ) किं ब्रवीषि-'वयस्य, कलहंसको मदनविह्वलः परिभ्राम्यति' इति । (उपसृत्य । ) वयस्य, किमितस्ततो भ्राम्यसि । किं ब्रवीषि-'किं करोमि । अत्राकारितमत्र चुम्बितमिहाश्लिष्टं च दृष्टं पुन स्तन्वङ्गयात्र विसृष्टमत्र शयितं चात्रैव संभाषितम् । इत्थं कुञ्जगृहेषु तान्तसुमनस्तल्पेषु वापीतट__ क्रीडासैकतकेषु च प्रतिपदं भ्राम्यामि ताम्यामि च ॥ 180 ॥ ' इति । कया गणिकया मुपितचेतनो मुह्यसि । किं ब्रवीषि-'आः, किमुच्यते गणिकयेति । नहि गणिकाजनकामुकस्तव वयस्यः । किंतु प्रभाकरकलत्रस्य कैमलिन्यः कैरपि विभ्रमविभ्रान्तस्वान्ततया मेनागपि नात्मनः प्रभवामि' इति । सखे, साधु साधु । उपरिप्लवस्वभावाः प्रायो गणिकाश्च तार्णकणिकाश्च । कथय कथं गाहन्तां रसिकानां मनसि सरसि च स्वरसात् ॥ 181 ॥ मयूरक, सशिरःकम्पं किं ब्रवीषि--'सदृश एव कमलिन्यां कलहंसस्य रागानुबन्धः । अपि च तादृशमेव तदीयं सौन्दर्यम् । यतः । वीथीमुपैति यदि नाम विलासिनी सा देवोत्सवादिदिवसेषु यदाकदाचित् । व्याजात्कुतोऽपि विनिवृत्य पुरोजुषोऽपि पश्चालगन्ति परिफुल्लदृशो युवानः ॥ 182 ॥ ' इति । 1. 'भूताविष्टः' ख. 2. 'कथं' ख. 3. 'ते' ख. 4. 'पद्मिन्याः कैरपि vilAsaH'kha. 5. 'मनागपि' ख-गुस्तके नास्ति. For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 काव्यमाला । सखे कलहंसक, कथय कथमनया सममनायासमत्रैवोद्याने मिलितोऽसि । किं ब्रवीषि - 'कथमनायासमासाद्यते परकलत्रम् । शृणु तावत् । वोक्षाविभ्रमचेष्टितैरपि मनो विज्ञातुमेवाक्षमं ज्ञातेऽप्यालपितुं न शक्यमथवा संभाषितापि क्रमात् । नेतव्या स्ववशं कथं वशमथानीतापि कृच्छ्रात्कचि निर्विघ्नं पुनरन्ततः परवधूरासाद्यते वा न वा ॥ 183 ॥ इति । (आत्मगतम् । एवमेतत् । अत्रायं सौदामिनीकामुको मयूरक एवोदाहरणम् । अथवा मय्येव तिष्ठति भनभागधेये किमन्यगवेषणया । (प्रकाशम् । ) एवमेतत् । किमालापः स्वैरं क्षणमपि किमेकत्र वसतिः किमाश्लेषो गाढं किमु हृदयतृप्तिः किमथवा । रतान्ते विश्रान्तिः किमिह परकीयासु घटते तदप्याश्रयै नः परिपतति तास्वेव हृदयम् ॥ 184 ॥ तत्कथमासादिता कमलिनी वयस्येन । किं ब्रवीषि -- 'तत्कृते मत्कृतायासो मासमेकं नक्तंदिनमपि कथ्यमानो न पार्यत एव । श्रुत्वा वा ततः किमस्ति प्रयोजनम् । फलितं तु कथयामि । सा खलु प्रथमावलोकनप्रभृति प्रकर्षेण वा प्राचीनपुण्यपरिपाकानाम्, अनुग्रहेण वा शुभग्रहाणाम्, आनुकूल्येन वा कुलदेवतानाम्, अनुरोधेन वा मधुमासवासराणाम्, दाक्षिण्येन वा दक्षिणानिलानाम्, गौरवेण वा कोकिलगुरूपदेशानाम्, महिमातिशयेन वा मधुमदचपलमधुव्रतविरुतमन्त्राक्षराणाम्, प्रभावेण वा प्रसवरजः सिद्धच - र्णानाम्, महत्तया वा मदनमहाराजविभूतीनाम्, किंबहुना स्वकीयेनैव परतापासहिष्णुना स्वभावर्तेरलेन रसिकसमाजहृदयरञ्जनेन परप्रार्थनाभङ्गभीरुणा निसर्गसरसेन प्रकृतिविशेषेण वा क्रमेणास्य जनस्योपरि ग्राहितरागानुबन्धा बन्धूनपि श्वश्रमपि श्वशुरमपि पतिमपि परिजनमप्यतिसंघाय कृतसमयबन्धा यदा यदा स्वयमेव मामभिगन्तुमुद्यतवती तदा तदा नि 1. 'हृदयसाहित्यमथवा' ख. 2. 'स्निग्ध' ख. 3. 'महाराजाज्ञा' ख. 4. 'सरसेन' ख. 5. 'उद्युक्तवती' kha. For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । कारणवैरिणा सदृशसंमायोगविघटनकुटिलेन परश्रेयोविघातकारिणा प्रकतिदारुणेन करुणागन्धविधुरेण वात्सल्यकथानभिज्ञेन दुर्विदग्धेन विधिना बहूनपि वासरान्न केवलं विफलमनोरथा कमलिनी कृता, किंत्वेसावहमपि shokmliniikRtH। यस्तने तु पुनरहनि गभस्तिमालिनि शनैरस्तगिरिमस्तकादवतीर्णे चरमार्णवमुपरि परिलग्नमयूखमञ्जरीभिरिव रविपतनपरिक्षुभितजलधिजलोत्पतितवाडवशिखाभिरिव विरहिजनहृदयतार्णगृहवितीर्णपरिशिष्टमदनविसृष्टदहनहेतिभिरिव संध्यारागरुचिभिरापाटलेषु पयोदपटलेषु, दुर्विषहतंदुष्णवेगासहिष्णुतयेव तारतरविरावमुखरमुखमभीक्ष्णकृतपक्षपुटविधूननं शिशिरकुसुमरसपरागपिहितनिजहितकुलायमहीरुहं गतेषु विहंगमेषु, तदात्व एव तदालोकनमयादिव श्रिया घटितदलकवाटेषु कमलवाटेषु, तत्कृतदुरन्तसंतापादिव संजातविस्फोटेषु कुमुदमुक्तास्फोटेषु, समुत्तु तदङ्गारकणिकास्विव दर्शितावतारासु तारासु, गगनतलगाढलग्नाभिरतिबहुलतया पुनरवगलन्तीभिस्तदुज्ज्वलकजलधूलिभिरिव तिमिरपालिभिराक्रान्तेषु दिगन्तेषु, विस्फारतदीयविस्फुलिङ्गेष्विव विद्योतितविपिनाङ्गणेषु ज्योतिरिङ्गणेषु, किंच विफलजनचक्षुषि विस्फुरितसकलतारकारोचिषि प्रचीयमानकौशिकढगायुषि दूरदृश्यानलाचिंषि दूयमानचक्रवाकहृदयनुषि चञ्चरीकपरिपीयमानकुवलयमकरन्दविग्रुषि उद्वेलचकोरिकातृषि उन्मिषदोषधिज्योतिषि उदग्रदीपिकात्विषि उद्बोधितकुसुमधनुषि शिशिरमरुदनुमीयमानसरसि प्रनष्टसंध्यारागतेजसि अपरिदृष्टचन्द्रमसि अप्रविष्टचन्द्रिकामहसि तस्मिन्ननेहसि, प्रबलतमःपटलपटकृतावगुण्ठनतया केनचिदप्यलक्ष्यमाणो निभूतपदक्रमं क्रमात्प्रभाकरगृहप्राङ्गणं प्रविश्य तस्मिन्नेव पूर्वकृतसंकेते स्नानगृहे न्यवसम्' इति । तर्हि संप्रदायज्ञोऽसि । 1. 'संयोग' ख. 2. 'सा विवाहमपि' क. 3. 'जठरोत्पतित' ख. 4. 'ग्रह' क. 5. 'पयोधर' ख. 6. 'तदुत्थ' ख. 7. 'गमेषु' क. 8. 'तदा तदाविलोकन' क. 9. "विस्फोटासु कुमुदमुक्तास्फोटासु' क. 10. 'समुत्तरङ्गदुत्तुङ्ग' ख. 11. 'विमुषि' क. 12. 'स्नाननिकेतने' kha. For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| स्नानालये वा ततनिष्कुटे वा गोष्ठेऽपि वा घुष्पकुटीरके वा । पराङ्गनाभोगपरेण यूना वस्तव्यमोलोक्य विलोकशून्ये । / 185 ॥ ततस्ततः । किं ब्रवीषि--'ततस्तस्या देवरस्तदेव गृहं गृहीतधूमतिरङ्गारार्थी प्रविश्य समुपविश्य चुल्लीसमीपभुवि तत्रत्येनैव केनचित् पुष्टावशिष्टेन काष्ठेन गाढावनमितमूर्धा किंचिदुल्मुकमुज्ज्वलयन्, उपरि बैद्धभस्मपरागमुत्सारयन्, वदनमरुता यावदेव दरदृश्यमानाङ्गाररुचिभिरगारतिमिरनिकर मदीयधैर्यसारेणैव साकमपसारयति स्म' इति । हन्त, अत्याहितमत्याहितम् । त्त्स्त्त्ः|किण् ब्रवीषि-'तावदेव मदुपकण्ठगते सलिलकलशे मयैव निपातिते तदम्बुपरिवाहविगाहनसमसमयमेव संफूत्कारमुत्थितेन कदुष्णेन भस्मना युगपदेव नासानयनवदनविवरपातिना कमपि विकारमापादितः । तत्कालमेव कलशपतनचकितपलायमानगृहविडालकं कलशपतनकारणं मन्यमानो मन्युना शपन्, काष्ठेन क्षिपन्, पक्ष्मपुटनासिकाधरश्मश्रूणि कराञ्चलेन परिमार्जयन्, नष्टहुताशनतया निराशो निगाम' इति । (सहर्षम् । ) दिष्टया पुनरुज्जीवितोऽसि । ततस्ततः । किं ब्रवीषि----'गत्वा च पञ्चषाणि पदानि पुनरेव निवृत्य वामकरण कवाटमाप्य बहिरायसकीलकेन बद्धा निरगात्' इति । (सविषादम् । ) कष्टं कष्टम् । ततस्ततः । किं ब्रवीषि-'अथ कथंचन कंचिदिव समयं समवस्थितो मन्दं मन्दं कवाटपुटं विघटयितुमनेकधात्मानमायास्य नीरन्ध्रकृतबन्धनतया बहुभिरप्युपायैरशक्यविघटनमवधारयन्नचिन्तयम् । तदा खल्विदं कवाटबन्धनमकिंचित्करं भवेत्, यदि नाम सा प्रसीदति प्रेयसी कमलिनी । यदि च केनचिदन्तरायेणोपहन्यमानया तया सदनान्निर्गन्तुमेव न पायते, तदा पुनरत्र गाढकवाटबन्धे घेनेष्टकारचितभित्तौ अभेद्योपरिपरिच्छदे संप्रच्छद्मनि दारुपञ्जरे बुद्धिपूर्वमात्मनैव निपतितस्य मम प्रभाते गृहपतिकरपतनमवश्यमसंशयमेव भविप्यति । कोऽत्र प्रतीकारः । को वा निर्गमोपायः । का वा युक्तिः । किं वा 1. 'कुञ्ज' ख. 2. 'आलोकविलोक' ख. 3. 'उल्ललयन्' ख. 4. 'परिबद्ध' ख. 5. 'सह निःसारयति' ख. 6. 'सचूत्कार' ख. 7. 'आस्थितो' ख. 8. "भवति' ख. 9. 'दृढेष्टका' ख. 10. 'सद्मनि दारुण' kha. For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ मुकुन्दान्न्द्भान्न्ः। - 53 शरणम् । कस्मै कथयामि । कथं गौरवं प्रतिपालयामि । कथं वा जनोपहासं परिहरामि । कथं वा बन्धुगृहेषु चरामि । कथमपनेतव्योऽपवादः । कथमवलोकनीया गुरवः । सर्वथा चोरं जारं वा व्यपदिशन्ति जनाः । किंच किमनुभूय महत्फलमेतावत्परिभवस्य भाजनतां नीतोऽस्मि, यदनुसंधाय सर्वमपि विस्मरामि । किं च । नालिङ्गितं धनपयोधरतुङ्गमङ्गं नास्वादितं मधुरमप्यधरप्रवालम् । नावातमाननपयोरुहमप्यमुष्या ___ हन्ताधुनैव कथमापतितोऽन्तरायः ॥ 186 ॥ इत्यादिकमामीलितलोचनमेवाकलयन्कमपि पदशब्दमौषम् । श्रुत्वा चोन्मीलितनयनो द्वारसंधिविवरप्रविष्टैरायामिभिरिन्दुकान्तमयकुन्तानुकारिभिरर्धावमथितगेहान्धकारैरपरिस्फुटाकारविशेषमर्थजातमुपदर्शयद्रिनतिबहुभिरिन्दुपादैरनुमितचन्द्रोदयसमयपरिमाणः साशं च साशकं च कवाटविवरदत्तचक्षुरतिप्रौढचन्द्रातपतया निःशेषपरिस्फुटारूति दरफुल्लमल्लिकादामवलितकेशकलापं शशिकिरणपाशपरिवेष्टितमिव तिमिरपटलं शिरसा धारयन्तीम्, सदनवनविहारचैकोरकवलितचन्द्रिकातुच्छप्रदेशानच्छकपोलकान्तिपूरैरापूरयन्तीम, श्रुतिपथविलङ्घननङ्घालविपुलविलोचनवसतिसीमाविभागहेतुना सेतुनेव नासावंशेनालंकृताम्, गृहदीर्घिकाविकासिकुमुदकुवलयावलेपसारमपसारयितुमिव तत इतो दिक्षु कटाक्षान्विक्षिपन्तीम्, जाम्बूनदाम्बरपरिपिहितावयवतया सहोदरीमोहमिलितयेव सौदामिनीलतया कृताश्लेषां विमलनखमणिप्रतिबिम्बदम्भकृतपादपतनं वदनकमलपराजितं चन्द्रमसं पदक्रमापदेशेन पदे पदे विधूयावधीरयन्तीम्, गुरुकुचकुसुममञ्जरीमञ्जुलतनुलतापरिमलतरलपटीरपवमानमन्तरान्तरा पर्यस्तपटाञ्चलोच्चलनकपटेन पाणिकमलेन परिहरन्तीम्, प्राटषमिव घनपयोधराम्, शरदमिव प्रसन्नसरसाशयाम्, चन्द्ररेखामिव चारुसुधाधराम्, समुद्रसंपदमिव समकरस्फुरितकंकणा 1. 'लोचनः' ख. 2. 'इन्दुकान्तमयकान्तानु' ख. 3. 'चकोरकिशोरककवलितच्छन्नप्रदेशान् kha. For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 काव्यमाला । भिरामाम्, तारामिव मुग्रीवाधिरोपितहाराम, सुयोधनसेनामिव कर्णावसक्तगाङ्गेयाभरणाम, सुमेरुधरामिव सुवर्णमेखलाम्, सुरवनीमिव सुरतरुचि. रोपगूढस्वान्ताम्, समग्रसकलावयवामपि दरदर्शितानङ्गविभ्रमाम, सेनामप्यबलाम्, संजातसात्विकोदयामपि सान्द्रतमोविगाहनकुतूहलाम्, गुणानुरागिणीमपि दोषागमोत्सुकाम, परलोकभीतामप्यङ्गीकतस्वैरभावाम्, तामेव कान्तामपश्यम्' इति । सखे, खरकिरणसंतापितोऽपि शिशिरकरकलामालोकते न किं कुमुदाकरः । ततस्ततः । किं ब्रवीषि-'ततस्तदवलोकनसुधारसाप्यायितसकलावयवतया कमपि प्रमोदभैरमन्तरासाद्य सद्य एव तया विघटितकवाटबन्धे प्रागेव दरविवृतकवाटपुटनिहितकरः पुरस्तात्प्रसार्य पूर्वकायं कायजसाम्राज्यकलाम्, कमलिनी करेण गृहीत्वा तमेव मज्जननिवेशं प्रावेशयम् । प्रविश्य । धम्मिल्लं मम मुञ्च मुञ्च किमिदं गृह्णासि चेलाञ्चलं ___ हारस्युट्यति तिष्ठ तिष्ठ गुरवो निष्कारणाशङ्किनः । मन्दं जल्प गृहे पतिः स्वपिति मे धूर्तेति संलापिनी ___ मामालिङ्गितवत्यमुक्तवसना सा सत्वरं प्रेयसी ॥ 187 ॥ ' iti / sakhe, dhanyo'si / ytH|| वेश्या किं तव कञ्चुकी श्वथयितुं वेणीग्रहं मा कृथा ___ राज्यं नेदमराजकं तव बलात्कारेऽधिकारः कुतः । नीवी मा स्टश ते स्टशामि चरणावित्यालपन्ती हठा __ येनालं परिरभ्यते परवधूः सोऽयं हि धन्यो युवा ॥ 188 ॥ किं ब्रवीषि-'ततः पादाग्रेण कथंचन स्थितवती बाहू निधायांसयो___ रुन्नम्योरसि मे गुरुस्तनभरेणोल्लेखनं कुर्वती । बाला चुम्बनलम्पटेव चपलं स्पृष्ट्वा कपोलस्थली मासिञ्चन्मम कामपि श्रवणयोरालापरूपां सुधाम् ॥ 189 ॥ 1. 'भरमतिमात्रमासाद्य' ख. 2. 'निर्गत' ख. 3. 'अकायसाम्राज्यकमलां' ख. 4. 'मान्यो' ख. 5. 'वेश्या' क. 6. 'कञ्चुली' क. 7. 'ततः' क-पुस्तके नास्ति. 8. 'लम्बितेव चपला' ka. For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दान्न्द्भान्न्ः। यथा किल । अद्याहं शिरोवेदनापरिदूनेनार्यपुत्रेण श्वश्रूसमीप एव शयितुमादिष्टास्मि । श्वश्रूश्च मां प्रागेव शयनगृहं प्रस्थाप्य निद्रां प्रविश्य वर्तते । तदेहि तावत् । आवामशङ्ख पुरोद्याने विहराव' इति । सखे, साधु मन्त्रितं तया । श्वश्रूसमीपशायिनी मन्यते पतिः । पतिसविधशायिनी च श्वश्रूः । तदुभयतोऽपि न शङ्कनीयम् । ततस्ततः । किं ब्रवीषि-'ततश्च विततनालिकेरतरुशाखादलवलयकायमानान्तरितचन्द्रकरधोरण्या सरण्या तया तरुण्या तावदिदमेवोद्यानमानीतोऽस्मि । आनीय च सा संलापकेलिकरताडनसोपहास ताम्बूलचुम्बनकचग्रहणैर्विलासैः । उद्बोधिताङ्गजतया स्वयमेव ताव त्प्रावर्तत प्रथमतो रतये नतभ्रूः ॥ 190 ॥ किं च । कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं संसक्तोरुयुगं गृहीतजघनप्रावारमप्यन्ततः । प्रागेव श्लथबन्धमिन्दुवदना गाढावमर्दासहं विज्ञायात्यजदाशु काञ्चनपटं ब्रीडाकुलापि क्षणम् ॥ 191 ॥ ' इति । मयूरक, सहासं किं ब्रवीषि-'काञ्चनपटमित्यभिधाय मामुज्जीवित्वान्सि। येत आत्मानमेव तादृशमत्यजदिति कथयसीति भीतोऽस्मि' इति । (सस्मितम् । ) भवतु । ततस्ततः । किं ब्रवीषि-'वयस्य, ततः परम् । प्रागल्भ्यं पुरुषायिते मम पुरः पश्यति संनद्धया तन्व्या ताम्यदुरोजयापि सुचिरं विक्रम्य रम्यं तया । श्रान्ता वक्षसि मे निपत्य च पुनः सापत्रपं सस्मितं साकृतं च समीक्षितं मृगदशा यत्तत्कथं कथ्यते ॥ 192 ॥ एवमनेकविधविहारैरायामवतीमपि यामवती विरामवतीमाकलय्य यावदेव पुनरहमेकवारमालिङ्गितुमुद्यतोऽस्मि, तावदेव 1. परिदयमानेन' ख. 2. 'द्रागेव' क. 3. 'यतः kila' kha. For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| कराम्यामाकप्य क्वणितवलयाभ्यां सरभसं समासज्य स्वैरं कुचकलशयोरुत्पुलकयोः । गलत्काञ्चीदामन्यलघुनि समारोप्य जघने तया बद्धो गाढं तदनु सुकृती (इत्य|क्ते । ) वयस्य, सत्यमेव सुलती भवान् । यतः । परिरम्भकेलिपरिहासभाषणइ शमादृतोऽपि न वशं समेति यः । स वधूजनोऽपि यतते यदि स्वयं ग्रहणाय तत्पुरुषपुण्यगौरवम् ॥ 194 ॥ (सनिःश्वासम् । ) किं ब्रवीषि---'क्क वामेतादृशं सुकृतम्' इति । कस्तहि । किं ब्रवीषि । 'काञ्चनपटः ॥ 193 ॥ ' इति । ततस्ततः । किं ब्रवीषि-'ततश्च प्रभातप्रायेयं रैजनिरजनि प्राग्गुरुजन प्रबोधाद्गन्तव्यं विसृज विसृजेति द्रुतगतिः । पटान्ते लग्नं मां परिहृतवती पद्मनयना प्रयाता पश्यन्ती विवलितमुखेन्दुः प्रतिपदम् ॥ 195 ॥ ततः प्रभृति अत्राकारितमत्र चुम्बितमिहाश्लिष्टं च हृष्टं puna___ स्तन्वङ्गयात्र विसृष्टमत्र शयितं चात्रैव संभाषितम् । इत्थं कुञ्जगृहेषु तान्तसुमनस्तल्पेषु वापीतट क्रीडासैकतकेषु च प्रतिपदं भ्राम्यामि हृप्यामि च ॥ 196 ॥ मयूरक, किं ब्रवीषि-'सखे, नक्तंदिवमपि तया किं तवाङ्गमारूढया भवितव्यम् । प्रयाता चेन्नक्तमागमिष्यति किमेतावता' इति । एवमेतत् । अतनुतापमपास्य निशि प्रभाकरकलत्रमसौ मुकुलस्तनीम् । कमलिनीमचिरात्कलहंसको रमयतीति वयस्य किमद्भुतम् ॥ 197 ॥ किं ब्रवीषि--'यदि तावदनेहसं प्रसूनमार्गणो मार्गणार्नुपसंहरिष्यति ततः 1. 'तथ्यं ख. 2. 'मम' ख. 3. 'भवति रजनी' ख. 4. 'तदा' ख. 5. किमु तावता' ख. 6. 'उपसंहरति' kha. For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दान्न्द्भान्न्ः। शुभोदक भविष्यति न भविष्यति वा' इति । मयूरक, किं bravISi'sakhe, प्रमदवनपालिकां मरालिकामाहूय कलहंसकस्य शिशिरोपचारं कारय' इति । (स्मरणमभिनीय स्वगतम् । ) प्रियाप्रस्थानत्तान्तावगमाय प्रेषिता किल मया वनपालिका मरालिका । भवतु । (प्रकाशम् । ) क्वेदानी मरालिका । कलहंसक, किं ब्रवीपि--'वयस्य, मरालिकानामग्रहणेन स्मृत्वा कथयामि । सा खल्वितः पूर्वस्मिन्नेव मुहूर्ते वयस्यमेव सुचिरमितस्ततोऽन्विष्यान्विप्यानुपलभ्य क्वापि मत्सकाशमागत्य 'अये कलहंसक, तव प्रियसखो मुकुन्दश्चिरमन्विष्टोऽपि न दृष्टः । तदागते तस्मिन्निदं तस्य करे समर्पणीयम्' इति स्वकरकुसुमपुटिकान्तरादुहृत्य पत्रिकायुगलं मद्रुपकण्ठे निधाय मया पुनरपि 'त्वमेव तदागमनपर्यन्तं स्थित्वा गच्छ' इति मुहुरुदीरितापि 'ननु तावदहं राजवल्लभेन मन्दारेण पुराबहिरद्य नक्तं कालिकाया बल्युत्सवं कारयता कुसुमानयनायादिष्टास्मि । तत्क्षणमपि विलम्बितुं बिभेमि' इत्युक्त्वा गतवती' इति । (सहर्ष स्वगतम् । ) विजहाति वक्रिमाणं विधिरधुना तावदीषदिव । शुभसूचकान्यमूनि श्रूयन्ते कतिचिदक्षराणि यतः ॥ 198 ॥ अद्योत्सवदिने नूनं कन्यकापत्यवत्सलः । प्रस्थापयति मन्दारो भर्तुगैहं न मञ्जरीम् ॥ 199 ॥ ततस्तत्रैव मरालिका कालिकायतनोद्याने प्रियतमा पूरयिष्यति मे मनोरथमिति तर्कयामि । (प्रकाशम् । ) सखे, एकां तावदुपनय पत्रिकाम् । किं ब्रवीषि-'इदं गृह्यताम्' इति । (गृहीत्वा विलोक्य । ) कथमिदं प्रियाकबरीभारपरिमिलितं केतकीदलमेव । तदेव निर्दिश्य प्रियावियोगविधुरं ममेवाकृतिनस्तव । परिम्लानमभूदङ्ग केतकच्छद तत्कथम् । / 200 ॥ अथ्वा। आनीय सस्मितमुखीभिरलं सखीभि नरोऽसि मुग्ध इव वेणिकया नताङ्गयाः । 1. 'समीपं' ख. 2. 'मे' क-पुस्तके नास्ति. 3. 'कैतकदलं' kha. For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 58 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । हे तच्छद तयैव नखैर्लिखन्त्या भुक्तस्त्वमेव सुकृती पुनरेष नाहम् ॥ 209 ॥ सखे, किं ब्रवीषि - ' वाचय' इति । (प्राकृतमाश्रित्य वाचयति । ) सत्थि महा1 भाअस्स । एसा गच्छन्हि मन्दभाइणी पैभवणम् (क) 1 (साखम् । ) वयस्य, अतःपरं न शक्नोमि वाचयितुम् । कम्पः पाणेः यति बलात्केतकीबर्हमेत चक्षुष्पं स्थगयति ततो नैव बध्नाति लक्ष्यम् । चेतो मोहप्रसरकलुषं बुद्ध्यते नापि किंचि जातं शून्यं शिव शिव जगत्प्रस्थितेति प्रिया मे ॥ 202 ॥ तमेव वा । (गृहीत्वा । ) किं वाचयसि । - ओहरैत्ति पई में पिअ मा पज्जाउलो तुमं होहि । सो हरै ताव अङ्गं अत्ताणं हरै तुइ कहं लग्गम् ॥ 203 ॥ अण्णं अ । सीसम्म दुअ पाणी सदवारं णाह विष्णवेमि तुमम् । काउण मै सिणेहं मा णिअकाअम्मि णिद्दओ होहि ॥ 204 ॥ ( ख ) ( सोच्छ्रासम् 1 ) अतिसाहसमारूढमियतैव प्रिये त्वया । असाविदमपि शृण्वन्हन्त प्राणिमि कर्कशः ॥ 205 ॥ वयस्यौ, किं बूथ : - 'सखे, सर्वथा नास्मिन्दिवसे तस्या प्रस्थानं भवति । (क) स्वस्ति महाभागस्य । एषा गच्छामि मन्दभाग्या पतिभवनम् । (ख) अपहरतीति पति प्रिय मा पर्याकुलत्वं भव । स हरेत्तावदङ्गमात्मानं हरति त्वयि कथं लग्गम् ॥ अन्यच्च । शीर्षे कृत्वा पाणी शतवारं नाथ विज्ञापयामि त्वाम् । कृत्वा मयि स्नेहं मा निजकाये निर्दयो भव ॥ 1. 'लिखित्वा' ख. 2, 'वाचयेति' क-पुस्तके नास्ति. 3. 'संभवति' kha. For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । 59 परंतु श्वशुरकुलमाकुलयितुं तस्याः पतिहतकेन केवलं विचेष्टमानेन भ वितव्यम् । तथाहि । मृष्टान्नेषु मृषारुचिः सुवसने दर्पादिवानादरः सान्त्वोक्तौ कुटिलोक्तयः किल सुहृद्वावेऽपि सासूयता । प्राप्तेपूत्सववासरेषु च पुनः सद्यः प्रयाणोद्यम स्तज्जामातृपदाङ्कितो न कुरुते किंनाम दुश्रेष्टितम् ॥ 206 ॥ इति । प्रकृतिरेवेयं मूर्खाणां यत्त्रस्तुतेषु प्रतीपाचरणम् । किं ब्रवीषि - 'इमा - मपि पत्रिकां शृणोतु वयस्यः इति । (साशङ्कम् । ) सखे, विभेमि श्रोतुम् । (पुनः सधैर्यम् । ) किमितोऽधिकं दारुणं भविष्यति । वाचय वाचय । किं वाचयसि --- ' स्वस्ति समस्त विलासिनीजनमस्तकमणिस्तो मनीराजितचरणनखमण्डलाय विटमण्डलाखण्डलाय युवतिहृदयानन्दकन्दाय मुकुन्दाय । सादरमिदमाकलनीयं वयस्येन वचनं बालमित्रस्य वीतिहोत्रस्य । मा प्रस्थिता प्रियतमेति कृथा विषादं प्रागेव सा पुनरुपैति गृहान्प्रदोषात् । मा भारती मम मृषेति च जातु शङ्का ज्योतिर्विदां व्यभिचरन्ति वचांसि नार्थात् ॥ 207 ॥ तत्कतिचिदेव कालं सोढव्यः संतापः' इति । ( विहस्य |) सायमागन्तुमेव किल महोत्सवमप्यनादृत्य पत्या तामादाय प्रातर्गतम् । किं ब्रवीषि - 'वयस्य, मा मैवम् । न खलु दैवज्ञा मृषाभाषिणो भवन्ति । तदा प्रदोषं प्रतिषालनीयमेव' इति । किमेवमपि वक्तव्यम् । प्रतिपाल्यत एव यावत्प्राणधार - णम् । किं वीपि - 'किं नाम करणीयम् । अकारणवैरिणा दैवेन दारुणमस्मासु त्रिष्वपि प्रदर्शितम् । अत्र भवितव्यतैव भगवती प्रभवति' इति । भवतु । कश्चन कथाप्रसङ्गः प्रस्तूयतां वासरशेषमतिवाहयितुम् । (इतरेतरमवलोक्य । ) किं बूथः -- 'किमप्रस्तुतेनान्यकथा प्रस्तावेन । यदेव तावदाकर्ण - 1. 'मिष्टान्नेषु' ख. 2. 'किं वाचयसि' क-पुस्तके नास्ति. 3. 'बाल्य' ख. 4. 'वृथा ' ख. 5. 'नार्थम्' ख. 6. 'सोढव्याः संतापा:' क. 7. 'मागतमेव' क. 8. 'तावत्' क. 9. 'थः ' kha. For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| यितुमावयोरद्भुतजलनिधिमनमन्तःकरणम्, तदेव मञ्जरीसमागमसंविधानमानुपूव्र्येण कथयतु वयस्यः' इति । (किंचिन्मुखमवनम्य । ) किमनेन कथितेनाकथितेन वा विफलेन मनोरथेन । तथापि प्रियसहचरयोरनुयोगो न प्रत्यादेशमहतीति कथयामि तावत् । आकर्णयतं व्य्स्यौ। किं ब्रूथः-~~-'इमाववहितौ स्वः' इति । अस्ति किल समस्तसुरमस्तकमणिस्तबकपालीदीपालीनीराजितचरणनखस्य चरणानतचतुर्मुखस्य भगवतो भागवतहृदयमन्दिराभरणस्य श्रीमदिन्दिरारमणस्य निरन्तरतरङ्गदभङ्गुरोत्सवनटनरङ्ग निखिलनगरोत्तमाङ्गं निशाकरपुष्करिणीपरिष्कृतोत्सङ्ग कवरकन्यकारूतपरिष्वङ्गं कनकगोपुरोत्तुङ्गं वन्दनमालिकावलदनेकभृङ्ग वन्दारुजनपापभङ्गं वैजयन्तिकाचुम्बितगगनगङ्गं गगनगङ्गाधौतसौधशृङ्गं शृङ्गाटकनटत्क्रीडाकुरङ्गं कुरङ्गलोचनापाङ्गतरङ्गितानङ्गमनङ्गमदचटुलवारकान्तावशीकृतभुजंगं जङ्गमगाङ्गेयगिरिगुरुशताङ्गं शताङ्गचरणकरपरिचरणपरिणतमत्तमातङ्गं मातङ्गमदजलासिक्तरथ्यानटत्तुरंगं तुरंगखुरदलितकुटिमसमुत्थितपरागपरम्परापिहितपतङ्गं पतङ्गमणिमण्डपमण्डनशुकसारिकाक्रियमाणहरिकथाप्रसङ्ग संगतनिगमहृदयान्तरङ्गं श्रीरङ्गम् । किं ब्रूथः---'अस्त्यसकदवलोकितमध्यासितं च । सह्यक्ष्माधरतुङ्गशृङ्गघटितप्रालम्बमानोल्लस___ कावेरीपरिवाहरश्मियुगलीपर्यन्तपर्यत्रिका । मन्ये रङ्गपुरीति यत्र भगवान्वातूलतूलाञ्चिते ___ तल्पे कल्पितकौतुकः कमलया दोलासुखं ढौकते ॥ 208 / / ततस्ततः' इति । कदाचन किल कमलाहृदयकमलभृङ्गराजस्य रङ्गराजस्य चैत्रोत्सवावलोकनप्रसङ्गावसंतकसंतानकप्रमुखैः प्रियसखैः सह रङ्गनगरी गतः । तत्र तैस्तैरुत्सवैरमन्दकन्दलितमानन्दमनुभवन्कतिचन दिनान्यनैषम् । एकदा तु कलकलायमानकोकिलकुलकण्ठगर्जिततर्जितपथिकजननयनबाप्पधारापूरपूरितसरणीषु मधुमदचपलमधुकरतरलबकुलमुकुलगलितमकरन्दधोरणीषु चन्दनमरुदान्दोलितलताकुसुमपरागपुलिनशवलितासु कुसुमावचयकुतुकपौराङ्गनाचरणचक्रमणरणन्मणिमञ्जमञ्जीरमञ्जुलरवाकष्ट 1. 'निमनं' ख. 2. 'अवनमव्य' ख. 3. 'चरत्' ख. 4. 'पगङ्गना' kha. For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । कलहंसधवलितासु क्रीडाकुरङ्गकिशोरककवलितदूर्वाङ्कुरासु वनदेवताकरकलितबलिकुसुमकोरकितशशिकान्तमणिवेदिकासु कवेरजातटवनवीथिकासु कदाप्यदृष्टपूर्वतया निसर्गरमणीयतया च तस्य देशस्य चित्रीकृतहृदयस्तत्र तत्र संचरन्कंचन चञ्चलापुञ्जमिव जलदावतीर्ण पञ्चबाणकलितमिव काञ्चनलतालीलावनं कृतभूतलावतारमिव तारकानिकुरम्बं तरुणीकदम्बमालोकयम् । किं ब्रूथः-'ततस्ततः' इति । वदनपरिमलाशावल्गदिन्दिन्दिराली वलयशिखिशिखण्डच्छन्नशालिन्यधोधः । युतिजनकदम्बे मञ्जरी तत्र दृष्टा नवकिसलयलेखामण्डले मञ्जरीव ॥ 209 ॥ तया c। कालिन्दीपुलिनेषु मे विहरतश्चेतोदुकले चिरं चित्रं गोपवधूमयं विरचितं चेतोभुवा यत्पुरा । तन्वङ्गचा मम दृक्पथेन रभसादन्तः प्रविश्य क्षणा । त्तत्सर्व निजकान्तिकुङ्कुमरसैः कोपादिव क्षालितम् ॥ 210 ॥ मयरक, किं ब्रवीपि-'अपि नाम तादृशी रूपसंपत्तिः' इति । कलहंसक, किं ब्रवीपि-'कथमन्यथा हृदयमवगाहतां वयस्यस्य' इति । अथ किम् । अमृतमयपयोधिमब्जयोनौ हरिणकिशोरदृशो मुखापदेशात् । कलयति गलितो य एकविन्दर्जगति बभूव स एव नूनमिन्दुः ॥ 211 ॥ अपि च । कुन्ताः कुटिलढगन्ता दन्ता नवकुन्दकुसुमसामन्ताः । (निःश्वस्य । ) चिन्ता मम तु दुरन्ता तथापि संग्रहेण कथयामि । वान्ता तडिदेव वारिदात्कान्ता ॥ 212 ॥ 1. 'जालान्यधोधः' ख. 2. 'कुन्द' क-गुस्तके नास्ति. 3. 'संक्षेपेण' kha. For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra किंच । 62 काव्यमाला । किं बूथ : - ' ततस्ततः' इति । ततश्च तासु यथाभिलषितं तत्र तत्र लताकुञ्जेषु कुसुमावचयं कुर्वतीषु स्वयमेकैव सा मञ्जरी मदनमदकुञ्जरीव तत इतश्चरन्ती क्वचन माकन्दलतामन्दिरद्वारवेदिकामधिरुह्य वसति मयि किंचिदिव विवर्तितवदना मदनावेशतरङ्गितान्यपाङ्गानि व्यापारयति स्म । तथाहि । www.kobatirth.org किंच । Acharya Shri Kailassagarsuri Gyanmandir किं बहुना । स्वच्छन्द मेत्य मयि न प्रसृतानि कामं स्वावास एव निभृतं न पुनः स्थितानि । लक्ष्यान्तरेऽपि च न लब्धपदानि तस्याः पारिष्ठवानि पाथ केवलमीक्षितानि ॥ 213 ॥ अन्यासु तासु कुसुमान्युपचिन्वतीषु कुञ्जेषु मञ्जु मदकुञ्जरगामिनीषु । सामञ्जरी तु मम सामिविलोकितेन चेतोमयं जलजमाहरदेकमेव ॥ 294 ॥ पादाभ्यामुपरुद्धमूरुयुगलीयन्त्रेण निप्पीडितं मध्येनानृतमूर्तिना मृगदृशो नाभौ बलान्मज्जितम् । व्याकृष्य त्रिवलीषु रोमलतथा वक्षोजशैलाग्रयोः क्षिप्तं वीक्षितसायकैर्मम मनो विद्धं च बद्धं कचैः ॥ 215 ॥ आयातं कचभारबन्धनगृहादास्यामृताम्भोनिधौ स्नातं दन्तपटीपटीपरिहितं नेत्रोत्पलालंकृतम् । चेतो मे विनिवेश्य चित्तजनुषा वक्षोजसिंहासने साम्राज्ये पुनरभ्यपेचि सुदृशः स्मेरापदेशामृतैः ॥ 216 ॥ 1. 'आनतमूर्तिना' खु. 2. 'कोमलतया' ख. 3. 'अस्या मुखाम्भो' ka. For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । किं ब्रूथ:--'स्थाने खलु मनोजन्मनो जनकसमाराधनानुरोधः' इति । वयस्यौ, मा मैवम् । अनियतमनङ्गहतकस्य सौहार्दम्, यतस्तेनैव पुनः अवचितकुसुमाभिस्ताभिरालीभिरेषा ___ कथमपि पुरमारात्प्रस्थिता यावदेव । शिव शिव मम तावञ्चित्तजेनाशु चित्तं प्रमथितमवदीर्ण चूर्णितं घूर्णितं च ॥ 217 ॥ वयस्यौ, किं थः- 'अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः इति सत्यमेव संत्तम् । ततस्ततः' इति । ततश्चान्तरान्तरा सव्याजविवलितमुखी सुमुखीमारादिवानुसरंस्तदगारद्वारपर्यन्तं गतोऽस्मि । तदेन्द्रजालसंरम्भं समजृम्भयदङ्गजः । प्रविष्टामपि गेहं तां यन्मे प्रावेशयन्मनः ॥ 218 ॥ अथ तावदशिथिलावयवसंधिबन्धमज्ञातकैतवकथागन्धं सिन्धुमिव जडाशयम्, जलदमिव पयोवाहम, जलदकालमिव घनमषीमलिनाम्बरम्, प्रलयानलमिव दग्धकाष्ठावलिम्, हरमिवाग्निविकारलोचनम्, नारायणमिव भक्तानुकूलव्यापारम्, शेषमिवोदग्रदर्वीकरम्, गरुडमिवाधिगतमहानसम्, कृष्णमिव क्षालितकंसमालिन्यम्, राममिव मारीचमथनम्, भीमसेनमिव दलितज्वलितकीचकशतम्, शक्रमिव पाकशासनम्, मत्तमातङ्गमिव करपिटनागरम्, वैयाकरणमिव विदितस्वरसव्यंजनप्रक्रियम्, वैशेषिकमिव द्रव्यगुणक्रियाजातिविशेषतत्समवायक्रमाभिज्ञम्, मीमांसकमिवार्थभावनास्वरूपज्ञम्, सुकविमिव विज्ञातशिखरिणीभेदम्, पण्डितमिव परिचितसकलरसपरिपाकम्, कमपि कज्जलमेचकं पाचकमपश्यम् । स च वसन्तकमुखेन पृष्टः स्वभावसरलतया तस्याः सकलमपि नामकुलशीलादिकमकथयत् । तथा हि-यथा किल इयमस्मत्स्वामिनो मलयस्य स्नुषा माधवस्य कलत्रं मञ्जरी नानी मन्दारस्य नन्दिनी । इयमद्य श्वो वा बन्धुकुलदिदृक्षया नवीननगरं गमिष्यति । यत्र पितुर्मन्दारस्य मन्दिरम्' इति । 1. 'वयस्यो' क-पुस्तके नास्ति. 2. 'अपचित' क. 3. 'सकलावयव' ख. 4. 'प्रदग्ध' ख. 5. 'नागरग' ख. 6. 'विक्रियं' ख. 7. 'तथा हि' क-पुस्तके नास्ति. For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| vayam, किं बूथः--'अहो परमार्थवादिता याचकस्य । ततस्ततः' इति । ततः कतिपयदिनान्तर एव सा नवीननगरमिदमागता । पश्चादहमपि । अत्र च मयीव तस्यामप्यपक्षपातं दर्शितदपइ कंद तत्र भगवत्या जटावत्या विदिततदभिप्रायया परमकारुणिकया स्वयमेव तीर्थयात्राप्रसङ्गेन कालिन्दीतीरवृन्दावने विज्ञातपूर्व मामुपगम्य कृतप्रणाममाशीभिरभिनन्द्य 'वत्स मुकुन्द, कथं कंदर्पसुन्दरायां कन्दलति तव तनाविन्दाविव तानवम् । किमेतदध्वश्रमाद्भवेत्, आहोस्विदिष्टबन्धुविप्रयोगात्, किंवा मदनधनुश्चेष्टितादित्यसरूदनुबध्यानुयुक्तो मनस्येव किं मामुपहसितुम्. किमवधीरयितुम्, किं वा निग्रहीतुम्, किं वानुग्रहीतुं पृच्छति । किमस्यै संवरणीयं विवरणीयं वेति क्षणं विचिन्त्य पुनरेव कुतो महाभावानामनुग्रहादन्यत्राभिनिवेशो भवेदिति कृताध्यवसायः सानुपूयं भगवत्यै मदनवेदनां न्यरूपयम् । वयस्यौ, किं ब्रूथः--'वयस्य, सम्यगध्यवसितम् । ततस्ततः' इति । सा च तदाकर्ण्य 'वत्स, एवमेव वत्सयापि बाल्यात्प्रभृति मन्दकलालितया मञ्जर्याप्यभिधाय सप्रार्थनं वत्ससकाशं प्रहितास्मि । शृणु तस्याः समवस्थाम् । सूते बालरसालपल्लवततिः श्वासाहता मर्मरं पाणिस्पर्शनशोषिताः सुमनसो भ्रश्यन्ति सन्तैः समम् । म्लायन्ते नयनान्तवान्तसलिलैहीं हन्त दूर्वाङ्करा दावस्टष्टमिवाद्य निष्कुटवनं तन्व्या दरीदृश्यते ॥ 219 ॥ तद्द्र, नोपेक्षणीया बलवदस्वस्था बाला' इत्यभिहितवती भगवतीम् 'अयमहं प्रियायाः साहजिकानङ्गतरङ्गितैरपाङ्गैरेव प्रथमं क्रयविक्रयाहदशामासादितोऽस्मि । विशेषतश्चाद्य तत्रभवत्याः प्रसादेन । तद्यथाभिलपितं नियुज्यस्व' इत्यवोचम् । किं ब्रूथः-- 'सांप्रतं भगवत्यां न्यस्तभारोऽसि । ततस्ततः' इति । ततः सा भगवती दीधै निःश्वस्य । रूपलावण्यसौन्दर्यसंपदा समयोईयोः । प्रेम्णा च युवयोर्हन्त परिपन्थी वृथा विधिः ॥ 220 ॥ 1. 'मदनदुश्चेष्टिता' ख. 2. 'अन्यथा' ख. 3. 'सा तु' क. 4. 'विक्रयाहो' kha. For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दान्न्द्भान्न्ः। तदमुना निष्कारणवैरिणा विहन्यमानो मत्प्रयत्नः कथं शुभोदों भविप्यति । अथवा त्रिलोकविजयिनो मन्मथस्य व्यवसितुं कथं नाम विघटयतु कुटिलधीरपि विधिः । भवतु । समयमन्विष्य योजयिष्यामीत्युक्त्वा तत्प्रभृति तया कृतो बहुविधोऽपि प्रयत्नो मदीयदुर्विधिपाकादेव प्रतिहतः । ह्यस्तु पुनर्मन्दारारामे सा मे भगवत्या जटावत्याः प्रसादात्प्रियतमा मञ्जरी करतललग्नेव । किं ब्रूथः-'चिराय फलितं प्रियसखस्य मनोरथेन' इति । (सनिःश्वासम् । ) नहि नहि । किं तु फलोन्मुख एव भग्नः । वयस्यौ, किं ब्रूथः-'कथं कथम्' इति । (सविषादम् । ) कुळे कोमलशाहले पदमिह द्रागपितं वा न वा किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा। साकूतप्रणयं च सामि नयनं व्यापारितं वा न वा तन्व्या हन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः प्तिः॥221॥ अद्यतनस्तु वृत्तान्तः प्रियवयस्ययोर्विदित एवास्ति । किं ब्रूथ्ः-'भ्व्तु। किमेतावता । अस्मिन्दिवसे फलिप्यत्येव ते मनोरथः' इति । (विहस्य । ) नूनमद्यैव फंलिप्यति, यस्मात्प्रियतमा पत्या समं प्र्स्थिता। किं brUthaH'sakhe, अपि नाम विस्मृतं वीतिहोत्रप्रेषितं पत्रम्' इति । (दिशो विलोक्य । ) विस्मृतप्रायमेव, यदयं प्रदोषसमयोऽप्युपनतः । तथा हि । द्रागैन्द्रीमनुचुम्ब्य सस्मितमुखीमामोदिनी पद्मिनी ___ कृत्वासौ परिरम्भसंभ्रमपरिश्रान्तां च वारश्रियम् । संरक्तोऽहिमभानुरद्य च समाश्लिष्यत्यहो रागिणीं काश्मीरोपलसत्पयोधरभरां कान्तां दिशं वारुणीम् ॥ 222 ॥ कि c। पुराणरश्मिजालेषु तस्तेष्वस्तावलम्बनम् । बिम्बमम्बुरुहां नेतुरम्बरादवलम्बते ॥ 223 ॥ 1. 'निहन्यमानो' ख. 2. 'अथवात्र' ख. 3. "विपाकेनैव' ख. 4. 'लग्नैव' क. 5. 'भविष्यति' ख. 6. 'ब्रवीषि' क. 7. स्त्रियम्' क. 8. 'चरमां श्लिष्यत्यहो' ka. For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| api ca / jagadiva ' हुलातपाभितप्तं जनयितुमद्य जलाभिषेकशीतम् । परिधृतरविशातकुम्भकुम्भा प्रचलति पश्चिमवारिधिं दिनश्रीः ॥ 224 ॥ किं च । पतति रविरपूर्ववारिराशौ हृदि पथिकस्य यथात्मभूर्हताशः । प्रसरति च तमां तमःप्ररोहः प्रतिपदमैस्य यथा मनोविमोहः ॥ 225 ॥ किं ब्रूथः-- 'अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापकृत्कथं जलधौ नावपतेदसौ रविः ॥ 226 ॥ ' इति । (अन्यतोऽवलोक्य सकरुणम् । ) हन्त हन्त । चरमाचलपरभागं चक्षुर्जगतामगाद्यावत् । हा तावदेव कोको DhU~nAvanyonyamagamatAM दूरम् ॥ 227 ॥ (पुनर्विलोक्य । ) कथमित एवागच्छति भगवती जटावती । (सप्रश्रयम् । ) भगवति, इत इतः । (किंचिदुत्थाय । ) भगवति, प्रणम्यसे । किं bravISi'vatsa, अचिरादेवाभिमतं लभस्व' इति । (सनिर्वेदम् । ) / कथं ममाप्यभिमतलाभः । किं ब्रवीषि-'अद्यैवोपनतमित्यवधार्यताम्' इति । (सहर्षम् । ) कथमिव । किं ब्रवीषि-'अर्धपथात्पुनरागता मञ्जरी' इति । वयस्यौ, किं ब्रूथः- 'अहो सूनृतवादिता पुरोहितपुत्रस्य वीतिहोत्रस्य' इति । कथं नाम ज्योतिर्विदां वितथवादिता भवेत् । (सस्पृहं स्वगतम् । ) अन्तर्मनोजदहनोष्णशिखावलीढ____ श्वासोपरोधपरिपाण्डुलसत्कपोलम् । मद्वीक्षणक्षणभवन्नवकान्तिपूरं - द्रक्ष्यामि तद्वदनवारिरुहं कंदा नु ॥ 228 ॥ किं ब्रूथः- 'भगवति, किं पत्यैव पुनरानीता' इति । भगवति, किं वदसि नहि नहीति । (सप्रमोदं स्वगतम् । ) तर्हि कथमागता प्रियतमा । किं bravISi'zRNu । यावदेवैनामादाय क्रोशमात्रं गतो माधवस्तावदेव तत्पित्रा मलयेन 1. 'चरमां' क. 2. 'अद्य' क. 3. 'यूनां' क. 4. 'वत्स वत्स' क. 5. 'कथमिव कथमिव' क. 6. 'वयस्यो' क-पुस्तके नास्ति. 7. कदाहं' ख. 8. 'ब्रवीषि' kha. For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । प्रेषितं पत्रमुपनतम्' इति । किमिति प्रेषितं प्त्र्म्। किं ब्रवीषि-'इदानीं राजोपप्लवाद्रङ्गनगरं विहाय मधुरां गताः स्मः । तद्वत्सा मञ्जरी कतिचन मासांस्तत्रैव मातृभवने स्थातुमर्हति । त्वं तावदेतत्पत्रिकावलोकनात्परं न क्षणमपि विलम्बितुमर्हसि' इति । वयस्यौ, किं ब्रूथः----'वयस्य, दिष्ट्या तव प्रसन्नाः कुलदेवताः' इति । (सौत्सुक्यम् । ) ततस्ततः । किं ब्रवीषि-'ततस्ता मञ्जरी तत्सहोदरं स्वच्छगुच्छं च पुनर्निवलं तेन पत्रिकानेत्रा सद्वितीयः प्रस्थितो माधवः' इति । (सविस्मयानन्दम् । ) हन्त पत्यपदेशेन मृत्युना ह्रिन्नेक्स्स्न्ना॥ कला चान्द्रीव तमसा वियुक्ता सहसा कथम् ॥ 229 / / क्वेदानी प्रेयसी । किं ब्रवीषि-'भद्र, भवद्विरहविह्वलामध्वपरिश्रमखिन्नां मन्यमानो मन्दारो मन्दिर एव मरालिकाद्वितीयां मञ्जरीमास्थाप्य सकलबन्धुकुलसमेतः कालिकामाराधयितुं बाह्योद्यानं गतः' इति । अन्यदप्यनुकूलं भगवत्याः प्रसादेन । क्षणमात्रं ध्यानारूढा भगवती कलहंसकमयूरको प्रति किं वदति- 'वत्सौ, युवयोरपि दिष्टया फलिप्यात मनोरथः । तदवश्यं व्याप्रियतामभिमतविषयेषु' इति । मयूरक, किं ब्रवीषि-'कलहंसकस्य कमलिनी करतलगतैव वर्तते । मम कथं मन्दभाग्यस्य प्रकृतिचपला सौदामिनी प्रसीदेत्' इति । (पुनरपि ध्यात्वा । ) किं ब्रवीति भगवती-'मयूरक, पूर्वद्युर्जाग्रतो गुरुजनागीता सौदामिनी प्रतिनिवृत्ता । न खल्वस्यामपि रजन्यां तथा करिष्यति' इति । वयस्यौ, किं ब्रथः-'न खलु ज्ञायते किं वा भविष्यति' इति । AH, कथं भगवत्या वचनेऽपि विचिकित्सा । (श्रवणमभिनीय । ) कथं पदशब्द इव श्रूयते । (विलोक्य । ) कथं सत्वरं मरालिका समापतति । भगवति, किं ब्रवीषि-'भद्र, सांप्रतमसह्यवेदनया वत्सया नेपितेयं भविष्यति' इति । (पुर्नीवलोक्य । ) कथं प्रत्यासन्नैव । किं ब्रवीषि-'कहं विलम्बीअदि । 1. 'राजकार्यो' क. 2. 'त्वं तावत्' इत्यादि, 'अर्हसि' इत्यन्तं क-पुस्तके नास्ति. 3. 'स्वच्छं च' क. 4. 'मरालको' ख. 5. 'प्रसीदतीति' ख. 6. 'विज्ञायते' kha. For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| महुरसविसलित्तमग्गणेहिं कुसुमसरेण हैदाए~ हा सहीए । णिवइअ मैलआणिलो हदासो हर हर जीविदसंसरं क्रेदि॥230॥(k) (संस्कृतमाश्रित्य । ) किंबहुना । सेचं सेचं तुहिनसलिलैलोचने वीक्षिता सा खादं खादं हिमकरघटे का दशां ते वदामि । श्रोत्रे शश्वन्मलयजदलैः श्रूयतां वीजयित्वा प्राणास्तन्व्यास्तव करतले तत्र देवः प्रमाणम् ॥ 231 ॥ इति । भगवति, किं ब्रवीषि-वर्यताम् । यावदेव नोदयशिखरिशिखरमैधिरोहति तुषारकरः' इति । एवमेतत् । तिमिरतिरोहित एव समये समुपसर्पणीयाः खैरिण्यः । (सर्वतोऽवलोक्य । ) आपूरितमिदं श्यामतमसंतमसैरलम् । ब्रह्माण्डमण्डलं भाति सकजलकरण्डवत् ॥ 232 ॥ कलहंसक, किं ब्रवीषि 'सर्वे ध्वान्तमिदं वदन्तु बहुधा सिद्धान्त एवं तु नः ___ स्वाधारेषु करेषु पुष्करमणेः स्वस्तेषु नूनं शनैः । अस्तालम्बतयाम्बरेण पतता ग्रस्ते समस्ते जग त्युन्मीलत्करकन्दलैरेथ विधोस्तत्तावदुत्तार्यते ॥ 233 ॥ ' इति । वयस्य, सम्यगुक्तम् । मरालिके, किं ब्रवीषि 'कंदप्पचन्दणसमीरणकोइलाली कोलाहलाउलमणा मह दाव आली । (क) कथं विलम्ब्यते । मधुरसविषलिप्तमार्गणैः कुसुमशरेण हेताया हा सख्याः । निपत्य मलयानिलो हताशो हर हर जीवितसंशयं करोति । / 1. 'सित्त' ख. 2. 'हदाइ हा सही I' क. 3. 'माआणलो' क. 4. 'वीक्षते' ख. 5. 'हिमकरघटिः' ख. 6. 'त्वर्यतां त्वयंताम्' ख. 7. 'आरोहति' ख. 8. 'समुपसर्पणीया स्वारणी' ख. 9. अपि' क. 10. 'सिक्त' ख. 11. 'हता हि हा सखी मे' क. 12. 'निपतति मदनानलो' ka. For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra तत्त्वर्यताम् । www.kobatirth.org मुकुन्दानन्दभाणः । चन्दोदए जदि पदे घणचन्दिआ वि णं भवे अहह दावहदा lade vva ॥ 234 // Acharya Shri Kailassagarsuri Gyanmandir tA tuvarijjadu' (ka ) iti / aye कलहंसक, मयूरक, युवाभ्यामपि भगवत्युपदेशक्रमेण व्याप्रियताम् । इयं भगवती मरालिका च मां त्वरयतः । किं बूथ : - 'अथ किम् । वयस्य, साधय साधय' इति । मरालिके, मन्दारसदनमार्ग दर्शय । किं ब्रवीषि - 'देव, इदो इदो' (ख) इति । (कतिचित्पदान्यतिक्रम्य । ) कथं क्षणेन मन्दारोद्यानमागतोऽस्मि । ( विलोक्य सविस्मयम् । ) कथमिहानुदितेऽपि चन्द्रमसि चन्द्रिकाप्रसरः । मरालिके, किं ब्रवीषि - 'ण क्ख चन्दिआपसारो एसो । (ख) देव, इत इतः । देव तुह दंसणादो तरुणीए हरिसणिव्भरङ्गीए । कन्दलै मन्दहासो कन्दलिआणन्दकन्दलो व्व mu~hAt ॥ 235 ॥ ता पेक्ख पेक्ख । इमाए वाणी महुरवेणी वेणी महुमत्तमहुअरीसेणी । खोणी विसालसोणी एणीणाणा वि माणसरतूणी ॥ 236 ॥ ( ग ) (क) कंदर्पचन्दनसमीरणकोकिलालि कोलाहलाकुलमैना मम तावदालि: / चन्द्रोदये यदि पतेद्वनचन्द्रिकापि नूनं भवेदहह दावहता लतेव ॥ (ग) न खलु चन्द्रिकाप्रसर एषः । तत्पश्य पश्य । एतस्याः देव तव दर्शनात्तरुण्या हर्षनिर्भराङ्गयाः । कन्दलाते मन्दहासः कन्दलितानन्दकन्दल इव मुखात् ॥ 69 वाणी मधुरसवेणी वेणी मधुमत्तमधुकरीश्रेणी । क्षोणी विशालश्रोणी एणीनयनापि मदनशरतूणी ॥ 1. 'पूर्ण' क. 2. 'कतिचन' ख. 3. इयमार्या क-पुस्तके गद्यान्तः पातिता. 4. 'मुहादो' ख. 5. 'मला' क. 6. 'त्वर्यतां त्वर्यतां' क. 7. 'तत्प्रेक्ष्य प्रेक्ष्य अस्याः ' ka. For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 kaavymaalaa| bhagavati, किं ब्रवीषि-'एवमेतत् । अमुष्या लावण्यं मृदुलमृदुलानप्यवयवा न्मनोलौल्यं धातुः कैरकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता ॥ 237 / / तदुपसर्पतु वत्सः' इति । (उपसृत्य सचमत्कारम् । ) प्रणये प्रतार्यमणो कृष्णभुजंगेन कोकदंपत्योः । चकित इव चित्रमेतत्पावें वर्तयति बहिणं चन्द्रः ॥ 238 ॥ कि च । कुचदुर्गराजधान्योर्मध्येमार्ग मृगीदृशो मदनः । किमळत नाभीवापीमपि रोमालीतमालवनरेखाम् ॥ 239 ॥ मरालिके, लज्जया किंचिदिव संभ्रान्तां मञ्जरी प्रति किं ब्रवीपि 'ओणेहि सुमुहि दूलं वीलां विस्सासघाइणी झत्ति । जा संमुहे वि दइए कितवा विमुहीकरेदि तुमम् ॥ 240 ॥'(k) प्रिये, किं ब्रवीषि-'सहि, इमो माआवी महाभाओ जदा मह दिहिपहं गतो तदो ज्ञव दूलं पलाइदं वीलाए अणुप ज्जेव कुलवुत्तेण a' (ख) इति । (सस्मितम् । ) मरालिके, किं ब्रवीषि 'अणुवटिअ सेरगई अम्बां अज्ञं वि अणुसरिअ । सैरं चरमाणाए ण तुए लुत्तं सुवेणि कुलवुत्तम् ॥ 241 ॥ ' (ग) इति । (क) अपनय सुमुखि दूरं ब्रीडां विश्वासघातिनी झटिति । ___ या संमुखेऽपि दयिते कितवा विमुखीकरोति त्वाम् ॥ (ख) सखि, अयं मायावी महाभागो यदा मम दृष्टिपथं गतस्तदैव दूरं पलायितं वीडयानुपदमेव कुलवृत्तेन च । (ग) अनुवर्त्य स्वैरगतिमम्बामार्य चानुसत्य । स्वैरं चरमाणाया न त्वया लुप्तं सुवोणि कुलवृत्तम् ॥ 1. 'कठिनकरतां मे विमृशतः' ख. 2. 'भवान्' ख. 3. 'प्रतीर्यमाणे' ख. 4. 'केकिनं' ख. 5. किं च' क-पुस्तके नास्ति, For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दान्न्द्भान्न्ः। प्रिये, मरालिका कर्णोत्पलेन ताडयन्ती सस्मितं किं ब्रवीषि-'हला मरालिए, कहं अम्बं वि परिससि' (क) इति । भगवति, किं bravISi'A शतसंवत्सरान्तमस्त्येव कुलवृत्तम् । अयं तु दुर्लभः स्वाभिमतविषयानुभवः' इति । प्रिये, अपि नाम श्रुतो भगवतीनिदेशः । प्रिये, सस्मितं किं ब्रवीषि-'ण केवलं सुणीअदि अनुट्ठीआदि a' (ख) इति । कथं भगवत्युपदेशेनाकलङ्कहृदया प्रेयसी संवृत्ता । भगवती किं ब्रवीति 'निसर्गादेव युवयोनिरूढप्रेमबन्धयोः । निशायितं मया जोषं कैरविण्यब्जयोरिव ॥ 242 ॥ ' इति । प्रिये, किं ब्रवीपि--पेक्ख पेक्ख । एदं कन्दलै चन्दबिम्बम्' (ग) इति । अयि, इन्दुना मम किमब्धिबिन्दुना सिन्धुना च पुनरस्य बन्धुना । आनने जयति ते वरानने चञ्चले च कलिते ढगञ्चले ॥ 243 ॥ (प्राचीमवलोक्य । ) कथमुदि तमेव विरहिजनप्राणजगत्प्राणफणिना हराशरोमणिना । तथा हि। कलितमम्बरमाकलयन्करैर्मुदितपङ्कजकोशपयोधरः । विकसदुत्पलनेत्रविलोकितः सनि निशां सरसीकुरुते विधुः ॥ 244 ॥ किं च । आलोक्य चन्द्रमसमभ्युदितं समन्ता दुहेल्लर्मिविचलत्कलशाम्बुराशेः । विष्वग्विसारिपरमाणुपरम्परैव ज्योत्स्नात्मना जगदिदं धवलीकरोति ॥ 245 ॥ (क) सखि मरालिके, कथमम्बामपि स्पृशसि । (ख) न केवलं श्रूयतेऽनुष्ठीयते च । (ग) प्रेक्षस्व प्रेक्षस्व । इदं कन्दलयति चन्द्रबिम्बम् । 1. 'भगवति, किं ब्रवीषि' kha. 2. vilasat' kha. For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| bhagavati, किं ब्रवीषि-'एवमेतत् । भास्वत्कर्कशशाणचक्रकषणैराकाशकालायसा द्यचूर्ण निबिडं निपत्य तम इत्याख्यां जगत्यामगात् । तेच्छेन्दुच्छलसिद्धपारदमहाबिन्दोः समायोगतो जातं रूप्यरजोमयं वयमिदं ज्योत्स्नां समाचक्ष्महे ॥ 246 ॥ इति । अहमेवं तर्कयामि । समयशबरो व्योमारण्ये सुधाशनमक्षिका नुविहितसुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं निपीड्य ,श्च त त्किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने ॥ 247 ॥ अपि च । दष्टे जगद्वपुषि कालभुजंगमेन तत्रान्धकारमिषमाविरभूद्विपं यत् । संजातलक्ष्माणि तदिन्दुमणौ निपाय्य ज्योत्स्नामये पयसि तं क्षिपति स्म धाता ॥ 248 ॥ अथवा । आयताग्रसितरश्मिनिबद्धं लाञ्छनछविमपीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्र क्रीडयोत्सृजति किं स्मरबालः ॥ 249 ॥ किं च । दिग्यत्रतस्तिमिरचूर्णविशेषपूर्णा दुद्गत्वरोडुमयरञ्जकविस्फुलिङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो ___वृत्तोपलो विधुमिषात्पथिकान्हिनस्ति ॥ 250 ॥ अथवा नायं चन्द्रः । शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वाहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ 251 ॥ 1. 'शोणकोणकपणेः' ख. 2. 'यश्चेन्दोश्चल' क. 3. 'सुविहित' ख. 4. 'चन्द्रकाचनमषी' ख. 5. 'यन्त्रं' kha. 6. 'mayarambuka' kha. For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दान्न्द्भान्न्ः। प्रिये, किं ब्रवीपि--'सच्चं कहेइ म्हाभाओ। णिसग्गवैरी क्खु एसो विरहिजणस्स' (क) इति । मरालिके, किं ब्रवीपि- 'कहं विअ सहावसीअलो संदावेइ चन्दमा' (ख) इति । सत्यम् । नेत्रमग्निमयमङ्गजशत्रोः संप्रतार्य सुचिराश्रयणेन । दाहशक्तिमपहृत्य तदीयां चन्द्रमा दहति नूनमयुक्तान् ॥ 292 / / (सविमर्शम् । ) हन्त, चिरादप्यनेन हताः स्मः । तदद्य प्रियासाहाय्यादसंजातभीतिरेनमुपालभे । (चन्द्रं प्रति । ) खण्डशस्तव निकृन्तति कालो मण्डलं यदमृतस्य हिमांशो । अर्जितस्य हननात्पथिकानां पातकस्य सदृशः स हि दण्डः ॥ 253 / / अथवा त्वचरितविलोकनेन दुर्मनायमानस्तवैव तातो नित्यमुपालभते । तथा हि। विप्रयोगिहननाय वृथा म जातवानिति कथं जठरात्त्वम् । उद्यतोर्मिकरताडितवक्षाः क्रन्दति त्वदुदयेऽम्बुधिरिन्दो ॥ 254 ॥ भगवति, किं ब्रवीपि-'मा मैवम् । लोकानुग्रह तत्पराः खलु चन्द्रमदनमलयानिलादयः । अतो नोपालम्भमर्हन्ति ! यतः । कामानलेन मलयानिलबोधितेन कारुः कलाद इव शीतकरः प्रताप्य । स्त्रीपुंसयोः प्रणयटकणतो द्रवत्वं नीत्वा मनःकनकमेकरसीकरोति ॥ 255 ॥ ' इति । (सप्रश्रयम् । ) तर्हि प्रणमामि । स्फुरदिन्दीवरानन्दनाडिंधमकराङ्कुरम् । वृन्दारजीवजीवातुं वन्दे शिवशिरोमणिम् ॥ 256 ॥ (क) सत्यं कथयति महाभागः । निसर्गवैरी खल्वेष विरहिजनस्य । (ख) कथमिव स्वभावशीतल: संतापयति चन्द्रमाः । 1. 'मन्दानिला' ख. 2. 'काम' kha. 10 For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 काव्यमाला । (श्रवणमभिनीय । ) चनूपुटचञ्चञ्चन्द्रिका मधुरविरावैश्चन्द्रादेशाच्च कोरिकाः किं वदन्ति 'मुकुन्द मञ्जरीमेतां मुदा त्वं शरदां शतम् । आनन्दय यथानन्दमिन्दुरिन्दीवरश्रियम् ॥ 267 ॥ ' इति । भगवति, किं ब्रवीपि-'तथास्तु' इति । (सविनयम् । ) अनुगृहीतोऽस्मि । पुनः किं ब्रवीपि-'किं ते भूयः प्रियमुपकरोमि' इति । (सविनयम् । ) किमितोऽपि प्रियमस्ति । तथापीदमस्तु भरतवाक्यम् । वर्षन्तु कामं भुवि वारिवाहा गोब्राह्मणेभ्यः कुशलानि सन्तु । हृष्यन्तु सन्तः सुकविप्रबन्धैस्तेषां च शाम्यन्तु खलोपसर्गाः ॥ 258 ॥ मुकुन्दानन्दनाम्ना मे भाणेनानेन तोपितः । कमलाकामुकः कामं कल्लोलयतु मङ्गलम् ॥ 259 ॥ कृति लसदलकति रसविदो बुधा ये मम प्रसन्नहृदया दयाजलधयो बहकुर्वते । तदीयपदपद्मयोरयमयं प्रणामाञ्जलिः सरोजमुकुलाळतिः शिरसि संततं न्यस्यते ॥ 26 ॥ ति श्रीमत्काशीपतिकविराविचितो मुकुन्दानन्दनामा भाणः सपूणः । 1. चकोराः' ख. 2: 'कमलैकमनाः' रु. 3. वायते' kha. For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KAVYAMALA. 7. THE KARNASUNDARI or BIHLANA EDITED BY PANDIT DERGA PRASAD INT KASINATH PANDURANG PARAB. PRINTED AND PUBLISITED BY THE PROPRIETOR OF TUE "NIRNAYA-SAGARA" PRESS. BOMBAY 1888. Price S 4179709, For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( Roeristered according to arLIT' of 1970.) ( All right: resorted by the publishers.) For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला. 7. महाकविश्रीवितणविरचिता क्र्न्न्सुन्द्री। जयपुरमहागजाश्रितेन पण्डितत्रजलालमनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपात'[आमान्ग्गान्ग्गिनाथ्हाम् r' mNshodhitaa। मुम्बय्यां निर्णयमागराख्ययन्त्रालय तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीता। (अस्य ग्रन्थस्य पुनर्मद्रणादिनिषो मर्वथा जाननी दादाजी इत्यस्येवाधिकारः । ) maga skaa। For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिह्नणः । अस्ति कश्मीरेष्वनेकगुणगुम्फितं प्रवरपुरं नाम नगरम् वर्तते च ततः क्रोशत्रयान्तरे तक्षक नागाधिष्ठितविमलसलिलभरितकुण्डमण्डितस्य जयवनाख्यस्थलस्य समीपे द्राक्षाकुङ्कुम क्षेत्रसमुहसितोभयभागः परमरमणीयः खोनमुख ( प ) नामको ग्रामः निवसन्ति स्म तत्र गोपादित्यमहीभुजा मध्यदेशात्सादरमानीय समावासिताः श्रौतस्मार्तधर्मानुष्ठाननिष्ठितचेतसो ब्रह्मचिन्तनैकतानवृत्तयः कौशिक गोत्रोत्पन्नाः केचन भूसुरसत्तमाः तेषु निखिवेदवेदाङ्गवेत्ता मुक्तिकलशो नाम पण्डितरत्नमासीत् तस्य वदान्यो विक्रान्तो विद्वां राजकलशाभिधस्तनयो बभूव तस्मान्महाभाष्यव्याख्याता ज्येष्ठकलशाख्यः सूनुरुदपद्यत, यो नागादेवीं नाम पतिव्रताग्रगण्यां भार्यामूढवान् तयोविद्वन्मूर्धन्यो नानानरपतिपरिषत्सु लब्धसंमानः सत्कविरिष्टरामाख्यः काञ्चनगौराङ्गो वेदवेदाङ्गसाहित्यादिनिखिलविद्याकुलगृहं जगहलामभूतो महाकविविह्नणः, कवितानिवासस्थलमानन्दाख्यचेति पुत्रत्रयमुददे तेषु विणो वाल्यमतिवाह्य यौवने नानादेशविलोकन कौतुकादनन्तदेवसून कलशदेवराज्यसमये कश्मीरान्परित्यज्य मथुरा-वृन्दावन - कान्यकुब्ज (कनौज) - काशीप्रयाग-अयोध्या- डाहल-धारानगर-गुर्जरदेश-सोमनाथपत्तन-सेतुबन्धादिस्थलेषु बम्भ्रम्यमाणस्तत्तद्देशीय विविधभूपालसभाजितः क्रमेण दक्षिणदिण्डनायमानां चालुक्यवंश्यनरेन्द्रराजधानीं कल्याणाभिधां नगरीमाससाद लब्धवांश्च तत्रैव चालुक्यवंशभूषणेन कर्णाटदेशाधीशेन कुन्तलेन्दुना त्रैलोक्यमला परनामधेयेनाहवमलेन तत्सूनुना विक्रमाङ्कदेवेन वा सादरमपितां विद्याधिपतिरितिपदवीपुरस्कृतां भूयसीं संपत्तिम् प्रणिनाय च तत्र विक्रमाङ्कदेवचरिताभिधं महाकाव्यमिति विक्रमाङ्कदेवचरितादेवावगम्यते. 1. राजधानीनगरम्, अधुना यस्य श्रीनगरनाम्ना व्यवहारः. 2. अधुना यस्य 'खुनमोह' नाना प्रसिद्धिः 3. ख्रिस्ताब्दप्रारम्भात्किंचिदून चतुः शतवर्षपूर्व गोपादित्यमहीपति: कश्मीरेषु राज्यं कुर्वन्नासीत्. 4. 'कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः । विद्यापति यं कर्णाटश्च पर्माडिभूपतिः ॥ 936 ॥ / प्रसर्पतः करिटिभिः कर्णाटकटकान्तरे । राज्ञोऽग्रे ददृशे तुङ्गं यस्यैवातपवारणम् ॥ 937 ॥ त्यागिनं हर्षदेवं स श्रुत्वा सुकविबान्धवम् । चिह्नणो वञ्चनां मेने विभूति तावतीमपि ॥ 938 ॥ इति कणराजतरङ्गिण्या: सप्तमे तरङ्गे समुपलभ्यते. ख्रिस्ताब्दीयैकादशशतकस्योत्तरार्धे कलशदेवराज्य समयः. तदेव विह्नणः कश्मीरान्परित्यक्तवान्. 5. विक्रमाङ्कदेवचरिते प्रतिसर्गसमाप्तौ 'त्रिभुत्रनमलदेव विद्यापति' इति विणविशेषणं वर्तते. एतेन आहवमलापरनाम्ना त्रैलोक्यमलेनैव विह्नणाय विद्यापतिरिति पदवी वितीर्णां स्यादित्यनुमीयते . For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| बिहणचरिताभिधे खण्डकाव्ये तु "गुर्जरदेशे अनहिलपत्तनाभिधे नगरे वैरिसिंहाभिधो नरपतिः, सुताराभिधा अवन्तिभूपालदुहिता तन्महिषी चासीत् । तयोरेका शशिकलानाम्नी कन्या समुत्पन्ना । सा च क्रमेण यौवनारूढातिरूपलावण्यवती पित्रोः सुतरामानन्ददायिनी बभूव । तत्पिता तु नित्यं तदध्यापनचिन्ताकुलस्तस्थौ । अस्मिन्नवसरे काश्मीरको बिह्नणकविस्तत्र समायातः । नीतच राजपुरोहितेनातिकोतुकान्महीपतिसमीपम् । वैरिसिंहमहीपतिरपि निरुपमं तद्विद्याचमत्कारमतिमधुरां च तदीयकवितामाकर्ण्य बहुसंपत्तिसमर्षणपूर्वकं साभ्यर्थनं च नियोजितवान्स्वदुहितुः शशिकलायाः पाठने । सापि पितुराज्ञानकलं बाल्योचितां शुकशारिकादिक्रीडामपहाय निजगुरुं बिहूणं शश्रूषमाणा विद्याभ्यासं कुर्वती स्वल्पैरेव दिवसः संस्कृतप्राकृतादि सर्वमधीतवती । एकदा चातिसुरभिगन्धसंचाररुचिरे पुष्पमालादिपरिष्कृते प्रासादे राजसुतां कामशास्त्रं पाठयन्कविरासीत् । तदा च रूपयौवनविद्याविनयादिगुणगणसंपन्ने तस्मिन्कविवरे बद्धभावा शशिलेखा नानाविधैविस्तस्य चित्तमात्मायत्तं चकार । देवनोदितः काममोहितश्च कविरपि प्राग्जन्मजायायास्तस्या गूढं गान्धर्वविधिना पाणि जग्राह । रञ्जयामास च मन्मथतन्त्रप्रतिपादिताभिर्बहुविधाभिः केलिभिविविधाभिच बन्धक्रियाभिनरेन्द्रपुत्रीम् । एवं सुखमनुभवतोस्तयोरतिक्रान्ते कियत्यप्यनेहसि रक्षापुरुषा राजसुतायास्तप्ततपनीयकान्तीन्यङ्गानि म्लायमानशिरीषकुसुमोपमानि संभोगचिराङ्कितानि चालोक्य, विज्ञाय च कथमपि सर्व गूढं चरितं राज्ञे निवेदयांचक्रुः । राजापि वनिपातोपमं तद्वृत्तमाकर्ण्य रोषेण प्रज्वलन्नादिदेश बिह्नणस्य शूलारोपणम् । तदेव घातुकपुरुषैः शूलाधिरोपणस्थलं नीतो बिलणः, उत्तश्च-'भो वध्य, संनिहितस्तवाधुना मृत्युः । स्मर निजामाराध्यदेवताम्' इति । बिहूणोऽपि राजसुतासक्तमना मृत्युभयमप्यगणयन् 'अद्यापि तां कनकचम्पकदामगौरी' इत्यादि शशिलेखास्मरणरूपां पञ्चाशिकां समुदीरितवान् । अत्रान्तरे प्राणप्रियाया निजसुतायास्तस्मिन्गामनुरागं निजमहिषीमुखादाकर्ण्य किंचिच्छिथिलितकोपो बिह्नणगुणगणवशीकृतस्वान्तैः पौरैः परिजनैमन्त्रिभिर्बोधितश्च ब्राह्मणवधभीरुनरेन्द्रः परमेश्वरेच्छामेव तादृशी मन्यमानो निवारयामास कविं शलारोपणात् । समर्पितवांश्च तदेव तस्मै शशिलेखाम्, बहुग्रामगजतुरगसुवर्णरत्नादिसमृद्धिं च । एवं मृत्युमुखान्मुक्तो बिह्रणकविनृपतिप्रसादमासाद्य शशिलेखया समं चिरं सुखमनुबभूव'' इति कथा वर्तते. परमियं कथा नाति विश्वासार्हा, यतो बिह्नणः निस्ताब्दीयैकादशशतकोत्तरार्धे कदमी. गन्परित्यज्य समागतस्तदा अनहिलपत्तने चालुक्यवंशोद्भवो भीमदेवसूनः कर्णराजो महीपतिरासीत्, न तु वैरिसिंहः. चापोत्कट(चावडा)वंशोद्भवो वैरिसिंहस्तु 920 मिते 1. बिह्नणचरितप्रणेतुर्नाम नोपलभ्यते. 2. 'वीरसिंहः' इत्यपि नाम पुस्तके वर्तते. 3. पुस्तकान्तरे 'सुनारी' इति पाठोऽस्ति, 4. कर्णराजस्य राज्यसमयस्तु 1072 मि. तात्त्रिस्ताब्दादारभ्य 1014 मितस्निस्ताब्दपर्यन्तमासीत्. For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिह्न्न्ः। ख्रिस्ताब्द एव समाप्तोऽभूदिति ओण्नरेबल, e. के. फओण्स्प्रणीत रासमालाऽख्यगुजरातदेशेतिहासग्रन्थे प्रसिद्धमेव.एकादशशतकोत्तरभागे गुर्जरदेशे बिहूणः समागत इति त्वसंदिग्धम्. गुर्जरदेशे च बिहणेन कश्वन क्लेशोऽनुभूत इति 'कक्षाबन्धं विदधति न ये सर्वदेवाविशुद्धास्तद्भाषन्ते किमपि भजते यज्जुगुप्सास्पदत्वम् । तेषां मार्गे परिचयवशादजितं गुर्जराणां यः संतापं शिथिलमकरोत्सोमनाथं विलोक्य ॥ ' अस्माद्विक्रमाङ्कदेवचरितस्थ(18 / 97)पद्यात्प्रतीयते. एवं कल्याणनगरेऽपि कुन्तलाधीशतो भूयांसमैश्वर्यमधिगत्यापि कांचन विपत्ति बिह्वणोऽनुभूतवानिति 'सर्वस्वं गृहवर्ति kuntalapatiya'hnAtu, तन्मे पुनर्भाण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् । रे क्षुद्रास्त्यजत प्रमोदमचिरादेष्यन्ति मन्मन्दिरं हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढाः श्रियः ॥ ', 'अयि कि. मनिशं राजद्वारे समुद्भुरकंधरे कुवलयदलस्निग्धे मुग्धे विमुञ्चसि लोचने । अमररमणीलीलावल्गद्विलोचनवागुराविषयपतितो न व्यावृत्ति करिष्यति बिहणः ॥ ' अस्मात्कश्मीरदेशीयचौरीसुरतपञ्चाशिका(चौरपञ्चाशिका)पुस्तकप्रारम्भस्थश्लोकद्वयाज्ज्ञायत. चौरपञ्चाशिका, विक्रमाङ्कदेवचरितम्, कर्णसुन्दरीनाटिका चेति ग्रन्थत्रयमद्यावधि विह्नणप्रणीतं समुपलब्धमस्ति. तत्र चौरपञ्चाशिका तावत्सुप्रसिद्धैव, विक्रमाङ्कदेवचरितं च जैसलमेरनगरात् डओण्क्टरबूलरेणासादितम्, प्रसिद्धिं च नीतम्, कर्णसुन्दरी तु ना. द्यापि प्राकाश्यमाप्तवती. पूर्ववर्षे बाहेरनगरनिवासिपण्डितगङ्गाधरजोशीसकाशादेकं कर्णसुन्दरीपुस्तकमस्मन्मित्र राजगुरुपर्वणीकरोपाह्वनारायणभट्टः प्राप्तमस्मभ्यं सम. पितं च. एतत्पुस्तकं प्रायः शुद्धं केनचित्संशोधकेन क्वचित्वचिदशुद्धतां नीतं शतत्रयवर्षप्राचीनमिवोपलक्ष्यमाणमस्ति. अस्मिन्पुस्तके पश्चाशन्मितानि पत्राणि, प्रतिपृष्टं घट्पतयः, प्रतिपहिं च पदिशत्यक्षराणि सन्ति. पत्राणि च षडङ्गुलमितानि विस्तारे मार्धत्रयोदशाङ्गलमितानि च दैध्ये वर्तन्ते. पञ्चाशन्मितपत्रान्तिमपतिसमाप्ती 'समाप्ता चेयं कर्णसुंद-' इत्यस्ति. एतेनापरमप्येकं पत्रमासीत्, तस्मिन्पुस्तकलेखनकालोऽपि कदाचित्स्यादिति भाति. अन्यदप्येकं पुस्तकमस्मन्मित्रपण्डितज्येष्ठाराममुकुन्दजीशर्मणां साहाय्येन मुम्बईनगरमण्डनसत्कविपण्डितवरगठूलालाजीशर्मणां पुस्तकसंग्रहादुपलब्धम्. किं त्वेतत्पुस्तकमत्यशुद्ध पत्रत्रयहीनं ग्वाहेरपुस्तकस्यैव प्रतिरूपकमिव प्रतीयमानमस्तीति नात्र तस्य कश्चिदपयोगो जातः. केवलमकस्माद् ग्वाह्वेरपुस्तकादेवैतन्मद्रणमस्माभिविहितम्. कर्णसुन्दर्यो चास्यां पूर्वोक्तचालुक्यवंशोद्भवो भीमदेवात्मजः कर्णगज एव कथानायकः. अन्य दृत्तं तु प्राय: कविकल्पितमस्तीति भद्रम्. 1. डओण्क्टरबलरस्य कश्मीर रिपोर्ट' पुस्तकं द्रष्टव्यम्. 2. विक्रमाङ्कदेवचरितादिवनुपलभ्यमानाः केचन श्लोकाः शाङ्गधरपद्धति-सूक्तिमुक्तावल्यादिषु बिहणनाम्रा सम. द्धता: समुपलभ्यन्त इत्यस्ति कश्चिदन्योऽपि ग्रन्थो बिह्नणप्रणीत इति प्रतीयते. For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra api ca / www.kobatirth.org प्रथमोऽङ्कः । अर्हन्नार्हसि मामुपेक्षितुमपि क्षामां त्वदर्थे तनुं किं नालोकयसे भविष्यति कुतः स्त्रीघातिनस्ते सुखम् । अङ्गः कानकान्तिभिः कुरु परिष्वङ्गं सुपर्वाङ्गनालोकैरित्यमुदीरितः क्षितिधरस्थायी जिनः पातु वः ॥ 1 ॥ api ca । Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । महाकविश्रीविह्नणविरचिता कर्णसुन्दरी । संतापं शमयन्तु वस्त्रिविधमप्युन्डूलनानन्तरं तिस्रस्ताः करतालिका H पुररिपोर्निर्विघ्नसंध्यार्चनाः । देव्याः शैलभुवः क्षणं मदयता दृष्टि यदाकर्णनात्कौमारेण शिखण्डिना निविडितक्रीडारवं नृत्यते ॥ 2 ॥ सूत्रधारः - कथं प्रभातसमयः । - वन्दोः सदृशी भविष्यति लिपिः कण्ठे नु कण्ठोचिता लक्ष्मीः किं कुचमण्डले कुचभुवः संवादि मध्यं नु किम् । इत्यादि क्रमशः कुतूहलरसप्रेमालसा दृष्टयः श्रीकान्तस्य जयन्ति दुग्धजलधेरभ्युसत्यां श्रियि ॥ 3 ॥ (नान्द्यन्ते) अपरशिखरिचूडाचुम्बि विम्बं हिमांशोरिह हि विरहिणीनां याति शापैरिवास्तम् । For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अपि कुपितचकोरीनेत्र सब्रह्मचारी भजति ककुभमैन्द्रीं कोऽपि सांध्यो विलासः ॥ 4 ॥ दधति गृहचकोराचन्द्रिकाम्भः शिलोञ्छं क्वचन कनकशालाजालकाभ्यन्तरेषु । अपि रतिभवनानि व्यञ्जयन्ति प्रियाणां निधुवनसुखनिद्रां मूकपारावतानि ॥ 5 ॥ विडम्बयति दाडिमीकुसुममत्र सौत्रामणी दरिद्रति विमुकुलकान्तयस्तारकाः । वपुस्तुहिनदीधितेरपि चकास्ति कस्तूरिका कुरङ्गनयनारुणं वरुणलाञ्छितायां दिशि ॥ 6 ॥ (नेपथ्याभिमुखम् । ) आर्ये, अपि सुसंगतानि रङ्गमङ्गलानि । (विमृश्य 1) परामुखीवार्या । किं नु कारणं स्यात् । (स्मृतिमभिनीय । ) आस्थानावसरे नरेन्द्रतरणेः सा दाक्षिणात्या नटी (सप्रत्ययम् । ) इतस्तावत् । नृत्यन्ती यददर्शि नूतनवयोविद्यानवद्या मया । तद्गोष्ठीरसनिर्भरण किमपि स्वमे यदद्य स्थितं मन्ये मन्युकषायितेन मनसा तेन स्थिता मे प्रिया ॥ 7 ॥ (प्रविश्य) नटी - इअमि । (क) सूत्रधारः---- अलमसंभाव्यसंभावनया । परिणयविधिरासीदावयोः पांसुलीलापरिचयदृढरूढस्नेहयोर्बाल्य एव । स्मरास किमपि तत्राप्यानुकूल्यात्परं यत्सपदि पुनरसौ मे पञ्चवाणः प्रमाणम् ॥ 8 ॥ नटी - न मे कावि आसङ्का । आणवीयदु किं अणुचिट्ठीयदु ति । (ख) (क) इयमस्मि । (ख) न मे काप्याशङ्का । आज्ञापयतु किमनुष्ठीयतामिति । For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः] क्र्न्न्सुन्द्री। मूत्रधारः-नन्वस्मिन्नणहिल्लपाटणकमुकुटमणौ श्रीशान्त्युत्सवदेवगृहे भगवतो नाभेयस्य महामात्यसंपत्करप्रवर्तिते यात्रामहोत्सवे समुत्सुकः सामन्तजनः प्रत्ययप्रयोगदर्शनाय । (नेपथ्ये गीयते । ) णवमाहवीएं दाविय सरसविलासाइ~ परवसाइन्तो । मन्दीकाकुन्दलआचुम्बणतहो भमै भमरो ॥ 9 ॥ (क) मूत्रधारः-(सहर्षम् । ) कथमुपक्षिप्तैव नटैनाटिका कर्णसुन्दरी । अहो सुकृतानि सामाजिकजनस्य । हेहो भाग्यमहानिधिर्दयितया देवस्य दग्धुः पुरां ___ पात्रं पुत्र इव स्वयं विरचितः सारस्वतीनां गिराम् । साहित्योपनिषन्निषण्णहृदयः श्रीविह्नणोऽस्यां कविः किं चैतत्किल भीमदेवतनयः साक्षात्कथानायकः ॥ 10 ॥ स च कविरेवमुक्तवान् औचित्यावहमेतदत्र तु रसः काष्ठामनेनार्हति ___व्युत्पत्तेरिदमास्पदं पदमिदं काव्यस्य जीवातवे । एवं यः कवितुः श्रमः सहृदयस्तं पुस्तकेभ्यः पठ न्सूक्तीरुत्पुलकः प्रमाटि निविडैरानन्दवाप्पोद्गमैः ॥ 11 ॥ अपि च । न विश्वासस्थानं प्रियमभिदधानोऽपि पिशुनो विषं प्राणान्हर्तु धुरि मधुरमेव प्रभवति । परं शक्तः कर्तुं किमु मम वराकः कतिपये ___ यदद्यापि ज्ञप्तौ सुकविवचसां केऽपि सुजनाः ॥ 12 ॥ (कर्ण दत्त्वा । ) किमात्थ । कोऽत्र कथासंबन्ध इति । श्रूयताम् । विद्याधरेन्द्रतनयां नयनाभिरामां लावण्यविभ्रमगुणां परिणीय देवः । (क) नवमाधव्या दृष्ट्वा सरसविलासान्परवशायितः । मन्दीकृतकुन्दलताचुम्बनतृष्णो भ्रमति भ्रमरः । / For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| चालुक्यपार्थिवकुलार्णवपूर्णचन्द्रः साम्राज्यमत्र भुवनत्रयगीतमेति ॥ 13 ॥ (पुरोऽवलोक्य । ) कथमयमस्मद्धाता महामात्यप्रणिधिभूमिकामाश्रित एव । तदेहि । अनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ । ) प्रस्तावना । (ततः प्रविशति प्रणिधिः । ) प्रणिधिः-अहो किमपि यौगन्धरायणप्रभृतिमहामात्यविजयिनोऽभ्यर्हिता मतिरमात्यसंपत्करस्य । तथा हि । वात्सल्यं न वहत्यपत्यविषये व्याक्षिप्यते न क्षणं __ दाक्षिण्येन समीहिते नववधूवर्गेऽपि धीराशयः । निष्णातः कुटिले नयाध्वनि चरन्नाचारपूतः प्रभो दुःसाध्यानपि साधयत्यभिमतानान्मुसाधानिव ॥ 14 ॥ अपि च । अस्याश्चर्यमयस्य मन्त्रगतयः स्वैरन्तरङ्गरपि ज्ञायन्ते न विधेरिवातिकुटिला वैदग्ध्यसीमाभुवः । श्रूयन्ते प्रतिभूभृतां वसतयस्त्वङ्गत्तुरंगावली विश्वोत्खेलखुराग्रखण्डितमणिक्षोणीतलाः केवलम् ॥ 15 ॥ किं च । शेषे प्रज्ञाविशेषः स्फुरति यदि किमु च्छद्मना पद्मनाभः ___ संरम्भात्तेन तेन स्वयममुरवधव्यग्रभावं दधार । वाचामीशोऽपि सत्यं यदि विपुलमतिः श्रूयते वजिणः किं दैत्यावस्कन्दबन्दिग्रहणपरिभवश्यामला शक्रलक्ष्मीः ॥ 16 ॥ संप्रति प्रेषिताश्च प्रतिदिशं सेनापतय इति । (कर्ण दत्त्वा । आकाशमवलोक्य । ) अमरसरिदुपान्तभ्रान्तचक्राह्यचक्र भ्रममुरसिजभारैः काश्चन व्यञ्जयन्त्यः । For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः] क्र्न्न्सुन्द्री। किमु विततनितम्बाभोगसंवाहवेग स्खलनमुखरचञ्चत्काञ्चयः संचरन्ति । / 17 ॥ (अग्रतो विलोक्य । सविस्मयम् । ) तुलाकोटिक्वाणप्रणयिभिरवाप्तैरिव गते विलासे शिष्यत्वं भवनकलहंसैरनुगता । सुधामुग्धैरङ्गैः शशिन इव गर्भाद्विगलिता कुरङ्गाक्षी केयं तिलकयति लीलावनभुवम् ॥ 18 ॥ (पुनरवलोक्य । ) उच्चञ्चपञ्जरचकोरकचळमाण पूर्णेन्दुसुन्दरतराननचन्द्रिकेयम् । देव्याः कथं परिजनप्रमदाजनेन नीतैव मन्दिरममन्दकुतूहलायाः ॥ 19 ॥ (विचिन्त्य । ) एताः काश्चन निश्चलालकलताश्चिन्तातिरेक श्रम स्विद्यद्भालतटा यदम्बरतले भ्राम्यन्ति वामभ्रवः । श्रीचालुक्यकुलोद्वहे कलयति त्र्यक्षोपचर्यामिह स्वस्ता काचन लिङ्गलङ्घनवशात्तद्वेद्मि विद्याधरी ॥ 20 ॥ (सचमत्कारम् । ) सत्यस्वप्नः सांप्रतममात्यः । तेनैवंविधेन व्यतिकरण मां प्रति भर्तुश्चक्रवर्तित्वमभिहितमासीत् । तत्परिजनमुखेन जानीते निपुणा कथंचन मनाग्देवी न सीता यथा वारंवारमसौ तथा नरपतेः संदर्शनीया मया । अन्योन्यं हृदये तयोः स्टहयतो वेऽतिभूमि गते पर्याप्तः कुसुमायुधः स भगवान्पारावताराय नः । / 21 / / तद्भवतु । सांप्रतमेव लीलोद्याने भवनवलभौ रत्नवातायनेषु क्रीडासौधे तदनु मदनोद्यानशालासु बालाम् । 1. आदर्शपुस्तके ऽसंवाह-' इत्यस्य 'संबाध-' इति शोधनं कृतमस्ति. For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । इन्दोर्गर्भ चिरमिव धृतैरङ्गकैस्तामनङ्ग__ स्याङ्गावाप्तौ पुनरिव नवां सिद्धिमालेखयामि ॥ 22 ॥ (नेपथ्ये । ) जयति विश्रामावसरो देवस्य । संप्रति अन्योन्यं लज्जयेव प्रतिफलनभिषात्कुटिमान्तर्विशन्तः __ पातालं भूमिपालाः किसलयितशिखाः पाणिवन्धैः प्रणम्य । गच्छन्ति च्छत्रखण्डस्तबकितककुभश्चित्रवादित्रजैत्र___ध्वानाकृष्टप्रहृष्टप्रचुरपुरवधूवीक्ष्यमाणा गृहाणि ॥ 23 ॥ अपि च । पञ्चास्त्रस्य त्रिलोकीहठविजयमहारम्भसंभारदीक्षा माचक्षाणा इवोच्चै घनझणझणन्मेम्बलाचक्रवालैः । ध्वस्ताम्भोजैः सुभिक्षं दिशि दिशि विशदैर्दर्शयन्त्यश्च वके श्चन्द्राणां सान्द्रलीलातिलकितगतयो निर्गता वाररामाः ॥ 24 ॥ किं च । विश्रान्तो मुरजध्वनिर्जलधरवानानुकारी गताः संगीताङ्गणतस्तरङ्गितमुखज्योत्स्नारसा लामिकाः । चण्डः केलिशिखण्डिनां न विरमत्यद्यापि नृत्योत्सव___ श्वञ्चञ्चञ्चव एव किं च विचरन्त्यन्तश्चकोराङ्गनाः ॥ 25 ॥ प्रणिधिः-यत्पुनर्देवो विश्राममण्डपमलंकृतवांस्तन्नूनमेतदर्शनजन्मा मन्मथावेग एव विविक्तस्थानस्थितिमुपदिशति । तद्गत्वा यथोचितं विरचयामि । (इति निष्क्रान्तः । ) शुद्धविष्कम्भकः । (ततः प्रविशति राजा विदूषकश्च । ) राजा-(सौत्सुक्यम् । ) धातुस्तन्मुखवर्तनाफलहकः श्यामावधूवल्लभ स्तल्लेखोद्यततूलिकामगलितास्ताराः सुधाविग्रुपः । 1. 'किशलयितशिखापाणि-' इत्यादर्शपाटः, 2. 'छत्रएंड-' इत्यादर्शपाठः. 3. 'ज्झणज्झण-' इत्यादर्शपुस्तकपाठः. For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः) क्र्न्न्सुन्द्री। तल्लावण्यरसस्य शेषममला सा शारदी कौमुदी तद्धृनिर्मितिमानसूत्रमपि तच्चापं मनोजन्मनः ॥ 26 ॥ अपि च । मजन्तीव दृशः कुरङ्गकदशो लीलाविलासोर्मिषु भ्रलेखा सृजतीव विभ्रमशतैः कामाय दामावलिम् । लावण्यामृतनिर्झरः स्नपयतीवाङ्गानि किं चाधर स्तारां सिञ्चति पद्मरागकिरणोत्सेकैरिवैकावलीम् ॥ 27 ॥ अपि च । त्रिवलिवलितलीलालोलवेणीकलापं किमपि रसविभूतेस्तिर्यगाकेकराक्षम् । कलितकुटिलकण्ठं दर्शनोत्कण्ठयास्या लिखितमिव ममान्तस्तन्मुखं मन्मथेन ॥ 28 ॥ विदूषकः-भो, किं वि पुच्छामि । (क) राजा-(तदवधीरणेन । ) विधत्ते निःसेकं सहजरमणीयस्तरुणिमा वपुर्वल्ली चित्रैः कवचयति लीलाकिसलयैः । विलासव्यापारः किमपि कमलस्थो नयनयो रनङ्गं तन्व्यङ्ग्यास्त्रिभुवनजिगीषू रचयति ॥ 29 ॥ विदपकः---भो, का एमा लीलावणप्पवेसे पिअवास्सेण दिहा (ख) राजाध्यानान्ते विधिना प्रणम्य चरणौ चन्द्रार्धमौलेरहं कैश्चिजप्यपदैः प्रदक्षिणयितुं यावत्समभ्युद्यतः । (क) भोः, किमपि पृच्छामि। (ख) भोः, कैपा लीलावनप्रवेशे ग्रियवयस्येन दृष्टा । 1 अपि च' इत्यादर्श नास्ति. For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| तावत्काचिदनङ्गजङ्गमपुरीवाग्रे मनोग्राहिणी रम्भास्तम्भमनोहरोरुयगला बालाभवच्चक्षुषोः ॥ 30 ॥ स्वप्नोऽसौ किमुतेन्द्रजालमपरं किं वा किमप्यद्भुतं यत्सा कान्तितरङ्गिताङ्गलतिका दृष्टा कुर्न्ग्गेक्स्स्न्ना। उल्लेखः स नवीन एव मुमतेः कस्यापि रूपे विधेः संवादोऽपि न यस्य पङ्कजशशिज्योत्स्नामृणालादिभिः ॥ 31 ॥ विदूषकः---भो, एदस्स उजाणप्पदेसस्स किं करीअदु जत्थ अणत्यो एरिसो समावडिदो । (क) राजा-मूर्ख, तदेकं देवस्य स्टशतु मदनस्यास्पदपदं लतास्तास्तत्रत्याः स्तबकयतु चैत्रः प्रतिदिनम् । असो दृष्टा यत्र क्षणममललावण्यसरसी जगन्नेत्राचम्यं किमपि दधती कान्तिसलिलम् ॥ 32 ॥ विदूषकः-भट्टिणो संदावदाअणं ति भणामि । (ख) राजा-सखे, चान्द्री वर्तिनयनयुगले जीवलोकस्य सैका सा साम्राज्ये कुसुमधनुषः कीर्तिहेतुः पताका । तत्प्राप्त्याशाविवशमनसा केनचित्तप्यते चे निःसंबन्धं कथयतु भवान्कस्तदीयोऽपराधः ॥ 33 ॥ विदषकः-(छोटिकां दत्त्वा । ) जै एवं अत्थि विवेओ ता कीस ण विरज्जीअदि । (ग) राजा-अनभिज्ञोऽसि । कथ्यते । पश्य । रागः कस्यचिदेति चेतसि पदं यः काकतालीयतः कस्यांचिन्न विवेकवारिविसरै|तोऽपि निर्यात्यसौ । (क) भोः, एतस्योद्यानप्रदेशस्य किं क्रियते यत्रानर्थ ईदृशः स्माप्तित्ः। (ख) भर्तुः संतापदायकमिति भणामि । (ga) yadyevamasti vivekastatkuto na virajyate / For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः) क्र्न्न्सुन्द्री। मानिष्ठादपि सोऽन्य एव किमपि स्थैर्यास्पदं मन्मथे नावयैव निजेन बाणशिखिना चित्तैक्यमापादितः ॥ 34 ॥ विदूषकः--अध किं ति देवी दुम्मणायन्ति व्व मये लक्खिदा । (क) राजा-शृणु निवेदयामि । अद्योद्याने मरकतमयीं वापिकामुत्तरेण __ स्वप्ने दृष्टा प्रकृतिमधुरा माधवीमण्डपान्तः । काप्येणाक्षी रतिरिव मया विप्रयुक्ता स्मरेण __ स्मारं स्मारं किमपि दधती दुःसहां मोहनिद्राम् ॥ 35 ॥ विदूस्स्क्ः-त्दो। (ख) राजाअम्ब त्र्यम्बकपक्ष्मलाक्षि भगवन्विश्वकवीर स्मर स्मतव्या जननान्तरेऽपि युवयोः कारुण्यलेशादहम् । अस्मिञ्जन्मनि तावदुन्मदसुरस्तम्बेरमाकत्रिमक्रीडामन्दगतिः स सुन्दरवपुओं नेत्रमैत्री गतः ॥ 36 ॥ एवं पुनः पुनरुदीर्य विदीर्यमाणं __ वजाग्रभिन्नमिव सा हृदयं द्धाना। मोहं गता कुचतटे नयनाम्बुलेशै रासूत्रितत्रिचतुरापरहारलेखा ॥ 37 ॥ विदूषकः-हती हही पमादो । संकडे पडिदा महाणुभावा । तदो । (ग) rAjA___ अथ कथमपि संज्ञां प्राप्य दीर्घ श्वसन्ती कुचपरिसरनृत्त्यत्तारहारावलीका । (क) अथ किमिति देवी दुर्मनायमानेव मया ल्क्स्सिता। (ख) ततः । (ग) हा धिक् हा धिक् प्रमादः । संकटे पतिता महानुभावा । ततः ! For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विचकिलवनगुल्मे नूतनीभूतवल्ली वलयनिगलिता सा पाशबन्धे प्रवृत्ता ॥ 38 ॥ विदूषकः--(हस्तमुद्यम्य । ) अब्बह्मणं अब्बह्मण्णम् । (क) राजा-वैधेय, स्वप्नविधिरयम् । विदूस्स्क्ः-त्दो। (ख) राजाविरम रमणि प्राणत्यागे धृता किमिति स्टहा ननु भगवतः कंदर्पस्य त्वमुच्छ्रसितान्तरम् । इति शशिमुखीमुक्त्वा यावद्विभर्मि पटाञ्चले . चटुलरंशना तृण तावद्गता क्वचिदेव सा ॥ 39 ॥ अनन्तरमिदं जातम् । अस्ति च स्वप्नदृष्टजनस्य संवादः । तेन्न जाने किं भविष्यति । विदूषकः-कल्लाणपिसुणं एदं मव्वं भवदित्ति कि अण्णम् । अवि ण्णादं देवीए । (ग) राजा-अथ किम् । विदूषकः-परुखक्खरं आलविअ ण किं पि अण्णं आअरिदम् । (घ) राजानो किंचित्परुषाक्षरं निर्गादतं नो दर्शितः संभ्रमः कासावित्युपहासगर्भितरुषा प्रश्नोऽपि नाविप्कृतः । निःश्वासः परिवृत्त्य किं तु शनकैः श्यामीकृतप्रज्वल नानारत्नमयप्रदीपकिरणश्रेणिविमुक्तस्तया ॥ 40 ॥ (क) अब्रह्मण्यमब्रह्मण्यम् । (ख) ततः । (ग) कल्याणपिशुनमेतत्सर्व भवतीति किमन्यत् । अपि ज्ञातं देव्या । (घ) परुषाक्षरमालप्य न किमप्यन्यदाचरितम् । 1. 'रसना' इत्यादर्शपाठः. 2. 'तं न' इत्यादर्शपाठः. 3. 'परुखस्खरं' इत्यादर्शपाठः. For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः] क्र्न्न्सुन्द्री। विद्वपकः--एस जेव्व कराला गरलगण्ठी । अहवा तुज्झ किं जादम् । तुअं लुलुल्लरोहिं बोलेहिं पाअपडणेहिं पुणो पि अप्पवसं क्रेसि। अहं जेव्व एको णिब्भच्छिआमि । एदस्स दुब्रह्मणस्स एवं खु सव्वं विलसिदं त्ति । (क) राजा-कथं न जातम् । न यस्मिन्दाक्षिण्यं परिणतमियत्त्वस्य विषये विकल्पाधिष्ठानं तदपि विहितं प्रेम सुदृशः । इतः शून्यं चेतः स्मरकितवसंचारचकितं न जानीमो धातुः किमधिकरणः सूत्रणविधिः । / 4 1 ॥ ___ (नेपथ्ये । ) सुखाय कुसुमसमयसमारम्भो देवस्य । संप्रति हि रक्ताशोकद्रुमाणां लसति किसलयश्रेणिराआपराध प्रेयः शौण्डीर्यपीतद्रविडवरवधूचारुबिम्बाधर श्रीः । उन्मेषश्चम्पकानामजरठमरठीगण्डपालीविलासः कर्णाटीहास्यलेशान्विचकिलमुकुलस्फूर्तयो वार्तयन्ति । / 42 ॥ कान्ते नतनचूतमञ्जरिधनुर्दण्डेऽधुना संदध___ कंदर्पः कलकण्ठपञ्चमरवब्रह्मास्त्रमव्याहतम् । दोयुग्मं वलयीकरोति युगपत्कर्तुं त्रिलोकोपरि स्वामाज्ञां रतिवक्रपत्रशबलं मौर्वीकिणाङ्काङ्कितम् । / 43 / / विपकः-(अन्यतः) कावेरीणालिएरीतरलणनिरणा णम्मदाणम्मआरा कञ्चीए चुम्बणद्दा तुमुलिदमुरलालोलकल्लोलमाला । (क) एव कराला गरलग्रन्थिः । अथवा तव किं जातम् । त्वं मवरैर्वचनैः पादपतनैः पुनरप्यात्मवशां करिष्यसि । अहमेवैको निर्भत्स्यें । एतस्य दुष्टब्राह्मणस्यैतत्खलु सर्व विलसितमिति । 1. 'विपकः' इत्यादर्शपुस्तके नास्ति. For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| ede गोदावरीए लहरिपरिचिदा दिण्णसिप्पाकडप्पा ___ कंदप्पोद्दीवणेच्छागहिदविहरणा दाहिणा एन्ति वाआ ॥44॥(k) राजाक्वचिदविषये सा सारङ्गीतरङ्गितलोचना हृदि कवचितः पञ्चेषुमें विकुञ्चितकार्मुकः । अयमपि बत प्राप्तश्ताङ्कुराकुलकोकिला कलरवजयोद्घोषः कालः किमत्र समीहितम् ॥ 45 ॥ (सनिर्वेदोत्कण्ठम् । ) आवासः किलकिञ्चितस्य दयिता पार्श्वे विलासालसा कणे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः । गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्रोत्सवे ॥ 46 / / संप्रति कुर्वन्ति कोकिलकलोपहति लतासु रुन्धन्ति वासभवनेषु समीरमार्गान् । किं तन्न यद्विरहिणीनिवहस्य सख्यः सावज्ञमाकुलतया कलयन्त्यजस्त्रम् ॥ 47 ॥ (विचिन्त्य । ) तत्क्वायमात्मा विनोदयितव्यः । विदूषकः-भो वास्स, अहिणवमहुरसतरङ्गिदललिदलदालिङ्गिदकुसुमहसिदतरुणतरुमण्डलं कुण्डलिदकोदण्डचण्डप्पहारपडुमाणमुहडप (क) कावेरीनालिकेरीतरलननिपुणा नर्मदानर्मकारा: काझ्याश्चुम्बनाद्रीस्तुमुलितमुरलालोलकल्लोलमालाः । एते गोदावर्या लहरिपरिचिता दत्तसिप्राकटप्राः कंदर्पोद्दीपनेच्छागृहीतविहरणा दक्षिणा आगच्छन्ति वाताः । / For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः क्न्न्सुन्द्री। जलिजन्तसहआरङ्करसिलीमुहं रजन्तकण्ठकलाण्ठचारुपञ्चमस्सरमहुरिजन्तं माणुजाणं पेक्खन्तो णिव्वुई उव्वहिस्सदि भवं । (क) राजा-सहृदयो मे वयस्यः । यत्कोकिलाकलरवं कलयत्यनङ्ग श्रूताङ्कुरं धनुषि यद्विजयास्त्रहेतोः । यच्च स्मितं सुमनसां स समित्प्रपञ्चो जीवातवे विरहपावकडम्बरस्य ॥ 48 ॥ विदूषकः--भो, एत्य कहिं पि भविस्सदि देव्ववसेण दसणगोअरे सा तेल्लोकसुन्दरीति भणामि । (ख) राजा-एवमस्तु । उपदिश पन्थानम् । विदूषकः--इदो सेवागदणरिन्दसहस्ससंकिणं विलाससंचिअतेल्लोकसुन्दरजणं अत्थाणङ्गणं परिहरिअ चउक्किआए खिडिक्किआदो राणदुआरिआए णीसरीअ कहिं पि एदु भवं । (ग) (इति परिक्रामतः । ) विदूषकः-इदं तं कोइलपढिजन्तचारुपञ्चमाभिहाणमाणमन्तसंमोहनमढं संततहाणं वसन्तसुहडस्स । ता पविसदु पिअवास्सो । (घ) (इति तथा कुरुत्ः|) (क) भो वयस्य, अभिनवमधुरसतरङ्गितललितलतालिङ्गितकुसुमहसिततरुणतरुमण्डलं कुण्डलितकोदण्डचण्डप्रहारपटुमदनसुभटतीक्ष्णीक्रियमाणसहकाराङ्करशिलीमुखं रज्यत्कण्ठकलकण्ठचारुपञ्चमस्वरमुखरीक्रियमाणं मदनोद्यानं पश्यन्निवृतिमुद्वक्ष्यति भवान् । (ख) भोः, अत्र कुत्रापि भविष्यति दैववशेन दर्शनगोचरे सा त्रैलोक्यसुन्दरीति भणामि । (ग) इतः सेवागतनरेन्द्रसहस्त्रसंकीर्ण विलाससंचितत्रैलोक्यसुन्दरजनमास्थानाङ्गणं परिहृत्य चतुष्किकायाः गवाक्षाद्रत्नद्वारिकाया निःसृत्य कुत्राप्येतु भवान् । (घ) इदं तत्कोकिलपठ्यमानचारुपञ्चमाभिधानमदनमन्त्रसंमोहनमठं(2) संततास्थानं वसन्तसुभटस्य । तत्प्रविशतु प्रियवयस्यः । For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| vidapaka:-piavaassa, pekkha / लाडीतण्डवकेलिखिन्नचलणच्छाआलवं पल्लवं कङ्केली पाडेदि पाडलितरू जादो पसूणश्चिदो । एवं कुङ्कुमसिक्ककीररमणीगण्डप्पहं चम्पर्क ___ कम्पावेइ विओइणीओ बौलो फुल्लेहि सल्लेहि व ॥ 49 ॥ (क) (इति संस्कृतमाश्रित्य । ) कुर्वाणाः प्राणनाथे प्रणयकलिरुषं जर्जरां गुर्जरीणां भिन्दानाः सान्द्रमानग्रहपटिममदं मेदपाटाङ्गनानाम् । उन्मीलन्मालवस्त्रीवदनपरिमलग्राहिणो हूणरामा कामारम्भश्रमाम्भःकणहरणरसोल्लासिनो वान्ति वाताः ॥ 50 ॥ राजा-(सोपहासम् । ) अहो वर्णनाक्रमः । (इति निःश्वस्य समन्तादवलोक्य च । ) लीलोद्याने चलकिसलयाः शाखिनः खेललोला श्लिप्यङ्गावलिवलयिता भान्ति यावन्त एते । कोपावेशाहलयितधनुर्बद्धगोधामुलित्र स्तावद्भ्योऽपि त्रिभुवनजयी धावतीवासमास्त्रः । / 51 ॥ एहि । तस्यास्तरङ्गशालाया अभ्यन्तरे क्षणमुपविशावः । (तथा कुरुतः । ) (क) प्रियवयस्य, पश्य । लाटीताण्डवकेलिखिन्नचरणच्छायालवं पलवं कडूलिः प्रकटयति पाटलितरुर्जातः प्रसूनाञ्चितः । एतत्कुङ्कुमसिक्तकीररमणीगण्डप्रभं चम्पर्क कम्पयति वियोगिनीर्बकुलः पुष्पैः शल्यैरिव ॥ 1. आदर्शपुस्तकेऽस्मिन्मन्दाक्रान्तावृत्ते 'श्लिष्यदृङ्गावलीभिर्वलयितलतिका भान्ति यावन्त एते' इति द्वितीयः पादः स्रग्धरानिबद्धः शोधकेन स्थापितः. आदर्शपाठस्तु न ज्ञातु zakyate. For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः] क्र्न्न्सुन्द्री। विदषकः--(भित्तिमवलोक्य सचमत्कारम् । ) अए, का एसा पच्चाएसो उठवसीपमुहाणं अच्छराणं सव्वङ्गलडहा आलिहिदा । (क) राजा-(अवलोक्योत्थाय च । ) एतत्तदेव सितदेवतरुप्रसून सौभाग्यमङ्गकमनङ्गविलासवेश्म । जैत्रः स एव च विलोचनयोर्विलासः सैवेन्दुसुन्दरमुखी लिखितेयमास्ते ॥ 12 ॥ अपि च । सैवोन्मजत्कनककलशप्रेक्षणीयस्तनश्री मूर्तिलोकत्रयविजयिनी राजधानी स्मरस्य । एतच्चक्षुस्तदपि विदलत्केतकीपत्रमित्रं छाया सेयं नियतमधरे विद्रुमोत्सेकमुद्रा ॥ 53 ॥ विदूषकः-भो, एसा चित्ते केण विलिहिदा । (ख) राजा-मम तावन्मकरकेतुना । इह तु न जाने । विदूषकः--भो, भणामि किं पि जै मे वाणं करेसि । (ग) राजा-किं न कथयसि । विदूषकः-ओसरीयदु इमादो तरङ्गसालादो तुरिदम् । कदापि देवी एत्थ आअच्छेदि । (घ) राजा-कुपिता कथमागच्छति सौभाग्याभिमानखण्डनानुप्रवेशात् । (क) अये, कैषा प्रत्यादेश उर्वशीप्रमुखाणामप्सरसां सर्वाङ्गलटभालिखिता । (ख) भोः, एषा चित्रे केन विलिखिता । (ग) भोः, भणामि किमपि यदि मे वचनं करोषि । (घ) अपस्रियतामस्यास्तरङ्गशालायास्त्वरितम् । कदापि देव्यत्रागच्छति । For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (ततः प्रविशति हारलतया सह देवी । ) देवी-हारलदे, ता कआपराधं पेक्खिअ एहिं सां अणुसरन्ती अजउत्तेण केरिसी भणिआमि । (क) हारलता-भटिणि, महानुभाव त्ति कि अण्णम् । (ख) देवी-जदि दिडिआ परुसत्तणमुव्वहामि, अजउत्तो आअसीअदि । अणुचिदकारिणी भवामि । (ग) हारलता-देवीए विणा अण्णो को एदं मन्तेदि । विणा माङ्कलेहं कुदो जोह्राए बिसरो । (घ) देवी-अवि जाणासि किं उद्दिसिअ अजउत्तेण सिविणए पलविदम् । (ङ) हारलता-तुज्झवसेक्कजीविदस्स णत्थि अण्णा वाणी । एवंविधा जेव्व सिविणआ [a] विप्पलम्भका होन्ति । ण किं पि आसङ्कणिजम् । (च) (इति परिक्रामतः । ) देवी-कण्णमुन्दरी अजउत्तस्स दंसणगोअरं ग्दा। (छ) हारलता-रविकिरणाणं वि अगम्मे त्ति कधं एदम् । (पुरोऽवलोक्य । ) एसो तरङ्गसालाए भट्टा वदि । ता उपसप्पीअदि । (ज) (क) हारलते, तत्कृतापराधं प्रेक्ष्याधुना स्वयमनुसरन्त्यार्यपुत्रेण कीदृशी भण्ये । (ख) भट्टिनि, महानुभावेति किमन्यत् । (ग) यदि दिष्टया परुषत्वमुद्वहामि, आर्यपुत्र आयास्यते । अनुचितकारिणी भवामि । (घ) देव्या विनान्यः ka etnmntryte। विना मृगाङ्कलेखां कुतो ज्योनाया विसरः । (ङ) अपि जानासि किमुद्दिश्यार्यपुत्रेण स्वप्ने प्रलपितम् । (च) त्वद्वशैकजीवितस्य नास्त्यन्या वाणी । एवंविधा एव स्वमा [च] विप्रलम्भका भवन्ति । न किमप्याशङ्कनीयम् । (छ) कर्णसुन्दर्यार्यपुत्रस्य दर्शनगोचरं गता । (ज) रविकिरणानामप्यगम्येति कथमेतत् । एष तरङ्गशालायां भर्ता va. tate । tadupasarmyate / . For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 1 अङ्कः] कर्णसुन्दरी । देवी-कि पि सुणन्तीओ उपसप्पम । (क) राजा-(बद्धाञ्जलिः । ) आयासः किमयं तथैव धनुषो देव स्मर स्वीकृत___ स्त्वत्पत्रिव्ययपात्रमत्र कतमः कात्यायनीकामुकः । एतां लोकविलक्षणेन विधिना केनापि येनासिषी(?) यायां ?) चित्रगतामपि प्रियतमां संजीव्य संप्रापय ॥ 54 ॥ देवी-कस्स कदे अजउत्तो एवं म्न्तेदि। (ख) हारलता-कस्स अण्णस्स । भोदि जेव्व कुविदं जाणिअ चित्तपडिबिम्बेण अप्पाणं विणोदेदि भट्टा । ता उपसप्पीअदु । (ग) (तथा विधत्तः । ) देवी-जेदु अजउत्तो । (घ) हारलता-जेदुः जेदु भट्टा । (ङ) देवी-(सविनयम् । ) मए एव्व तदा किं पि खलिदं ति अज्जउत्तेण ण अण्णधा भणिदव्वम् । (च) राजात्रिजगति भवती परं ममैका दिशति मुदं कुमुदस्य कौमुदीव । प्रभुरसि कुरुषे रुषं कदाचिद्गजसि कदापि यथारुचि प्रसादम् ॥ 15 ॥ विदूषकः-महाणुभावा देवी जा एव्वं पतिच्छत्तणं धारेदि । (छ) (क) किमपि शृण्वय उपसावः । (ख) कस्य कृते आर्यपुत्र एवं मन्त्रयते । (ग) कस्यान्यस्य । भवतीमेव कुपितां ज्ञात्वा चित्रप्रतिबिम्बेनात्मानं विनोदयति भर्ता । तदुपसर्प्यताम् । (घ) जयतु आर्यपुत्रः । (ङ) जयतु जयतु भर्ता । (च) मयैव तदा किमपि स्खलितमित्यार्यपुत्रेण नान्यथा भणितव्यम् । (छ) महानुभावा देवी यैवं पत्यनुकूलत्वं धारयति । For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला / देवी-(चित्रमवलोक्यापवार्य c|) हारलदे, पेक्ख / कण्णसुन्दरिं जेव्व आलिहिअ अप्पाणां विणोदेदि / तुमं तु मम ण पत्तिजसि / अहं जेव्व अविमिस्सकारिणित्ति किं भणीअदि / (क) हारलता-तथैव / देवी-(प्रकाशम् / ) अज्जउत्त, इदं णाणविणोदणं मए आगदुअ विनिवहिदं जेव्व / संपदं पेक्खिदव्वम् / (इति सावेगमुत्तिष्ठति / ) (ख) राजा-अलमन्यथा संभावितेन / (इति वारयति / ) (देव्याक्षिप्य हारलतया सह निष्क्रान्ता / ) राजा-एहि तावत् / देवीप्रसादनाय प्रयताव हे / (इति निष्क्रान्ताः सर्वे / ) इति प्र्थ्मोऽन्ग्क्ः। द्वितीयोऽङ्कः / (ततः प्रविशति सुप्तोत्थितो विदूषकः / ) विदषकः-(अङ्गुलीभ्यामक्षिणी मृजन् / ) अज्ज पिअवास्सेण दिग्धरोसं देवि पसादिअ मे किं पि समादिम् / तदादिद्वत्थदूणो मनिहारुणेण अरुणसारहिमण्डलेण सान्दान्तेण रआणि जगाविओहि / ण सक्कणोमि साणिज्जादो णिदाए बलामोडिमीलिजन्तदिट्टी उहिदुम् / पिअवास्सचलणवडणसंतुहृदेवीपसादलद्धेहिं मोदएहिं पुट्ठभुइटें चिहदि मे उअरम् / णिहुअं अववराअन्तरे सुवामि / (स्मृतिमभिनीय / ) अहवा कहं सुवीअदि / जं पिअवास्सेण तीए विजाहरकण्णआए पौत्ति जाणिदुं किं सा वि वास्ससाणुराआ ण वेत्ति आणत्तरि / ता जाव गदुअ काए वि अन्तेउरविलासिणीए सआसादो अण्णापदेसेण जाणिस्सम् / कहं उवलतरङ्गा तरङ्गवदित्तिणामहेआ इदो जेव्व आअच्छदि / भोदु / एदाए (क) हारलते, पश्य / कर्णसुन्दरीमेवालिख्यात्मानं विनोदयति / त्वं तु मम न प्रत्ययसे / अहमेवाविमृश्यकारिणीति किं भण्यते / (ख) आर्यपुत्र, एतन्नयनविनोदनं मयागय विनिवर्तितमेव / सांप्रतं प्रेक्षितव्यम् / For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 2 अङ्कः] कर्णसुन्दरी / जेव्व मुहादो जाणिस्सम् / (पुनरवलोक्य / ) में पेक्खिअ एदाए कि पि अप्च्छादिद्म्। (निरूप्य सशिरःकम्पम् / ) अत्थि एत्थ वडे ज्क्खो। भोदु / संभाविअ जाणामि / (इति तथा करोति / ) (क) (ततः प्रविशति तरङ्गवती / ) तरङ्गवती-(अग्रतोऽवलोक्य / ) एस दुहवडू पेक्खिस्सदि एवं सिसिरोवआरम् / ता अण्णदो गच्छामि / (इति तथा गच्छति / ) (ख) विदूषकः-(सत्वरमुपसृत्य / ) भोदि, कीस अण्णदो गच्छीअदि / अहं तुह ससिलेहाए विअ मग्गं पलोएमि / तुमं राहुं व मं पलिहलसि / किं प्रणेदम् / (ग) __तरङ्गवती-अज, कज्जन्तरपज्जाउलहिआत्तेण ण लक्खिदोसि / पसीददु भवं / (घ) (क) अद्य प्रियवयस्येन दीर्घरोषां देवी प्रसाद्य मे किमपि समादिष्टम् / तदादिष्टार्थदूनो मञ्जिष्टारुणेनारुणसारथिमण्डलेन सान्द्रायमाणेन रजनि जागरितोऽस्मि / न शक्नोमि शयनीयान्निद्रया हठान्मीलदृष्टिरुत्थातुम् / प्रियवयस्यचरणपतनसंतुष्टदेवीप्रसादलब्धैर्मोदकैः पुष्टभूयिष्ठं तिष्ठति मे उदरम् / निभृतमपवरकान्तरे स्वपिमि / अथवा कथं सुप्यते / यत्प्रियवयस्येन तस्या विद्याधरकन्यकायाः प्रवृत्तिं ज्ञातुं किं सापि वयस्यसानुरागा न वेत्याज्ञप्तोऽस्मि / तद्यावद्गत्वा कस्या अप्यन्तःपुरविलासिन्याः सकाशादन्यापदेशेन ज्ञास्यामि / कथमुत्पलतरङ्गा तरङ्गवतीतिनामधेया इत एवागच्छति / भवतु / अस्या एव मुखाज्ज्ञास्यामि / मां प्रेक्ष्यतया किमप्यपच्छादितम् / अस्त्यत्र वटे यक्षः / भवतु / संभाव्य जानामि / (ख) एष दुष्टबटुः प्रेक्षिष्यत एतच्छिशिरोपचारम् / तदन्यतो गच्छामि / (ग) भवति, कुतोऽन्यतो गम्यते / अहं तव शशिलेखाया इव मार्ग प्रलोकयाभि / त्वं राहुमिव मां परिहरसि / किं न्वेतत् / (घ) आर्य, कार्यान्तरपर्याकुलहृदयत्वेन न लक्षितोऽसि / प्रसीदतु भवान् / 1. एतावत्पर्यन्तमस्मिन्विदूषकवाक्येऽप्यत्यस्फुटं प्राकृतमस्ति, For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 काव्यमाला । विदूषकः-अह केण वावारेण तत्तभोदी कण्णसुन्दरी वदि । (क) तरङ्गवती-णिअवावारे व्व सा piashii। (ख) विदूषकः-को उण णिअवावारो । (ग) तरङ्गवतीदेवीए सआसे सिक्खदि लक्खणाणामणुसीलिणानि, अमाणाओ बहुविहाओ लीलाओ वि । (घ) विदूषकः-(विहस्य । ) अवरो को वि वावारो त्ति मुणीअदि । (ङ) तरङ्गवती-(साशङ्कम् । ) क इत्ति णिवेदेदु भवं । (च) विदूषकः-जत्थ एदाणं विणिओओ । (इत्यस्या अंशुकान्तरात्कदलीपत्राणि मृणालिकाश्च लीलया गृह्णाति । ) (छ) तरङ्गिका-अज्ज, ण किं पि सकिदव्वम् । एदेहिं मम किं पि कजं अत्थि । (ज) विदूषकः-अविस्सासिणि, अलं अवलावेण । णणु पिअवास्सेण पौत्तिं जाणिदुं पेसिदोसि । ता उज्जुअं कहेसु । (झ) तरङ्गवती-अज्ज, रक्खिदव्वं रहस्सम् । (ब) (क) अथ केन व्यापारेण तत्रभवती कर्णसुन्दरी वर्तते । (ख) निजव्यापारैव सा प्रियसखी । (ग) कः पुनर्निजव्यापारः । (घ) देव्याः सकाशे शिक्षते लक्षणानामनुशीलनानि, अमदना बहुविधा लीला अपि । (ङ) अपरः कोऽपि व्यापार इति श्रूयते । (च) क इति निवेदयतु भवान् । (छ) यत्रैतेषां विनियोगः । (ज) आर्य, न किमपि शङ्कितव्यम् । एतैर्मम किमपि कार्यमस्ति । (झ) अविश्वासिनि, अलमपलापेन । ननु प्रियवयस्येन प्रवृत्तिं ज्ञातुं प्रेषितोऽस्मि । तदृजुकं कथय । (ब) आर्य, रक्षितव्यं rahasyam । For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः] क्र्न्न्सुन्द्री। (इति संस्कृतमाश्रित्य । ) यत्तारारमणोऽपि नि:तिपदं नास्याश्चलच्चक्षुषो__यद्गात्रं शतपत्रपत्रशयनेऽप्युत्फालमुद्वेल्लति । शीतं यच्च कुचस्थलीमलयजं धूलीकदम्बायते किं वान्यत्तदनङ्गमङ्गलमयी भङ्गी कुरङ्गीदृशः ॥ 1 ॥ (इत्युक्त्वापसरति । ) विदपकः-(सपरितोषम् । ) भोदि, सणिओअं असुण्णं करेसु । अहं पि पिअव अस्मं वदानेमि । (क) (इति निष्क्रान्तौ । ) प्रवेशकः । (ततः प्रविशति सोत्कण्टो गजा विदूषकध । ) राजाधूमश्यामलितेव तापनवशाच्चामीकरस्य च्छवि__श्चन्द्रो मुक्त इव श्रिया किसलया निर्धीतरागा इव । निःसारेव धनुर्लता रतिपतेः सुप्तेव विश्वप्रभा __ तस्याः किं च पुरो विभान्ति कदलीस्तम्भाः सदम्भा इव ॥ 2 ॥ अपि च । मुग्धाक्ष्याः कति नेन्दवः समुदिता वक्रे स्फुरत्कान्तयो विश्रान्तिः कियतां न लोचनयुगे नीलाम्बुजानां श्रियः । निप्पन्नः कियता न विद्रुमरुचां सारेण विम्बाधरः पीताश्चारुभिरङ्गकैश्च कति न स्निग्धा मधूकत्विषः ॥ 3 ॥ (अनुसंधाय । ) स्फुरल्लीलामालं किमपि रसयोगान्मृगदृशः क्षणं दीर्घापाङ्गप्रणयि यदभन्नेत्रयुगलम् । अहो हृजन्मान्तः स्फुरति बत मे शल्यमिव त द्यदावेगे मोहः परमयमविश्रामविषयः ॥ 4 ॥ (क) भवति, स्वनियोगमशून्यं कुरु । अहमपि प्रियवयस्यं वर्धयामि । For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 काव्यमाला । अहो, किमपि कमनीये वयसि वर्तते सुमध्यमा । तथा हि । आभोगः कृत एव किं तु न गतिस्त्यक्ता कुचाभ्यां द्वयी ___ भ्रूलास्यैरवकीर्णमेव मिलितं नो किं तु सम्यग्दृशोः । लीलाभिः परिरब्धमेव गमनं तन्व्या नितम्बोद्गम प्राग्भारेण न किं तु मन्थरपदन्यासस्तदा सूत्रितः ॥ 5 ॥ सखे, अपि सत्यं तरङ्गवत्या वचः । विदूषकः-एदे क्खु माणमातिहाविप्पलहा कामिणो उम्मत्ता मह पडिहान्ति । जं पञ्चकवे वि विप्पदिवत्ति कुणन्ति । जदि सव्वधा ण पत्तिजसि ता अकरणिज पि करोमि । बह्मणीए चलणेहिं सवामि । (क) राजा--हृदय, दिष्टया वर्धस । यस्यां रक्तं किल कलयसि क्लान्तिमत्यर्थमेवं नूनं सन्तादिव सरसिजं मजदन्तर्हिमाम्भः । कृत्वा सद्यः श्रवणयुगलं लोलताटङ्करिक्तं सापि स्वैरं विशिखखरली कल्पिता मन्मथेन ॥ 6 ॥ (स्फुरलीला--' इत्यादि पटति । ) विदूषकः-(विहस्य । ) भो, किं पि पुच्छामि । (ख) राजा-किं न पृच्छसि । विपकः-सिणिद्धमुद्धपहाउडणमणुल्लसणमणोहरं हरसुप्फुल्लकवोलमण्डलं संमुहपलोइदं अवगणिअ कण्णन्तिकगामिणिं वर्षं जेव्व दिदि कुविदाणं विअ कामिणीणं कामिणो कीस पसंसन्ति । (ग) (क) एते खलु मदनमृगतृष्णाविप्रलब्धाः कामिन उन्मत्ता मम प्रतिभान्ति । यत्प्रत्यक्षेऽपि विप्रतिपत्तिं कुर्वन्ति । यदि सर्वथा न प्रत्ययसे तदकरणीयमपि करोमि । ब्राह्मण्याश्चरणाभ्यां शपामि । (ख) भोः, किमपि पृच्छामि । (ग) स्निग्धमुग्ध........... मनोहरं होत्फुल्लकपोलमण्डलं संमुखप्रलोकितमवगणय्य कर्णान्तिकगामिनी वक्रामेव दृष्टि कुपितानामिव कामिनीनां कामिनः कुतः प्रशंसन्ति । For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः] क्न्न्सुन्द्री। राजा-अविदग्धोऽसि । पश्य । दीर्घापाङ्गतरङ्गितेन विगलन्नीरं विलोलेक्षणा __ यत्पश्यन्त्यवतंसनालनलिनच्छायामुषा चक्षुषा । तुल्यं वाधिकमन्यदेव मदनस्यास्त्रं त्रिलोकीजथि व्यापारोऽस्य न यत्र तत्र किमपि प्रेम्णो हि तल्लक्षणम् । / 7 / / विदपकः---भो, अण्णं भणामि । जाए कारणादो महन्तेण दुःखेण सालं जेव्व जामिणि देवी अब्भत्थिदा सा किं त्ति पुणो वि अणुसंधीअदि । जदि तीए कजं ता कि त्ति देवी पीडन्ती अणुणीअदि । अह देवीए कजं ता कि त्ति सा अणुसंधीअदि त्ति । (क) राजा-अयि सखे, शृणु । जनिमुपगता विश्वप्रख्यातनानि कुले पुनः प्रणयविशदा देवी मोक्तुं मया न हि पार्यते । कथमवितथलाध्यैरङ्गैरसावपि मुच्यतां रचितकवचः पक्षे यस्याः स्थितः कुसुमायुधः ॥ 8 ॥ तत्कथमयं विरहदाहो मया गमयितव्यः । विदूषकः-सव्वधा पिअवास्सो असुहिदो त्ति करुणं उप्पाइअ सत्थिवाअणपुवां अणुणीअ सा समप्पीअदु त्ति देवि पुच्छेमि । (ख) राजा-मूर्ख, नैवं कथंचन कृतानुनयापि देवी मन्येत मन्युकलुषा मयि केवलं स्यात् । (क) भोः, अन्यद्भणामि । यस्याः कारणान्महता दुःखेन सकलामेव यामिनी देव्यभ्यर्थिता सा किमिति पुनरप्यनुसंधीयते । यदि तया कार्य तत्किमिति देवी पीड्यमानानुनीयते । अथ देव्या कार्य तत्किमिति सानुसंधीयत इति । (ख) सर्वथा प्रियवयस्योऽसुखित इति करुणामुत्पाद्य स्वस्तिवायनपूर्वकमनुनीय सा समर्म्यतामिति देवी पृच्छामि । For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 काव्यमाला । स्थातुं सुशक्यमनले पतितुं कृपाण धारासु वा न तु जनं दयितं विमोक्तुम् ॥ 9 ॥ तत्क्वायमात्मा विनोदयितव्यः । विदषकः-भो, तत्थ जेव्व उजाणे गच्छीअदु । तत्थ तरङ्गसालब्भन्तरे चित्तगदं पलोअन्तो सुहं पाविहिसि । (क) राजा-सखे, युक्तमुक्तम् । तदुपदिश पन्थानम् । विदपकः--इदो इदो । (इति परिक्रामति । ) एसा तरङ्गसाला अलंकरीअदु । (ख) (उभौ तथा कुरुतः । ) विदपकः--(सवतोऽवलोक्य । ) भो, कहिं सा सामलङ्गी अणङ्गदेवदा आलिहिदा । अह वा अहं चम्मचक्रवू ण पेक्खामि । (ग) राजा-(niHshvsy|) कथमुत्प्रोञ्छितं तदनङ्गशस्त्रम् । अहो निर्दया देवी। सिद्धक्षेत्रमिवाङ्गनाकुलगुरोलावण्यसारोच्चय श्रीसंकेत इव त्रिलोकनयनप्रीतेरिवैको निधिः । धातुश्चन्द्रसहस्त्रसंग्रह इव द्रष्टुं तदेणीदृशो वकं चित्रनिविष्टमप्यसुलभं कोऽयं विरुद्धो विधिः ॥ 10 ॥ (विचिन्त्य । ) विद्वांस्ततो लिखितुमिन्दुमुखी विदग्धः कोऽन्यो विना कुसुमचापमनल्पशिल्पः । नूनं तदा तदनुबन्धिभिरिन्द्रजाल ___ मुन्मीलितं किमपि मे पुरतो विकल्पैः ॥ 11 ॥ (इति शोकं नाटयति । ) (क) भोः, तत्रैवोद्याने गम्यताम् । तत्र तरङ्गशालाभ्यन्तरे चित्रगतां प्रलोकयन्सुखं प्राप्स्यसि । (ख) इत इतः । एषा तरङ्गशालालंक्रियताम् । (ग) भोः, कुत्र सा श्यामलाङ्गयनङ्गदेवतालिखिता । अथ बाहं चर्मचक्षुर्न पश्यामि । For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra '2 अङ्कः] कर्णसुन्दरी । 25 विदूषकः - भो, किं एत्थ सुण्णदेउले । एहि । लीलावणब्भन्तरे परिव्भमामो । कदा वि कथं वि कुसुमाओ उच्चिणन्ती लदाओ सिञ्चन्ती वा सरसीजलाम्म ह्राणविधिं करन्ती वा सा हुविस्सदि । ( क ) राजा कुत एवंविधा भाग्यसंपदः । तथापि पश्चात्तापव्यपनयनाय तदपि विधीयताम् । (अप्रतोऽवलोक्य । ) ( इति तथा कुरुतः 1) विदूषकः - ( अग्रतो विलोक्य) पेक्ख केलिकमलिणीसणुम्मि । विच्छोडन्तो णिअमुहगदं चक्कवाआण चक्कं देन्तो णिद्दारसमसमये सव्वदो पङ्कणम् । www.kobatirth.org राजा Acharya Shri Kailassagarsuri Gyanmandir तारं तीरष्फुरिदकिरणो लोअणानन्दवली कन्दो चन्दो रचादि जले मज्जणुम्मज्जणाई ॥ 12 ॥ ( ख ) - ( विलोक्य । ) (विचिन्त्य । ) परं मैत्रीपात्रं त्रिभुवनजिगीषोः स्मृतिभुवः स एवायं यूनामविनयकथोन्मुद्रणगुरुः । (सोत्प्रेक्षम् 1) गतः किं वा दैवाद्वत वत कलङ्गोऽस्य नियतं सुधामुग्धैर्वैतः कमलसरसीवीचिनिचयैः ॥ 13 ॥ तस्याः कुरङ्गकदृशो युगपन्मुखेन दोषाकर कमलानि च निर्जितानि । " (क) भोः, किमत्र शून्यदेवकुले । एहि । लीलावनाभ्यन्तरे परिभ्रमावः । कदापि कथमपि कुसुमान्युच्चिन्वती लताः सिञ्चन्ती वा सरसीजले स्नानविधिं कुर्वती वा सा भविष्यति । (ख) पश्य केलिकमलिनी' 1 वियोजयन्निजमुखगतं चक्रवाकाणां चक्रं ददन्निद्रासमसमये सर्वतः पङ्कजानाम् । तारं तीरस्फुरितकिरणो लोचनानन्दवल्लीकन्दश्चन्द्रो रचयति जले मज्जनोन्मज्जनानि ॥ For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 kaavymaalaa| एतानि शाश्वतिकमप्यपहाय वैरं __ स्वैरं तदत्र रचयन्ति विधेयचिन्ताम् ॥ 14 ॥ विदूषकः-- रोहिणिवाणालिङ्गणणिब्भरसंकन्तपरिमलुग्गारम् । ण मुअन्ति कुमुअबन्धवविम्बं परिलम्बिआ भमरा ॥ 15 ॥ (क) राजा--(निपुणं निरूप्य । सहर्षम् । ) सखे नायं खेलंस्तिलकयति चन्द्रः कुमुदिनी___ मदः कंदर्पाज्ञास्फुरणगुरुवर्क मृगदृशः । कुलं रोलम्बानामिदमपि न लग्नं परिमला दयं वेणीदण्डः शिखिन इव बर्हस्तरलितः ॥ 16 ॥ अपि च । आभात्यमर्त्यतरुपत्रसगोत्रपाणिः - सेयं मृगाङ्कवदना मदनास्त्रमत्र । हेतोः कुतोऽपि कमला कमलान्तराला निर्गत्य संयमवती पयसि स्थितव ॥ 17 ॥ विदूषकः---(सकौतुकम् । ) ण वरकबरी गोरङ्गीए तरङ्गिदविब्भमा __ भमरणिवहो आमोदाणं ससिम्मि ण संगदो । अवि कमलिनीसंकन्तेणं विलासहरेण सा कणाकमलुक्किण्णा जादा मुहेण जलन्तरे ॥ 18 ॥ (ख) (क) रोहिणीबदनालिङ्गननिर्भरसंक्रान्तपरिमलोद्गारम् । न मुञ्चन्ति कुमुदवान्धवबिम्बं परिलम्बिता भ्रमराः ॥ (ख) न वरकवरी गौराफ्यास्तरङ्गितविभ्रमा भ्रमरनिवह आमोदेन शशिनि न संगतः । अपि कमलिनीसंक्रान्तेन विलासधरेण सा कनककमलोत्कीर्णा जाता मुखेन जलान्तरे । / For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः] कर्णसुन्दरी । राजा पुप्पेषोरभिषेकयोग्यमथ वा भर्गाग्निमनात्मनः ___ प्रत्युज्जीवनमेतदम्बुजसरः कम्बुप्रसन्नच्छवि । यत्वामेडितशीतरश्मिकिरणस्यन्दोपमेनामुना लावण्यामृतनिझरेण सुतनोर्यत्पात्रतां नीयते ॥ 19 ॥ अपि च । आश्चर्य फलितं सरोरुहवने स्थित्वा चिरेण श्रियः कान्तिः कान्तिसुधाद्रवेण मुतनोर्याता यदत्राधुना । सान्द्रप्रेमवशीकृतस्य नियतं कौमोदकीलक्ष्मणः __ साप्यङ्गे गिरिजेव मन्मथरिपोः कागास्त्रमुत्स्वक्ष्यति ॥ 20 ॥ विदूषकः-वणाणिलवेल्लिदविद्रुमकिसलासरिच्छपप्फुरिदाहरोही अलिविवत्तणमणोहरकरपल्लवा नासग्गलग्गाविसकन्दोदृसलोणलोअणा जादा । (क) गजास्फुरति यदयं दन्तज्योत्स्नाविलासधरोऽधरः करकिसलियौ मुद्रायोगाद्यदृच्चलिताङ्गुली । मुकुलनविधिर्यन्नीलाव्जद्विपोरपि चक्षुपो स्तदियमवला ध्यायत्यन्तः किमप्यधिदैवतम् ॥ 21 ॥ विदपक:-(सकौतुकम् । ) भो, कीस एसा मुण्णं पुणो पुणो पाणि णीरमज्झादो आअहदि । (ख) राजा-(दृष्ट्वा । ) सुतनुरनवलोकयन्त्युपान्ते स्थितमपि काञ्चनकुम्भमम्बुपूर्णम् । क्वचिदपि गतमानसा करेण स्टशति कुचप्रतिबिम्बमम्बुमध्ये ॥ 22 ॥ (क) बनानिलवेल्लितविद्रुमकिसलयसदृक्षप्रस्फुरिताधरोष्ठी अङ्गुलिविवर्तनमनोहरकरपल्लवा नासाग्रलग्नाविस्पष्टनीलोत्पलसलावण्यलोचना जाता । (ग्व) गोः, कस्मादेपा शून्यं पुनः पनः पाणि नीरमध्यादाकर्षति । For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 kaavymaalaa| (सस्पृहम् । ) ताम्बूलावरणोज्झिते विकसितं रागेण बिम्बाधरे मजत्कजलकालिकेन कलिता कापि च्छविश्चक्षुषा । श्रीरन्यैव निरङ्गरागसुभगेऽप्यङ्गे कुरङ्गीदृशो विश्राम्यत्वधुना धनुर्विजयते कं नाम नैव स्मरः ॥ 23 ॥ विदूषकः-(विलोक्य । ) कहं एमा णिव्वत्तिदपव्वदीचरणमुस्ससा इमादो कमलसरादो णिग्गदा रहमि सहीए सह लदागम्मन्तरे प्वित्त्त्था|(k) धूपांशुकेन शनकैः परिमृज्यमान वेणीगुणा प्रणयपूर्वमुपेत्य संख्या । मध्ये मधुट्ठमवनं वनदेवतेव तन्वी विवक्षुरिव किंचिदिहोपविष्टा ॥ 24 ॥ (सहर्षम् । ) सखे, सुव्यक्तानि विरहचिह्नानि । तथा हि । दग्धासन्नलतावलीकिसलयः श्वासानिलानां चयो बाप्पाम्भःस्तुतिरालवालकलनायोग्या तरूणामधः । तापो निर्मुदिताब्जिनीदलचयः कोऽप्यङ्गकानां गुरु काण्डविडम्बिपाण्डिमघनं किं चाननं सुभ्रवः ॥ 25 ॥ विदूषकः-मुलक्खिदं पिअवास्सेण । 'णीसासाहिणवप्पहारवलिदा कामस्स YNaM सरा ....... / (ख) (क) कथमेषा निर्वर्तितपार्वतीचरणशुश्रूपास्मात्कमलसरसो निर्गता रहसि सख्या सह लतागुल्मान्तरे प्रविष्टा । (ख) सुलक्षितं प्रियवयस्येन । निःश्वासाभिनवप्रहारवलिता कामस्य नूनं सरा ................ ........ 1. आदर्शपुस्तकेऽस्य श्लोकस्य पादमात्रमेवास्ति. For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 2 aGkaH ] www.kobatirth.org karNasundarI / ****Asse Acharya Shri Kailassagarsuri Gyanmandir ********** api ca / ............. // 26 // 1000 * * * ....... राजा - सखे, अस्यैव लतागहनस्य पश्चात्स्थित्वा शृणुवस्तावदस्या विश्रम्भभाषितानि । ( इति तथा कुरुतः । ) (ततः प्रविशति यथानिर्दिष्टा नायिका सखी च । ) सखी- - किं एव्वं रोदीअदि । एसा भावदी भवाणी पणदजणवच्छला णिच्चित्रं तुह इच्छं पूरैस्सदि । (क) नायिका - . को जाणादि कदा हुविस्सदि फलं चन्दचडामणिप्पाणेसाचलणप्पसादतरुणो भत्ती सित्तस्स वि । मुज्झन्ती माणाणलेन बहलं साहं हदासा पुणो दाणि जेव्व तहिं चरामि परमं जं जं अवत्थन्तरम् ॥ 27 ॥ 29 अवि अ । आसण्णो मालञ्छणो ण वाणो दुद्वेण धोएव्व सा दिही सामलगोरमुद्धलडहं तं तस्स रूवं पडु । झाणे झत्ति जधा परिष्फुरदि मे कच्चाइणीणो तधा णो जाणे जदि जीवैस्सदि उमा कण्णा विषण्णेत्ति माम् ॥28। (ख) (क) किमेवं रुद्यते । एषा भगवती भवानी प्रणतजनवत्सला निश्चितं तवेच्छां पूरयिष्यति । (ख) को जानाति कदा भविष्यति फलं चन्द्रार्धचूडामणिप्राणेशाचरणप्रसादतरोर्भक्त्या सिक्तस्यापि । मुहान्ती मदनानलेन बहुलं साहं हताशा पुनरिदानीमेव तत्र चरामि परमं यद्यदेवस्थान्तरम् ॥ आसन्नो मृगलाञ्छनो न वदनं दुग्धेन धौतेव सा दृष्टिः श्यामल गौरमुग्धलटभं तत्तस्य रूपं पटु । : 1. 'वा' इत्यादर्शपुस्तकपाठः. For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 kaavymaalaa| सखी-णं तस्सि पि संणडो मारद्धओ त्ति कि त्ति उत्त्मीअदि। (क) नायिका-सहि, अलं आसास्न्न्सील्दाए। (ख) सखी-णं जो सो तस्स महाभाअस्स कदे पच्छावैदुमाढत्तो सिलोओ ण किं विरइअदि । (ग) नायिका-तुमं जेव्व सक्का सिलोअजुअलं करेसु । मह मम्महरससंकप्पविकप्पेहिं अन्तरिजदि पणिधाणदिछी । (घ) सखी-(नातिचिरात्स्थित्वा । ) सहि, अवधारेसु । (संस्कृतमाश्रित्य |)(न्ग्) नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे खिन्ना कोकिल कूजितादपि गिरं नोन्मुद्रयत्यात्मनः । चित्रं दुःसहदाहदायिनि धृतरेपापि पुष्पायुधे मुग्धाक्षी सुभग त्वयि प्रतिपदं प्रेमाधिकं पुप्यति ॥ 29 ॥ अपि च । प्रोतेति प्रतिविम्बितेति घटितेत्यास्थानशालामणि स्तम्भन्यस्तभरामपि प्रियसखीवी न जानाति ताम् । अङ्गेनोत्पुलकेन किं तु सुचिरं गीतं कुरङ्गीव सा ___ तन्वङ्गी तव शृण्वती नयनरम्भोभिरुन्नीयते ॥ 30 ॥ ध्याने झटिति यथा परिस्फुरति मे कात्यायन्यास्तथा नो जाने यदि जीवयिष्यत्युमा कन्या विपन्नेति माम् ॥ (क) ननु तस्मिन्नपि संनद्धो मकरध्वज इति किमित्युत्ताम्यते । (ख) सखि, अलमाश्वासनशीलतया । (ग) ननु यः स तस्य महाभागस्य कृते प्रस्तावयितुमारब्धः श्लोको न किं विरच्यते । (घ) त्वमेव शक्ता श्लोकयुगलं कुरुष्व । मम मन्मथरससंकल्पविकल्पैरन्तर्यते प्रणिधानदृष्टिः । (ङ) सखि, अवधारय । For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 2 अङ्कः क्र्न्न्सुन्द्री। नायिका-सखि, साहु विरैदम् । सरसकैत्तणेण परभूमिमारोविदो विप्पलम्भो । (क) राजा--प्रिये, अन्तरङ्गासि काव्योपनिषदाम् । नायिका-सहि, मए वि विरइदो संदेसो । (ख) सखी--कीरिसो । गण्ड्सेहि सवणाइं रसदाणेण । (ग) नायिकाकिं चन्दो तह चन्दणव्व सिसिरो किं वल्लईपञ्चमो कण्णे वल्लहसंगमो मणसिजो किं वा सपक्खटिदो । दिही किं कमलेसु रजदि मणं किं णाम मे दक्षिणो सो वा दक्षिणमारुदो जै तुए मज्झत्थमालम्बिदम् । / 31 ॥(gh) विदूषकः-भो, एहिं पत्तिजसि । (ङ) (राजा मोदते । ) सखी-सहि, णिअदसाणिवेदणगब्भणिब्मरं दढं उपलद्धो भट्टा । (च) नायिका-एवं सुणीअ किं पडिपजदि । (छ) (क) सखि, साधु विरचितम् । सरसकवित्वेन परभूमिमारोपितो विप्र्ल्म्भ्ः। (ख) सखि, मयापि विरचितः संदेशः । (ग) कीदृशः । गण्डूषय श्रवणे रसदानेन । (घ) किं चन्द्रस्तथा चन्दन इव शिशिरः किं वल्लुकीपञ्चमः कर्णे वल्लभसंगमो मनसिजः किं वा सपक्षस्थितः । दृष्टिः किं कमलेषु रज्यति मनाकिं नाम मे दक्षिणः ___ स वा दक्षिणमारुतो यदि त्वया माध्यस्थ्यमालम्बितम् ॥ (ङ) भोः, अधुना प्रत्याय्यसे । (च) सखि, निजदशानिवेदनगर्भनिर्भरं दृढमुपालब्धो भर्ता । (छ) एवं श्रुत्वा किं pratipadyate । For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 kaavymaalaa| सखी-किं अण्णम् । __ जं जलरासिसुताए नवरसतण्हाउलेण कण्हेण । ससिहण्डमण्डणेण वि पडिवण्णं जं च गोरीए ॥ 32 ॥ (क) नायिका-अवि ण कहिं पि अवहीरस्सदि सखी । (ख) सखी-(विहस्य । ) तुह्मारिसीओं परिहवविसाम्मि कहं व वन्जन्ति । किज्जौ कहं विअ फुडं णिअडाहि सुहाइदं दूरे ॥ 33 ॥ (ग) नायिका-(सोत्कलिकं संस्कृतमाश्रित्य । ) जाने सखि स्मरशिखिज्वलिता जनस्य तस्य व्रजामि निकटं परिभूय लज्जाम् । पश्चाद्यथाभिरुचितं विदधातु देवी किं दुःसहं विरहपावकतोऽपि वा स्यात् ॥ 34 ॥ विदूषकः-भो, ण जुत्तं दाणिं पडिबालणम् । उपसरीअदु । (घ) राजा-मूर्ख, किं तरलोऽसि । सखी-सहि, किं उत्तावलासि । तारिसाइं जेव्व तुह लक्खणाई जेहिं किं ण संभावीआदि । (ङ) नायिका-ईरिसाई मह भाअधेआई जेण मि संभावणा । (इति संस्कृतमाश्रित्य । ) (च) (क) किमन्यत् । यजलराशिसुताया नवरसतृष्णाकुलेन कृष्णेन । शशिखण्डमण्डनेनापि प्रतिपन्नं यच्च गौर्या ॥ (ख) अपि न कुत्राप्यवधीरयिष्यति(?) सखी । (ग) युष्मादृश्यः परिभवविषये कथमिव व्रजन्ति । क्रियतां कथमिव स्फुटं निगडैः सुखायितं दूरे ॥ (घ) भोः, न युक्तमिदानी प्रतिपालनम् । उपस्रियताम् । (ङ) सखि, किमाकुलासि । तादृशान्येव तव लक्षणानि यैः किं न संभाव्यते । (च) ईदृशानि मम भागधेयानि यमुत्युसंभावना । For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः] क्र्न्न्सुन्द्री। गुर्वी धुरं दुरभियोगनिधिर्मनोभू रारूढवानविषये मनसोऽनुबन्धः । बन्धुर्न कश्चिदपि निघ्नतया स्थितिश्च हा निश्चितं मरणमेव ममेह जातम् ॥ 35 ॥ (इति मोहमुपगच्छति । ) विदूपकः-भो, पमादो पमादो । मए पढमं जेव्व आअक्खिदं उपसप्पीअदु त्ति । (क) (राजा ससंभ्रममुपसर्पति । ) सखी-विजयताम् । विपक:-अब्बह्मण्णं अब्बह्मण्णम् । (ख) सखी-महाराअ, हत्थेण फंसीअदु जेण चेअणं पावेदि । (ग) राजा--(तथा कुर्वन् । ) विलोलत्वं चक्षुः स्टशति मुकुलावस्थमपि य हुरस्विद्यन्मध्यं कुचकलशयोरुच्छसिति यत् । प्रसीदत्युद्दामा यदपि वदनश्रीः सपुलकं तदेतस्याः संज्ञा ध्रुवमभिमुखी पक्ष्मलदृशः ॥ 36 ॥ (पुनरवलोक्य । ) अहो सर्वावस्थाभिरव्यवधीयमानं रामणीयकमस्याः । तथा हि। भ्रूलेखा विनिटत्तनृत्तरचना मुक्ताञ्चनोदञ्चन व्यापारा कुसुमास्त्रकामुकलतामुप्याः स्गोत्रील्ता। मीलल्लीलमुपैति लोचनयुगं निद्रालुनीलोत्पल स्पर्धा श्वासकदर्थितोऽपि भजते बिम्बाधरः स्वां धुरम् ॥ 37 ॥ विदूषकः-भोदी मम पिअवास्सहत्थेण फंसिज्जन्ती कहं ण चेअणं पडिवजदि । (घ) (क) भोः, प्रमादः प्रमादः । मया प्रथममेवाख्यातमुपसृप्यतामिति । (ख) अब्रह्मण्यमब्रह्मण्यम् । (ग) महाराज, हस्तेन स्पृश्यतां येन चेतनां प्राप्नोति । (घ) भवती मम प्रियवयस्यहस्तेन स्पृश्यमाना कथं न चेतनां pratipadyate । For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । राजा--(सानन्दमात्मगतम् । ) मग्नं मृगासरसीव सुधानिधाने ___ गर्भ निषण्णमिव पङ्कजकैरवाणाम् । अप्यत्र यन्त्रविनिपीडितपारिजात निःस्यन्दधौतमिव निईतिमेति चेतः ॥ 38 ॥ सखी-सहि, एदेण हत्थफंसेण ण उच्छससि त्ति अहो दे कठिणत्तणम् । (क) नायिका-किंचित्समाश्वस्य । ) अम्मो, किंत्ति रसाअणसित्तेव्व णिव्वुदिं उठवहामि । एसो जिआअणो कङ्खिदो जणो । (इति किंचिदृष्ट्वा सलजमास्ते । ) (ख) राजावद सुवदने किं व्यामोहः समाश्वसिहि द्रुतं प्रणयिनि जने किं प्रत्याशाविरोधि विचेष्टितम् । नय नयनयोरातिथ्यं मां मनोभववागुरा __ परिचरतु मां नीलाम्भोजस्रजः कलयान्विता ॥ 39 ॥ विदूषकः- भोदि, किं ण अलिअणिद्दा विद्दावीअदि । पिअवास्सो एव्वं दीणत्तणं दंसेदि । (ग) सखी- (सहासम् । ) किंत्ति पडिपत्तिमूढदा अङ्गीकदेत्ति । (एनां बलादा. नीय राजान्तिकमुपवेशयति । ) (घ) (क) सखि, एतेन हस्तस्पर्शेन नोच्छसिसीयहो ते कठिनत्वम् । (ख) अहो, किमिति रसायनसिक्तेव निवृतिमुधामि । एप जीवनः काङ्कितो जनः । (ग) भवति, किं नालीकनिद्रा विद्राव्यते । प्रियवयस्य एवं दीनत्वं दर्शयति । (घ) किमिति प्रलिपत्तिमूढता अङ्गीकृतेति । For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 2 अङ्कः] क्र्न्न्सुन्द्री। नायिका- (सकृतककोपम् । ) अवेहि पडिहासशीले । (इति सासूयमवलोकयति । ) (क) राजाइयं यदालोकयति पानता हशा नवेन्दीवरदामदीर्घया । तदन्यदेवाभ्यधिक रसायनादवमि पुष्पायुधदेहदोहदम् ॥ 40 ॥ (इति पटाञ्चले मृशन् । ) नायं जनः किमु परिच्छदमध्यमास्ते यल्लज्जया ननु तन्दरि मुद्रितासि । आलिङ्ग मां परिचितानि चिराद्भवन्तु देहे हरिन्ति हरिचन्दनपल्लवानि ॥ 41 ॥ (इत्यालिङ्गितुमिच्छति । ) नायिका-(स्वगतम् । ) हिआ, मणोरहाणं वि उपरि वट्टसि । (ख) सखी-दिजौ एदाणं वीसम्भगोही । (इति शनकैः किण्चिद्प्स्र्ति|) (ग) विदूषकः-भोदि, एसा देवी आगदा । (घ) (सखी ससंभ्रमं निवर्तते । नायिका सभयमुत्तिष्ठति । ) राजा--(सशङ्ख दिशोऽवलोक्य । ) मूर्ख, क्वासौ । विदूषकः-भो, तत्तभोदि कण्णसुन्दरि उदिसिअ देवी उजाणमलंकरेदित्ति भणिदं । (ङ) राजा-(अग्रतोऽवलोक्य । ) कथं सत्यमेवागता देवी । अहो ब्रह्मबन्धोरमुष्य फलितममङ्गलेन । (क) अपेहि prihaasshiile। (ख) हृदय, मनोरथानामप्युपरि वर्तसे । (ग) दीयतामेतयोविस्रम्भगोष्ठी । (घ) भवति, एषा देव्यागता । (ङ) भोः, तत्रभवती कर्णसुन्दरीमुद्दिश्य देव्युद्यानमलंकरोतीति भणितम् । 1, 'सास्रमवलोकयति' इत्यादर्शपुस्तकपाठः. For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 काव्यमाला । नायिका-(विलोक्य । आत्मगतम् । ) अणब्भए इदं वज्जपडणं पेक्खिदम् । (क) सखी-महाराअ, सुमरिदव्वो आं जणो । संपदं अण्णदो गच्छर । (ख) विदूषकः-अझे वि एव्वं जेव्व करेम । (ग) (नायिका सख्या सह निष्क्रान्ता । ) राजा--(निःश्वस्य । ) कथमपि दिवः पुञ्जीभूय च्युतामिव कौमुदी कुमुदसुहृदः प्राप्य प्राणाधिकां विधिकारणात् । अहरहरहो प्राप्तं लीलारसोर्मिषु मज्जता क्षणमपि मया न स्वातन्त्र्यं किमत्र विधीयताम् ॥ 42 ॥ (ततः प्रविशति देवी हारलता च । ) हारलता-कहं भट्टावि इह जेव । (घ) देवी-राअकज्जविरहे इमस्सि काले इह जेव्व दिणं णिव्विण्णो विणोदै अजउत्तो अत्ताणांत्ति । (ङ) राजा-अपि विज्ञातोऽहं देव्या । विदूषकः-तधा कुविआ वास्सेण अणुणीदा कधं विप्पदीवं पसज्जिअ अणुसरिस्सदि । (च) (क) अनभ्रे इदं वज्रपतनं प्रेक्षितम् । (ख) महाराज, स्मर्तव्योऽयं जनः । सांप्रतमन्यतो गच्छावः । (ग) आवामप्येवमेव कुर्वः । (घ) कथं भर्तापीहैव । (ङ) राजकार्यविरहेऽस्मिन्काले इहैव दिनं निर्विण्णो विनोदयत्यार्यपुत्र आत्मानमिति । (च) तथा कुपिता वयस्येनानुनीता कथं विप्रतीपं प्रसज्ज्यानुसरिष्यति । 1. आदर्शपुस्तकसंशोधकेन हारलतास्थाने देवी, देवीस्थाने च हारलता इति पदं zodhitamasti. For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir krnnsundrii| राजा-तदितोऽभ्यन्तरमेव ब्रजावः । (इति निष्कान्ताः सर्वे । ) द्वितीयोऽन्ग्क्ः। तृतीयोऽङ्कः । (ततः prvishtshcettyo|) एका-सहि बौलावलि, सो ण हु बन्धवो भणीअदि जस्सि हिआम्मि विअ णीसङ्कादाए ण रहस्सं संचारीअदि । ता कहेसु कीस तुअं देवीए वासे मन्तान्ती आसि । (क) बकुलावली-सहि मन्दोअरि, ण अत्थि मम वीसासो । तुअं चावलभावेण विसुमरिअ कस्स पि पुरदो कहिस्ससि त्ति ण आवेदेमि । जदि कुप्पसि ता एवं णिवेदीअदि । परं मन्तभेदो र्क्खिद्व्वो। (ख) मन्दोदरी-अविस्सासिणि, कहेसु । (ग) बकुलावली-सहि, भट्टा विजाहरकण्णाए अणुरत्तचित्तो, परं देवीकारणेण किं पि कादं ण सक्कुणोदित्ति सव्वगदो पवादो । किं तु भहृदारिआए कलहाअन्तो अवलावं करेदि । अज्ज क्खु पिअन्ताकेण अजवादराअणेण अन्तेउरसालाए पच्छादो णिहुअं हुविअ अन्ज पओसे परिकलिअमाणुजाणए संकेदो गहिदो अवां मन्तिदं ण वेत्ति विरहलेहो अ णिअकरे कदो । देवीए सव्वं पि सुणिअ अहं भणिदा अन्ज मए कण्णसुन्दरीरूएण तुए तीअ सहीरूएण गदुअ अजउत्तो वञ्चिदव्वो । ता एदाए वत्ताए रक्खणं कदुअ उआरणं सज्जीकरेसुत्ति । (घ) (क) सखि बकुलावलि, स न खलु बान्धवो भण्यते यस्मिन्हृदय इव नि:शङ्कतया न रहस्यं स्ण्चार्य्ते। तत्कथय कस्मात्त्वं देव्या वासे मन्त्रयन्ती आसीः । (ख) सखि मन्दोदरि, नास्ति मम विश्वासः । त्वं चापलभावेन विस्मृत्य कस्यापि पुरतः कथयिष्यसीति नावेदयामि । यदि कुप्यसि तदेवं निवेद्यते । परं मन्त्रभेदो रक्षितव्यः । (ग) अविश्वासिनि, कथय । (घ) सखि, भर्ता विद्याधरकन्यायामनुरक्तचित्तः, परं देवीकारणेन ki For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मन्दोदरी-अहो, संकडे पडिदो महाराओ । (इत्यग्रतोऽवलोक्य । ) एसो भट्टा लच्छीसणाहो णूणं एत्थ रमणपगीवएतंव जेव पडिपालान्तो चिट्ठदि । ता एहि गच्छामो । जाव अह्मे पेक्खिअ ण किं पि उप्पिस्सदि । (क) (इति निष्क्रान्ते । ) प्रवेशकः । (ततः प्रविशति यथानिर्दिष्टो राजा|) राजान स्वेच्छागतयोऽपि साचिवलनावैचित्र्यशून्या दृशो नाधौताधरकान्ति संस्तुतजनालापेऽपि लीलास्मितम् । वाचां विस्मरणेऽपि न व्यवहिता विच्छित्तिसंक्रान्तय___स्तात्पर्य मदनेन दर्शितमहो वैदग्ध्यदीक्षाविधौ ॥ 1 ॥ अपि च । तहक्रेण विलुप्तकान्तिमहिमा वर्णोज्झितः शर्वरी मब्रह्मण्यमिव प्रसारितकरः कृत्स्नां विधत्ते विधुः । अप्याविष्कृतपत्रमुत्पलवनं तल्लोचनेन्दीवर च्छायारिक्थमिव द्विरेफपटलीवाचालमाकाङ्क्षते ॥ 2 ॥ मपि कर्तुं न शक्नोतीति सर्वगतः प्रवादः । किं तु भर्तदारिकया कलहायमानोऽपलापं करोति । अद्य खलु प्रिय..........."आर्यबादरायणेनान्तःपुरशालायाः पश्चान्निभृतं भूत्वाद्य प्रदोषे परिकलितमदनोद्यानके संकेतो गृहीतः......."मन्त्रितं न वेति विरहलेखश्च निजकरे कृतः । देव्या सर्वमपि श्रुत्वाहं भणिता अद्य मया कर्णसुन्दरीरूपेण त्वया तस्याः सखीरूपेण गत्वार्यपुत्रो वञ्चयितव्यः । तदस्या वार्ताया रक्षणं कृत्वोपकरणं सज्जीकुरुष्वेति । (क) अहो, संकटे पतितो महाराजः । एप भर्ता लक्ष्मीसनाथो नूनमत्र रमण"........"एव प्रतिपालयस्तिष्ठति । तदेहि गच्छावः । यावदावां प्रेक्ष्य na kimpi...........| For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] क्र्न्न्सुन्द्री। (इति साङ्गभङ्गम् । ) तत्पादद्वितयस्य दास्यमपि न प्राप्नोति पङ्केरुहं ___ तद्भङ्गविनिर्जितं स्मरधनुर्नग्रं सदा तिष्ठति । इन्दुः किं दुरतिक्रमस्य कुरुतां धातुः सुधासूतिर प्यकं तन्मुखकिंकरत्वपिशुनं धत्ते सहोत्थं यतः ॥ 3 ॥ (स्म्र्न्न्म्भिनीय्|) प्रायो दास्यति नो पयोधरतटी गन्तुं पुरस्तादिति ध्यानेनेव चकास्ति साचिगमने शिक्षारसश्चक्षुषोः । अन्तः स्थानमिव स्मरैकसुहृदः कस्यापि दातुं बहि __निर्गन्तुं हृदयादपि स्तनयुगं विस्तारि संनयति ॥ 4 ॥ अपि च । कान्तिः कापि कपोलयोः परिणमत्तालीदलस्पर्धिनी __ वर्धन्ते मधुपावलीवलयिनः श्वासानिलाः संततम् । कार्यस्यावरणं तरङ्गितर्गतेबवण्यमेवाङ्गके सारङ्गायतचक्षुपः किमथवा सर्व नवीनायते ॥ 5 ॥ अपि च । कंदर्पदैवतनिकेतनवैजयन्ती ___ यान्ती विलास्र्स्म्न्थ्र्मुत्प्लाक्स्सी। दृष्टिं निवेदितवती मयि कालकूट लेशान्धकारितसुधालहरीविचित्राम् ॥ 6 ॥ (सनिःश्वासम् । ) तत्किमद्यापि चिरयति वयस्यः । विज्ञातेङ्गितया तरङ्गितवनक्रोधानुषङ्गं धृतः किं देव्या प्रतिपालयन्परिजनं तस्याः क्वचित्सुभ्रवः । खेदं सैव सखेलवारणगतिर्न प्रापिता चेति मे चेतः सान्द्रसमुल्लसन्नवनवोल्लेखं मुहुस्ताम्यति ॥ 7 ॥ (प्रविश्य । ) विदूषकः-दिहिआ वडास कन्जसिद्धीए । (क) (क) दिष्टया वर्धसे कार्यसिद्ध्या । 1. वनस्पर्धिनी' इत्यादर्शपुस्तकपाठः. 2. गतैर्' इत्यादर्शे पाठः. For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 40 काव्यमाला । राजा - ( सहर्षमालिङ्गथ 1 ) कथमिव । विदूषकः - ( कर्णे 1) एव्वमेवं । (क) राजा - ( सानन्दम् 1) www.kobatirth.org ( इति सोत्साहम् । आकाशे । ) Acharya Shri Kailassagarsuri Gyanmandir भूयोऽपि तावदिदमेव निवेदय त्वं चन्द्रांशुभिः कवलिता इव सूक्तयस्ते । अन्तर्बहिश्र हृदयेन किमप्यमन्दनिःस्यन्दमिन्दुमणिनेव विलीयते मे ॥ 8 ॥ अपि च । भव भव शतयामा यामिनि स्वामिनि त्वं छुरय रजनिनाथ ज्योत्स्नया दिङ्मुखानि । अयि विरमय काम क्रेङ्कितं क्रूरवाणव्ययपरिचयचञ्चत्कर्मणः कार्मुकस्य ॥ 9 ॥ (गगनमवलोक्य । ) सखे, समासन्नप्रायस्तत्र गमनसमयः । तथा हि । व्योमभ्रान्तिपरिश्रमेण तृषितैराकृष्यमाणो हयैः प्रस्वेदश्लथमानसारथिकरप्रभ्रष्टवल्गैरिव । अम्भोधेरधिकूलकच्छगहनं क्षीणच्छवि क्ष्माभृतः स्थित्वा मूर्धनि पश्चिमस्य विशति स्वैरं ग्रहग्रामणीः ॥ 10 ॥ दूरं भानुरुदचितारुणकरः पाथोनिधौपद्मिनी स्पर्शासक्तरजोङ्गरागविगमत्रासादिवामज्जति । अन्तः कान्तिमिव प्रियस्य विरहोत्कण्ठाविनोदार्थिनी रोद्धुं मुद्रयति स्वपङ्कजवनीकोषं च पाथोजिनी ॥ 11 ॥ विदूषकः - भो पिअव अस्स, आं अ तीए अवस्थाणिवेदओ वि रहलेहो वाचीअदु । (ख) (क) एवमेवम् । (ख) भोः प्रियवयस्य, अयं च तस्या अवस्थानिवेदको बिरहलेखो वाच्यताम् । For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः क्र्न्न्सुन्द्री। (राजा वाचयति । ) एतां गृहाण सखि रत्नगृहप्रविष्टां ___ ज्योत्स्नां पिधाय सहसैव गवाक्षमार्गान् । नीलीरसेन सह वर्तय पटके च चन्द्रः समेतु कियतापि परिक्षयेण ॥ 12 ॥ ज्योत्स्नानिर्गममार्गमुद्रणविधि धत्तोरुकुम्भे muhu__ स्ताराः कारयतान्यतो बैत मुहुः संमार्जनीनां चयैः । पञ्चेपोर्भजताभिचारचरुतां विस्मार्यतां पञ्चमः किं चायं पिकमण्डलस्य मयि चेत्सख्यः सुखं वाञ्छथ ॥ 13 ॥ अपि च । कलयत दलबन्धं संधिषु न्यस्य सान्द्र ___ ननु जतुरसपकं पङ्कजेन्दीवराणाम् । इह विरहवतीनां जीवितं येन नायं हरति परिमलश्रीबान्धवो गन्धवाहः ॥ 14 ॥ नयनयुगलवल्गन्नीरसंक्षाल्यमान स्तनमलयजलेपा सावलेपा कथासु । इति सुभग समग्रामेव रात्रि विधत्ते निरुजसुलभवस्तुप्रार्थनाभिः सखीनाम् ॥ 15 ॥ अपि च । धूतोऽय्ण् सखि बध्यतामिति विधुं रश्मिवजैः कर्षति ज्योत्स्नाम्भः परतः प्रयात्विति रिपुं राहुं मुहुर्याचते । अप्याकाङ्क्षति सेवितुं सुवदना देवं पुरद्वेषिण भूयो निग्रहवाञ्छया भगवतः शृङ्गारचूडामणेः ॥ 1.6 ॥ विदूषकः-एहिं कि मण्णसि । (क) (क) अधुना किं मन्यसे । 1. 'वरमुहुः' इत्यादर्शपाठः. 2. 'चतुरा' इत्यादर्शपाठः. 3. 'विधू' इत्यादर्शपाठः. For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 kaavymaalaa| राजा-(लेखं बहुलं प्रसार्य । ) कथमत्राप्यक्षराणि । (वाचयति । ) पश्यागच्छ कुतूहलादपि गृहानस्माकमाकर्णय ___ त्वं देवि च्छलिता न केनचिदिति प्रोक्तं शुकानामपि । सा नः कापि सखीषु नास्ति सुभग प्राप्तस्तदीयाङ्गकस्पीष्मग्लपितो न कामपि रुजं यस्याः किणाङ्कः क्र्ः॥17॥ कथमपि हृदि कृत्वा त्वद्वियोगातिभारं सुभग निबिडलजामजदारम्भमास्ते । पिशुनयति कशाङ्गयाः केवलं मन्मथाग्निं श्वसितपवनधूमश्यामला चित्रशाला ॥ 18 ॥ विदूषकः-(पुरतोऽवलोक्य ) भो, तुह्माणं दुहु~ पि तारिसो सिणेहो जारिसो इमस्स चक्कवाअजुअलस्स । (क) राजा-( सस्पृहमैवलोकयन् । ) रक्ताम्भोरुहचारुचञ्चपुटकेनोद्धर्तुमिच्छन्निव । भ्रश्यत्पश्यति बिम्बमम्बरमणेश्चक्राह्वयो विह्वलः । साश्रुर्मुञ्चति चक्षुषी प्रतिदिशं कान्तास्य दीनानना __mA भैषीस्त्वमिति स्वकालविरहत्राणार्थिनीवानिशम् ॥ 19 ॥ विदूषकः-भो, निरन्तरगोधनसहस्ससमुहूतधूलीसमुच्छाहिदतरुणतरतिमिररिञ्छोलीलञ्छणे समए अणुसरीअदु संकेदट्ठाणम् । (ख) राजा--(अर्ध्वमवलोक्य । ) संधत्ते धूपधूमच्छविमबहु तमः प्राप्यते तारकाभिः पुष्पस्त्रग्दामशोभा नभसि नवनिशाकामिनीतल्पकल्पे । (क) भोः, युवयोर्द्वयोरपि तादृशः स्नेहो यादृशोऽस्य चक्रवाकयुगलस्य । (ख) भोः, निरन्तरगोधनसहस्रसमुद्भूतधूलीसमुत्साहिततरुणतरतिमिरपतिलाञ्छने समयेऽनुत्रियतां संकेतस्थानम् । 1. 'लेखनं' इत्यादर्शपाठः. 2. 'श्वसिति' इत्यादर्शपाठः. 3. 'अवलोकयति' इत्यादर्शपाठः. For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir krnnsundrii| madhye कस्तूरिकाक्षं दधदिव हरिणं किं च संध्यानुबन्धा दिन्दुः सिन्दूरभिन्नस्फटिकमणिशिलाबुध्नलीलां तनोति ॥ 20 ॥ तदादेशय तमुद्देशं यावन्नालम्बते जरठतां रजनीपरिटढः । विदूषकः-इदो पिअवास्सो । (क) (इति परिक्रामतः । ) विदूषकः-(अग्रतो दृष्ट्वा । ) एदं त्ण्। पविसदु भवं । उपविसद पिअवास्सो । (ख) (तथा कुरुत्ः|) राजा-अहो रम्यः समयः । बध्यन्ते कुसुमगृहाणि धूपधूमै स्तान्येव स्मरदयितानि संस्क्रियन्ते । धन्यानामपि च सुलोचनासमीपे रोचन्ते सपदि मनोलसद्विलासाः ॥ 21 ॥ विदूषकः-भो वास्स, कीराणं पञ्जराणं सुरतकलरुओग्घुटवादानुवाद त्तासेणं किज्जमाणा मणिमयवलहीवाहिराई वडन्ति । सेज्जाठाणे कआणं फुरै कलरवो केलिपारावआणं धण्णाणं हुन्ति कीलाजलकणहरणा संपदं च्न्द्पाआ॥22॥(g) राजा--(निःश्वस्य । ) उरसि सुरतनिद्रालीनकान्ते न मग्नं धवलगृहगवाक्षस्पन्दिभिश्चन्द्रपादैः । (क) इतः प्रियवयस्यः । (ख) एतत्तत् । प्रविशतु भवान् । उपविशतु प्रियवयस्यः । (ग) भो वयस्य, कीराणां पञ्जराणां सुरतकलरुतोढुष्टवादानुवाद त्रासेन क्रियमाणा मणिमयवलभीबहिर्भागेण पतन्ति । शय्यास्थाने....... स्फुरति कलरवः केलिपारावतानां धन्यानां भवन्ति क्रीडाजलकणहरणाः सांप्रतं चन्द्रपादाः ॥ For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| zrutamapi भुजशाखापञ्जरे चारुलीला मधुरमधरपीडाकूजितं नायताक्ष्याः ॥ 23 ॥ (इति सौत्सुक्यम् । ) सान्द्रश्रीखण्डपाण्डुस्तनकलशभरात्तारहारप्रकाण्ड__ ज्योत्स्नापुञ्जाभिषेकद्विगुणपरिणमत्कौमुदीमग्रवक्रा । उत्कण्ठाकृष्यमाणा प्रगुणमनसिजादिश्यमानेन काचि न्मार्गेण प्राणनाथप्रणयरभसतः सान्द्रलीलां तनोति ॥ 24 ॥ यस्यै कुप्यति नूतनस्तरुणिमा लावण्यलक्ष्मीरियं ___ यत्रापत्रपते न संवदति या प्रेमानुबन्धस्य न । श्रुत्वैतां च ततां गिरं चिरमसावेतत्किमित्याकुलो वैक्लव्यं च कुतूहलं च वदनं स्मेरं च धत्ते स्मरः ॥ 25 ॥ (ततः प्रविशति कर्णसुन्दरीवेषा देवी, बकुलावलिवेषा हारलता च । ) देवी-सहि हारलदे, असे किं पि सुणन्तिओ चिहह्म । (क) राजा-अये, कथं प्राप्तैव प्राणेश्वरी । (मुखमवलोक्य । ) अहह । जानामि विस्मृतिममन्यत पद्मयोनि लावण्यसारमाभिलिख्य मृगाङ्कबिम्बम् । तेनात्र काकपदकं हरिणच्छलेन दत्त्वा लिलेख मुखमायतलोचनं ते ॥ 26 ॥ विदूषकः-अहं पि दाव वण्णेमि । रैकलहविरोहे रोहिणीकज्जलंसु प्पसरपरिगदोव्व ज्झामलो लञ्छणेण । निजवाणसवण्णं जामिणीडिम्भमेणं वहै राणिणाहो लालयन्तो व्व अङ्के ॥ 27 ॥ (ख) (क) सखि हारलते, आवां किमपि शृण्वत्यौ तिष्ठावः । (ख) अहमपि तावद्वर्णयामि । रतिकलहविरोधे रोहिणीकज्जलाश्रु प्रसरपरिगत इव श्यामलो लाञ्छनेन । For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः) क्र्न्न्सुन्द्री। देवी-(आत्म्ग्त्म्|) हदास, तुज्झ एसो सव्वो एव्व परिफन्दो । (क) राजा-सखि बकुलावलि, किमियं वामता भवत्सख्याः, यदेवमालोकनेनापि न कृतार्थयति । हारलता-णेहो एत्थ अवरज्झदि, णो उण वामदा । (ख) राजा झटिति कुवलयानि वीडया पीडितत्वा दधतु कृतकनिद्रां चन्द्रिकासंगमेऽपि । अपि तरलय लीलामज्जदुन्मज्जदन्तः स्फुरितकुसुमचापं चक्षुराकेकराक्षि ॥ 28 ॥ अपि च । सुतनु विसृज लजां वल्गु वल्गन्तु वाचः ____ कवचयतु विपञ्चीपञ्चमः श्रोत्रयुग्मम् । अपि कुरु परिरम्भं चारु रम्भोरु गात्रे ___ परिणमति कठोरः कैरवेशप्रकाशः ॥ 29 ॥ (इति समन्तादवलोक्य । आत्मगतम् । ) अहो निःसीमं रामणीयकम् । जयति धनुरधिज्यं भ्रूविलासः स्मरस्य __स्पृशति किमपि जैत्रं तैष्ण्यमक्ष्णोः प्रचारः । अपि च चिबुकचुम्बी श्यामलाङ्गचास्तनोति स्तनकलशनिवेशः पेशल श्रीः पृथुत्वम् ॥ 30 ॥ (इत्यालिङ्गति । ) देवी--(प्रकटीभूय । ) साअदं अजउत्तस्स । (इति क्षिपति । ) (ग) निजवदनसवर्ण यामिनीडिम्भमेनं वहति रजनिनाथो लालयन्निवाङ्के । (क) हताश, तवैप सर्व एव परिस्पन्दः । (ख) स्नेहोऽत्रापराध्यति, न पुनर्वामता । (ग) खागतमार्यपुत्राय । 1. 'पेशलश्रीपृथुत्वम्' इत्यादर्शपाठः. For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| राजा-(सवैलक्ष्यम् । ) स्वयं कृतेऽपराधे तु ज्ञाते धीर्यस्य जायते । अपत्रपायां महती तद्वैलक्ष्यं वयं स्तुमः ॥ 31 ॥ (विदूषको राज्ञः पक्षश्चाधोमुखस्तिष्ठति । ) राजात्वां प्रत्येव मयापि नर्म कृतमित्युक्ते कुतो मन्यसे निर्दोषोऽहमिति ब्रवीमि सहसा दृष्टव्यलीकः कथम् । क्षन्तव्यं मयि सर्वमित्यपि भवेदङ्गीकृतोऽयं विधिः ... किं वक्तुं मम युक्तमित्यनुगुणं देवि त्वमेवादिश ॥ 32 ॥ (इति पादयोः प्तितुमिच्छ्ति|) (देवी साक्षेपं हारलतया सह निष्क्रान्ता । ) विदूषकः-भो, किं अरण्णरोदणेण । देवी एव्व अणुसरीअदु । (क) राजा-एवमिति । (इति निष्क्रान्ताः सर्वे । ) तृतीयोऽङ्कः । चतुर्थोऽङ्कः । (नेपथ्ये । ) अवन्ध्या भवतु प्रभातसंध्या देवस्य । संप्रति रवितुरगखुराग्रक्षुण्णपूर्वाद्रिधातु क्षितिरज इव धत्ते धाम पौरंदरी दिक् । अपरजलधिवेलोद्भूतडिण्डीरपिण्ड भ्रमममृतमरीचिः किं च दत्ते प्रतीच्याम् ॥ 1 ॥ अपि च । चन्द्रालोकनरागजागरणतः श्रान्तेव कृत्स्नां निशां प्रालेयानिलसौहृदात्कुमुदिनी निद्रावृता पूर्णते । अप्येते विदितप्रबोधसमयाः प्रत्यूषभोगावली__ यन्तीव कलस्वरा मधुलिहः पद्माकराणामितः ॥ 2 ॥ (क) भोः, किमरण्यरोदनेन । देव्येवानुत्रियताम् । For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 अङ्कः] क्र्न्न्सुन्द्री। 47 अपि c। उन्मृष्टा शयनेषु चित्रसुरतक्रीडाविधेः साक्षिणी लाक्षारागमयी लिपिः श्रमवशाः पारावताः शेरते । सर्व साधकमत्र तु प्रतिविधिं कुर्युः कुरङ्गीशस्तादृश्यः प्रसरन्ति यद्गुरुजनस्याग्रे शुकानां गिरः ॥ 3 ॥ (ततः प्रविशति विदूषकः । ) विदूषकः-(सपरितोषम् । ) साहु अमच्च, साहु । देवीए भाइणेयं कुमारं कण्णसुन्दरीए समाणवास्सं अप्पणो सआसे से वेसधारिणं आणान्तेण तस्स व्व णिवासे कण्णसुन्दरी मुअन्तेण सव्वं साहिदम् । ता पिअवास्सस्स चक्कटिभावः सव्वधा अहिमुहो संवुत्तो । अवरं देवीए परिहासादो रक्खिदो अज्ज खु महाभावो अ । मए मन्दभाअधेआए वामत्तणेण अजउत्तो किलिम्मिदोत्ति कण्णसुन्दरीपदिकिदिगब्भरू अं भाइणेअं परिणाइउं पिअवास्सो पौत्तो । संपदं देवी एव्व विलक्खा हुविस्सदि । ता दुस्सासंगदनिवाहस्स तस्स परिवासवट्टी होमि । (इति निष्क्रान्तः । ) (क) (ततः प्रविशति राजा विदूषकश्च । ) राजानिद्रां लम्भयता चिरं भगवता भालस्थलीलोचन ज्वालापल्लवसंस्तरे पुरजिता पुष्पायुधं मन्मथम् । (क) साधु अमात्य, साधु । देव्या भागिनेयं कुमारं कर्णसुन्दर्याः समानवयस्कमात्मनः सकाशे तस्या वेषधारिणमानयता तस्यैव निवासे कर्णसुन्दरी मुञ्चता सर्व साधितम् । तत्प्रियवयस्यस्य चक्रवर्तिभावः सर्वथाभिमुखः संवृत्तः । अपरं देव्याः परिहासाद्रक्षितोऽद्य खलु महाभावश्च । मया मन्दभागधेयया वामत्वेनार्यपुत्रः क्लामित इति कर्णसुन्दरीप्रतिकृतिगर्भरूपं भागिनेयं परिणाययितुं प्रियवयस्यः प्र्वृत्त्ः। सांप्रतं देव्येव विलक्षा भविष्यति । तदुःसहसंगतनिवासस्य(?) तस्य परिपार्श्ववर्ती भवामि । For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| hA हानिमहती कता विरहिणां यहजसारान्स्मरः . कोऽप्यन्यः क्षिपति प्रतिक्षणमयं मर्माविधः सायकान् ॥ 4 ॥ अपि च । न प्राप्तः प्रणयापराधसमये बाप्पाम्बुधौतोऽधर___श्चित्रं नात्र विपर्ययेण सुतनोदृष्टं भ्रुवोस्ताण्डवम् । निद्रामुद्रितचक्षुषः श्रुतमपि क्रीडावसाने मया न प्रत्युत्तरमुत्कटाक्षरमहो वामः प्रकामं विधिः ॥ 5 ॥ विदूषकः-अहो, अज वि किंति उत्तम्मसि । जं मसिविलित्तं कदुअ पिसुणाणं वाणं संपण्णकप्पो जादो मणोरहो । (क) राजायुक्त्या यद्यपि मुद्रितो विधिरयं चेतस्तथापि स्थिरा माशामेति कुरङ्गशावकदृशः प्राप्तौ न तस्याः क्षणम् । अङ्कस्थेऽपि जने मनोहति किमप्युत्प्रेक्षते तत्क्षणाज्ज्ञेयं कापि सुलोचना पुनरसावायाति दूरे दृशोः ॥ 6 ॥ (नेप्थ्ये|) सुखाय ग्रीष्मसमयो महाराजस्य । संप्रति सत्पानीयमिति श्रुतेः स्वभवने पूर्व परीक्षाविधौ त्वद्वैरिक्षितिपालपक्ष्मलदृशस्तृष्णातुराः कानने । बाप्पाम्भःकणचक्रवालरचनाचञ्चत्कपोलान्तरं मुक्तादाम विलोकयन्ति गमनव्यग्राः कुचाग्रस्थितम् ॥ 7 ॥ राजा--(सोत्कण्ठम् । ) सपदि दिवसमध्ये पुण्यभाजः सुजन्मा वितरति रतिलीलोल्लासिना मानसेन । (क) अहो, अद्यापि किमित्युत्ताम्यसि । यन्मषीविलिप्तं कृत्वा पिशुनानां वदनं संपन्नकल्पो जातो मनोरथः । 1. 'अपि च' इत्यादर्श नास्ति. For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 4 aGkaH] (sotsukyam / ) www.kobatirth.org api ca / Acharya Shri Kailassagarsuri Gyanmandir कर्णसुन्दरी । वरयुवतिरमन्दं चन्दनस्यन्दसान्द्रप्रसृतलवणिमाम्भःपङ्किलामङ्कपालीम् ॥ 8 ॥ रम्भास्तम्भमनोभिरामसहजस्पर्शा यदूरुस्फिजः संपन्नागुरुधूपवासविधयो यन्मज्जनार्द्राः कचाः । यच्चाकैतवशीतलाः कुचभुवः सा कान्तिरेणीदृशः पुष्पेषोस्तदहो निदाघसमयम्लानस्य जीवातवे ॥ 9 ॥ 49 ताम्बूलद्रवमुद्रणेन विधुरच्छायो न बिम्बाधर श्रक्षुः क्षालितकज्जलं जलभरैः पुष्यत्यभिख्यां निजाम् । कोऽप्यन्यः कबरीभरस्य विगलद्विन्दोरमन्दो रसः स्नानान्ते सपदि स्मरास्त्रमनघं किं वा न वामभ्रुवम् ॥ 10 ॥ तत्किमद्यापि चिरयति देवीसमाधानम् । विदूषकः - भो, मा उत्तम । देवीए एसो पडिहासो त महतो अहिणिवेसो । (क) ( प्रविश्य 1 ) चेटी - जेदु जेदु भट्टा । एदाई आहरणाई देवीए पेसिदाई विवाह - जोगाई परिहाइअ विवाहभूमी तुरिदं अलंकरीअदु । (इत्याभरणानि समर्पयति । ) (ख) राजा - एतत्त्वं गृहाणापरम् । मां समागतं देव्यै निवेदय । (इति कण्ठादवतायें मुक्तादाम समर्पयति । ) (चेटी गृहीत्वा निष्क्रान्ता |) (क) भोः, मा उत्ताम्य । देव्या एष परिहास इति महानभिनिवेश: / (ख) जयतु जयतु भर्ता । एतान्याभरणानि देव्या प्रेषितानि विवाहयोग्यानि परिधाय विवाहभूमिस्त्वरितमलंक्रियताम् । For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 काव्यमाला । राजा-(आत्मीयानलंकारान्विदूषकाय दत्त्वा नात्त्येनात्मान्म्ल्ण्क्रोति। निःश्वस्य । ) तद्वैवाहिकहोमधूमकलनामीलत्कपोलं मुखं किं लज्जारसमजनादवनमज्जायेत दृग्गोचरम् । यत्पारिप्लवलोचनाञ्चलमिलहूर्वाङ्गमङ्के रतेः सुप्तस्यापि मनोभुवस्त्रिजगतां साम्राज्यदानक्षमम् ॥ 11 ॥ विदषकः-किं तुहं विवाहविहीए अग्गिपज्जालणेण वा करेसि । जधा तं समप्पइ देवी तथा सव्वधा गिलसु । (क) (नेपथ्ये । ) गीयन्तां मङ्गलानि स्फुरतु चतुरता ताण्डवे लासिकानां सिच्यन्तां बाह्यकक्षाः क्षितिपतिभिरपि क्षिप्यतां पुष्पवृष्टिः । संधैः स्वःकन्यकानां परिणयविधये मण्डपोद्देशमेति प्रेयश्चित्तानुवृत्तिव्रतनिहितमतिः सस्मिता येन देवी ॥ 12 ॥ विदूषकः-भो, णीसंदेहं जाणसु वञ्चिदा देवी । ता एहि । तुरिदं गच्छम्ह । इदो इदो । (ख) (इति परिकामतः । ) (ततः प्रविशति देवी चेटी च, विभवतश्च प्रिवार्ः|) देवी-सहि हारलदे, पजत्तं विप्पलम्भेण अजउत्तस्स । (इति पुरोऽवलोक्य । ) एसो संपत्तो भहा समं बम्भणविडेण । (ग) ___ (इति सावरणं तिष्ठतः । ) विदूषकः-एसा देवी । उपसप्पदु भवं । (घ) (इति तथा कुरुतः । ) (क) किं त्वं विवाहविधयेऽग्निप्रज्वालनेन वा करोषि । यथा तां समर्पयति देवी तथा सर्वथा गृहाण । __(ख) भोः, निःसंदेहं जानीहि वञ्चिता देवी । तदहि । त्वरितं गच्छावः । इत इत्ः। (ग) सखि हारलते, पर्याप्तं विप्रलम्भेनार्यपुत्रस्य । एष संप्राप्तो भर्ता समं ब्राह्मणविटेन । (घ) एषा देवी । उपसर्पतु भवान् । For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 अङ्कः ] कर्णसुन्दरी । देवी - (उत्थाय 1) जेदु जेदु अजउत्तो । (क) (सर्वे यथोचितमुपविशन्ति । ) देवी - ( अञ्जलिं बद्धा ) जं मए किं पि विरुद्धं आअरिदं तस्स दण्डं कण्णसुन्दरीं समप्पेओमि । (ख) राजा - महानुभावप्रकृतिरसि । यदभिरुचितं तदाचर । ( प्रविश्य 1) प्रतीहारी-अमचो दुआरे चिट्ठदि । (ग) राजा - तूर्ण प्रवेशय । (इति प्रतीहारी निष्क्रान्ता । ) (ततः प्रविशत्यमात्यः प्रतीहारी च । ) प्रतीहारी -- ido ido amacco / (gha) Acharya Shri Kailassagarsuri Gyanmandir राजा - आसनमासनम् । ( इति परिक्रामतः । ) प्रतीहारी - एसो भट्टा । उपसप्पद अमच्चो । (ङ) ( अमात्यो यथोचितमुपसर्पति । ) ( प्रतीहारी आसनं दत्त्वा निष्क्रान्ता |) देवी - सहि, आणेसु कण्णसुन्दरि जेण अमञ्चस्स पुरदो समप्पिअ निरवराहा होमि । (च) 11 चेटी - णववहुत्ति जेव्व जवणिअन्तरे धरिदा सा । ( इति निष्क्रम्य तां गृहीत्वा प्रविश्य च । ) देवि, पडिच्छसु एणम् । (छ) (घ) इत इतोऽमात्यः । (ङ) एष भर्ता । उपसर्पत्वमात्यः । (क) जयतु जयत्वार्यपुत्रः । (ख) यन्मया किमपि विरुद्धमाचरितं तस्य दण्डं कर्णसुन्दरीं समर्पयामि । (ग) अमात्यो द्वारे तिष्ठति । (च) सखि, आनय कर्णसुन्दरीं येनामात्यस्य पुरतः समय निरपराधा भवामि । (छ) नववधूरित्येव जवनिकान्तरे धृता सा । देवि, प्रतीच्छैनाम् । For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| देवी-(सलजां नायिकामन्तिके निवेश्य स्वगतम् । ) अच्चरिअम् । पञ्चक्खं व्व एसा । अहो माहप्पं क्व्द्द्नाद्दस्स्। (क) राजामाञ्जिष्ठी लिपिरोष्ठयोः कवचितं चन्द्रस्य कान्त्या मुखं भ्रूयुग्मं मकरध्वजस्य धनुषा सर्वाङ्गमालिङ्गितम् । लावण्यं कुचयोः सुवर्णकलशीमानेन नूनं कृतं नो जाने कियती पपौ कुवलयच्छायां कटाक्षच्छविः ॥ 13 ॥ (विहस्य । ) देवी निसर्गतरला तरलायताक्षी संवादमिच्छति मदीक्षणवञ्चनाय । प्रत्यन्तरेक्षणमपि क्षणमेतदीय ___ सादृश्यनिर्मितिविधौ विधिरप्यशक्तः ॥ 14 ॥ देवी-एसा मए तुज्झ स्म्प्पिदा। भजमु णं चउसमुद्दपुहवीए रत्तम् । (इति हस्ते नायिकां समर्पयति । ) (ख) राजा-(गृहीत्वा । ) प्रसन्नं देव्या । देवी-अमच्च, जुत्तं कदम् । (ग) . अमात्यः-किमुच्यते । वंशे तस्मिन्नजनि भवती मौक्तिकोसिक्तकान्तिः ___ कीर्तिर्यस्य च्छुरयति सुरक्ष्माधरेन्द्रस्य वक्षः । चालुक्यानां वसुमति गृहे किं च तेषां वधूस्त्वं यनिश्चिन्तः कलयति हरिः सागरे नाम शय्याम् ॥ 15 ॥ (क) आश्चर्यम् । प्रत्यक्षं सैवैषा । अहो माहात्म्यं कपटनाटकस्य । (ख) एषा मया तुभ्यं समर्पिता । भजैतच्चतुःसमुद्रपृथिव्या रत्नम् । (ग) अमात्य, युक्तं कृतम् । 1. 'नायिकां सलजामन्तिके निवेशयति । स्वगतम्' इत्यादर्शपाठः. For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 अङ्गः] कर्णसुन्दरी / विदपकः-संवुत्तो विवाहो / ता सोत्थिवाअणस्स अव्स्रो। (क) देवी--(स्वगतम् / ) हदास, पिक्खिस्ससि विआहम् / (ख) राजा-(स्वगतम् / ) मदन कनकपुङ्खाः सन्त्वसंख्याः पृषत्काः ___ स्फुरतु विजयलक्ष्मीकर्मठं कार्मुकं ते / अपि च सहचराणां कापि संपच्चकास्तु प्रियजनविरहाधेरेप जातो यदन्तः // 16 // अमास:-(आत्मगतम् / ) अवसरः प्रकाशनस्य / (प्रकाशम् / ) कः कोऽत्र्। (प्रविश्य / ) प्रतीहारी--आणवेदु अमच्चो / (ग) अमात्यः-देवीभागिनेयः कुमारः कौतुकेनानीत आसीन्मया स्वमन्दिरे / बन्धुसंगतो न वेति जानीहि / प्रतीहारी-संपदं जेव्व मए हिण्डन्तो दिहो / (इति निस्स्क्रान्ता|) (घ) देवी-(आत्मगतम् / ) हा, हदम्हि मन्दभाइणी / मए कधिदं जेव्व कैदवं त्ति पच्चक्खं सेव्व एसा ति / ता वञ्चिदम्हि / किं कीरदि / (इति धैर्यमवलम्बते / ) (ङ) (प्रविश्य / ) प्रतीहारी-गजणणारं जेहू~ गास्स रुच्चिकस्स सआसादो पहाणो वीरसिङ्घो आअच्छदि / (च) . (क) संवृत्तो विवाहः / तत्स्वस्तिवायनस्यावसरः / (ख) हताश, प्रेक्षिष्यसे विवाहम् / ' (ग) आज्ञापयत्वमात्यः / (घ) सांप्रतमेव मया हिण्डन्दृष्टः / (ङ) हा, हतास्मि मन्दभागिनी / मया कथितभेव कैतवमिति प्रत्यक्षं सैव एपेति / तद्वञ्चितास्मि / कि क्रियते / (च) गजननगरं जेतुं गतस्य रुचिकस्य सकाशात्प्रधानो वीरसिंह Agacchati / For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अमासः-अविलम्बितं प्रवेशय । (प्रतीहारी निष्क्रम्य वीरसिंहेन सह प्रविशति । ) वीरसिंहः-जयति देवः साम्राज्येन । अमासः-आसनम् । (प्रतीहारी आसनं दत्त्वा निष्क्रान्ता । / राजा-वीरसिंह, निवेदय वृत्तान्तम् । वीरसिंहः-यथा तावदितो निर्गत्य गर्जनाधिपतिबलस्यास्मद्वलं प्तिन्धो रोधसि मिलितम्, तथा देवाय निवेदितमेव । अनन्तरं महति समर संमर्दे पांसूनां सूचिभेद्यैः सकलमपि कुलक्ष्माभृतां छादनेच्छा___ बद्दोत्साहैः प्रवाहैरसुषिरमभवद्वयोमसीमान्तरालम् । द्वारश्रेणीनिवेशश्रियमथ धरणीमण्डलं वीर्ययाता जातोर्वी तेऽनुवीर (:) विचितविवरास्तत्र चाहो मुहूर्तम् ॥ 17 ॥ ततश्च । किं दोर्वीर्येण मौर्वी विरचय धनुषि त्वामहं न प्रहर्ता निःशङ्कस्त्वं रथस्थः प्रहर ननु यतः प्राक्प्रहारप्रियोऽहम् । वीराणामित्युदाराः मुचिरमुदचरन्नाककान्तानिकायैः स्निह्यत्कर्णा विमानप्रणिहितवदनै वितास्तत्र वाचः ॥ 18 ॥ राजा-ततः । वीरसेन:-क्रमेण. नीरन्धं रुन्धते स्म त्रुटितमिव तडिज्ज्योतिषा व्योमरन्ध्र शस्त्राणि त्रासताम्यद्दिनकरतुरगश्रेणिदूरेक्षितानि । तीक्ष्णासिच्छिन्नमुह्यदटवरवरणारम्भसंभारभाजां येन स्वःस्वैरिणीनामवतरणविधावप्यभून्नावकाशः ॥ 19 ॥ (देवी स्मयते । ) विदूषकः-उकम्पिदोन्हि । (क) (क) उत्काम्पतोऽस्मि । For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 अङ्कः] कर्णमुन्दरी । राजा-ततः । वीरसेनः कबन्धस्कन्धेषु स्वदतिघनस्त्यानरुधिर स्थिरारम्भं गुह्यावनिधरशिरः श्रेणिमभितः । पुरो दृष्ट्वा दृष्ट्वा सुरयुवतयः किंनरकुल क्षयाशङ्कातङ्काक्षुभितमनसः क्षिप्रमभवन् ॥ 20 ॥ अपि च । गायन्तीषु सुराङ्गनासु मधुरं सौगन्ध्यवत्तन्मुख श्वासोल्लासिनि षट्पदावलिरवे वेणुध्वनिस्पर्धिनि । धीरं वैरिकबन्धताण्डवविधौ सङ्ग्रामरङ्गे लस सेनानां गजगजितेन मुरजध्वानानुकारो धृतः ॥ 21 ॥ राजा-ततश्च । वीरसेनः-तत्कृतं कर्म रुच्चिकेन यन विस्मिताः सुराः । राजा-ततश्च । . वीरसेनःत्रातारं जगतां विलोलवलयश्रेणीकृतैकारवं सोन्मादामरसुन्दरीभुजलतासंसक्तकण्ठग्रहम् । कृत्वा गर्जनकाधिराजमधुना त्वं भूरिरत्नाङ्कुरच्छायाविच्छुरिताम्बुराशिरशनादानः टथिव्या पतिः ॥ 22 ॥ (सर्वे मोदन्ते । विदूषको नृत्यति । ) अमात्यः किं ते भूयः प्रियमुपकरोमि । राजा दृष्टं देव्या किमपि भुवनाश्चर्यतत्त्वं महत्त्वं लब्धा लक्ष्मीरिव मनसिजक्ष्माभुवः पक्ष्मलाक्षी । एकच्छत्रं समजनि महीमण्डलं तत्प्रियं मे किं स्यादस्मात्परमपि वरं यत्तु याचे भवत्तः ॥ 23 ॥ 1. 'वरश्रेणि' इत्यादर्शपाठः. For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तथापीदमस्तु--- हेलाभ्यस्तसमस्तशास्त्रगहनः साहित्यपाथोनिधि क्रीडालोडनपण्डितः प्रियतमः शृङ्गारिणीनां गिराम् । एकैकेन दिनेन निर्मितमहाकाव्यादिरव्याहतप्रागल्भ्यस्थितिविश्रुतः स्थिरमतिः पार्श्वे विदग्धः कविः । / 24 ॥ (इति निष्क्रान्ताः सर्वे । ) चतुर्थोऽङ्कः । भश्रीबिहूणोऽस्याः कविरकलुपधीः सिद्धयः साहसानां .. स्रष्टुः शिष्टोपकारव्रतपरमगुरोः संमुखा यस्य तास्ताः । अर्धे चन्द्रार्धमौलेविरचितवसतिर्देवता सापि यस्मै शब्दब्रह्माभ्यनुज्ञां सममुपनिषदा बाल्य एवादिदेश ॥ 1 ॥ यन्मूलं करुणानिधिः स भगवान्वल्मीक जन्मा muni__ यस्यैके कवयः पराशरसुतप्रायाः प्रतिष्ठां दधुः । सद्यो यः पथि कालिदासवचसां श्रीविरुणः सोऽधुना __निर्व्याजं फलितः सहैव कुसुमोत्तंसेन कल्पद्रुमः ॥ 2 ॥ बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति क्रमशिक्षितान्वयकथा ये केऽपि तेभ्यो नमः । ये तु ग्रन्थसहस्रशाणकषणत्रुभ्यत्कलद्देगिरा___ मुल्लेखैः कवयन्ति बिह्नण कविस्तेष्वेव संनह्यति ॥ 3 ॥ सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः । न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥ 4 / / समाप्तयं कर्णसुन्दरी नाम नाटिका । - 1. 'सान्दैवेदध्वनिभिरनभिव्यक्तमजीरनादा मौजीबन्धात्प्रभृति वदने यस्य वारदेवतासीत्' इति विक्रमाङ्कदेवचरितेऽपि (1881) बिहणकविगत्मान गणपति स्म. 2. विक्रमाङ्कदेवरितस्य prathamasaMga'pyayaM शोकः समुपलभ्यो. 3. आदशपुस्तके 'म. माप्ता चेयं कर्णसुंद' इत्येतावदेवा sti. For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KAVYAMALA. 4. THE KARPURAMANJARI ( With the Commentary of Vasudeva ) AND THE BALABHARATA OF RAJASEKHARA. EDITED BY PANDITA DURGAPRASADA AND KAS'INATHA PANDURANGA PARABA PRINTED AND PUBLISHED BY THE PROPRIETOR OF THE "NIRNAYA-SAGARA" PRESS. BOMBAY 1887. Price 1 Rupee. For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (Registered according to act IXV of 1867.) (All rights reserved by the publisher.) For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला. 4. श्रीराजशेखरविरचिता कर्पूरमञ्जरी वासुदेवकृतया टीकया स्मेता। बालभारतं च । जयपुरमहाराजाश्रितेन पण्डितत्रजलालमनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपावपाण्डुरङ्गात्मजकाशिनाथशर्मणा च sNshodhitm। तच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । 1887 - - - (भस्य अन्धस्य पुनर्भद्रणादिविषये सर्वथा जावजी दादाजी इत्य्स्यैवाधिकार्ः|) मूल्यमेको रूप्यकः । For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| महाकविश्रीराजशेखरकृता क्र्पूर्म्न्य्ज्री। वासुदेवकृतया टीकया स्मेता। प्रथमं जवनिकान्तरम् । भदं भोदु सरस्सईअ कइणो णन्दन्तु वासाइणो ___अण्णाणं वि परं पादृदु वरा वाणी छिल्ल्प्पिआ। वच्छोमी तह माअही फुरदु णो सा किं च पंचालिआ रीदीयो विलिहन्तु कब्बकुसला जोहां चओरा विअ ॥ 1 ॥ दशास्योद्यदास्यच्छिदं जानकीशं कुलोपास्यमानम्य साष्टाङ्गपातम् । गणेशं च गण्डोल्लसद्भङ्गसङ्गं हरोच्चाङ्गसङ्गांश्च गङ्गातरङ्गान् । / तातं प्रभाकरं नत्वा मातरं गोमतीमपि । कर्पूरमञ्जरीटीका वासुदेवेन तन्यते । / कर्पूरमञ्जयांख्यसाटकारम्भे सूत्रधार आशीरूपां नान्दी प्त्थ्तिभ्द्द्मिति। भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः ___अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया । . . वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥ अत्र च व्यासादय इत्यादौ सरस्वत्या इत्येतत्प्रभृति षष्ठयन्तत्वोपक्रमभङ्गाभासेऽपि भवत्वित्यादिप्रधानक्रियापदानां लोडन्तत्वप्रक्रमः सर्वत्राविहत इति न प्रक्रमभङ्गः shngkyH। तेन रीति म शब्दगणः । यथोक्तं सरस्वतीकण्ठाभरणे-'उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते' इति । सरस्वत्याः सततं भद्रभाजनवादप्राप्तप्रार्थनारूपाशीरसंभवो यद्यपि, तथापि स्वसंबन्धिन्या वा तस्या मङ्गलाशंसनं संभवत्येव । अत एवान्येषामपीत्यग्र आशंसनम् । 'भवेत्तद्भिनवचनं यद्भिनवचनोपमम्' इत्युक्तत्वाज्ज्योत्स्नामित्युपमाने भिन्नवचनतादोषो न शङ्कयः । 'यद्भिनलिङ्गमित्युक्तं तद्भिनवचनं भवेत् । उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् । / ' इति वृद्धैः, 'न लिङ्गवचने भिन्ने न हीनाधिक1. साहित्यदर्पणादिषु सट्टकमिति नाम दृश्यते. For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् । / ' इति दण्डिना चोक्तलात, अत्र चाल्पीयस्या अपि ज्योत्स्नाया अतिवृप्तिजनकत्वेन लोकोत्तरत्वस्य. 'पदैकदेशरचनावणेष्वपि रसादयः' इति काव्यप्रकाशकृदुक्तरेकवचनेन व्यञ्जनादुद्वेगाभावो वेदितव्यः । विदग्धप्रियेति विविधगुणालंकारगुम्फितत्वं व्यङ्ग्यम् । रीतीनां प्रतिनामग्रहणेन तिस्रोऽप्यत्र ता: सन्तीति ध्वनितम् । तदिदं वस्तुना वस्तु व्यज्यते । काव्यकुशला इति तादृशानामेव सभ्यत्वमत्र सूचितम् । तल्लक्षणं भरते-'सभ्यास्तु विबुधैया ये दिदृक्षान्विता जनाः । मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः । अगर्वा रससारज्ञास्तौर्यत्रितयकोविदाः । / असद्वादनिषेद्धारश्चतुरा मत्सरच्छिदः । अमन्दरसनिष्यन्दिहृदया भूषणोज्ज्वला: ॥ सुवेषा भोगिनो नानाभाषाचारविशारदाः । स्वस्वोचितस्थाननिष्ठास्तत्प्रशंसापरायणाः ॥ ' इति । चकोरोपमानेन विवेचनकर्तृत्वप्रार्थना व्य्न्ग्ग्या। सोऽयमलंकारेण वस्तुध्वनिः । विदग्धप्रियेति षष्ठीतत्पुरुषं कृत्वा वाण्या विशेषणम् । यद्वा वैदयादीनाम् । अस्मिन्पक्षे कर्मधारयमाश्रित्य वैदादीनां कामिनीरूपत्वं व्यङ्ग्यम् । सोऽयं वस्तुनालंकारध्वनिः । वैदाद्या रीतयः शब्दालंकाराः । तल्लक्षणं कण्ठाभरणे-'तत्रासमासा niHshesssmgrgunnmumphitaa| विपञ्चीस्वरसौभाग्या वैदी रीतिरिष्यते ॥ पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी । समस्तपञ्चषपदामोजःकान्तिविजिताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः॥' इति । रीतिसामान्यलक्षणं च तत्रैव- वैदभ्यादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गताविति धातोः सा व्युत्पत्त्या रीतिरिष्यते । / ' इति। गौडी लाटीनामेतत्संकरजत्वात्तिसृणामेवोपादानम् । चकोरा इवेत्युप्माल्ण्कार्ः। सा यथा---'साधर्म्यमुपमा भेदे' इति काव्यप्रकाशे । वामनेनाप्युक्तम्-'उपमानोपमेययोर्गुणलेशतः साम्यमुपमा' इति । दण्डिनाप्युक्तम् -- यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रप. श्चोऽयं nidshyte॥' इति। भदं भोदु इत्यादौ छेकानुप्रास्ः। कइणो इत्यादी वृत्त्यनुप्रासः । स यथा तत्रैव-वर्णवृत्तिरनुप्रासश्छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ ' इति । इयं च वैदर्भी रीति:| ओजःप्रसादश्लेषसमाधिमाधर्यसौकुमार्योदार्थव्यक्तिप्रभृतिबन्धगुणानामर्थगुणानां च विद्यमानत्वात् । एतेषां विवरपां न कृतम्, ग्रन्थगौरवभयात् । एवमन्येऽपि कैशिक्यादयः शब्दालंकारा ज्ञेयाः । 'ध्वनिमत्ता तु गाम्भीर्यम्' इत्युक्तत्वादाम्भीर्यादयो गुणाश्च । केचित्तु रीत्यादीनामपि गणत्वं मन्यन्ते । अत्र च 'रतिर्देवादिविषया' इत्युक्तत्वात्सरस्वत्यादि विषया रतिरुता । विदग्धप्रियेत्येतेन विदर्भदेशोत्पन्ननायिकाबोधकेन वैदा दिशब्देन च समासोक्त्या रीतेर्नायिकात्वारोपात्, काव्यकुशलपदेन च तेषां नायकत्वारोपात, शृङ्गारो ध्वन्यते । स्थाय्यादि स्वयमह्यम् । इदं च शार्दूलविक्रीडितम्-'सूर्या श्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति । 'व्र्न्न्विन्यास्योग्ः। पद्यादौ वाद्यवक्त्रे वचसि च सकले प्राकृतादौ समोऽयम्' इत्युक्तेर्गणादि. विचारः क्रियते-तत्र 'मो भूमिस्त्रिगुरुः श्रियं दिशति' इत्युक्तत्वाद्गणशुद्धिरत्रास्ति । 'मुखभयमरणक्लेशदुःखान्यवर्गः' इत्युक्तेर्वर्णशुद्धिः । 'देवतावाचकाः शब्दा ये च भद्रा.. For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] कर्पूरमञ्जरी । अवि a। . अकलिअपरिरंभविब्भमाइ~ अजणिअचुंबणडंबराइ~ दूरम् । अघडिअघणताडणाइ~ णिचं णमह अणंगरईणमोहणाइ~ ॥ 2 ॥ . दिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥ ? इत्यभिधानात् । 'मगणनगणदुइमित्त होइ भगणयगणहोइ भिच्च । उदासीण जत दुअगणा अवसिहदुइ अरिणिच्च ॥ ' 'मित्रान्मित्रादयः स्युर्यदि धनमुदयं शून्यकं बन्धुपीडाम्' इत्यरिसंज्ञकस्य सगणस्य मित्रसंज्ञान्मगणादुत्तरपठितस्य बन्धुपीडाप्रदत्वं न मन्तव्यम् । नान्दीलक्षणे 'शब्दतो वार्थतो वापि मनाकाव्यार्थसूचनम्' इत्युक्तेस्तदप्युच्यते--सरस्वत्या: स्त्रीरत्नस्य कर्परमञ्जर्याः । 'सरस्वती स्यात्स्त्रीरत्ने नद्यां नद्यन्तरे गवि' इत्य्ज्य्ः। विविधं वस्त्वभिनवमा समन्तादस्यति क्षिपति दर्शयितुमिति व्यासो भैरवानन्दः । तदीयोद्योगिनः कवयो विद्वांस: कलाकुशलाः । वरा उत्कृष्टा वाणी यस्यां सा कपरमञ्जरीसदृशी कान्ता । विदर्भमंगधपश्चालदेशीयरीतिष के सुखं यासा ता नानाविलासिन्यः काव्याभिज्ञा रसिका इति । 'हरोत्तमाङ्गस्थितवस्तवर्णनैः' इत्युक्तेज्योत्स्नापदेन शिवशिरःस्थितचन्द्रकलास्मारणम् । भद्दमिति भद्रशब्दे 'सर्वत्र लवराम्' इति सूत्रेण रलोपे 'शेषादेशयोदित्वमनादौ' इति दस्य द्वित्वे 'अत ओ सोः' इति सोरोकारादेशे प्राप्ते 'नपुंसक सोबिन्द्रः' इत्यनुस्वारः । एवमग्रेऽपि प्राकृतप्रक्रिया ज्ञेया । क्वचिद्विशेषं वक्ष्यामः । छैलवच्छोमीशब्दौ 'दाढादयो बहुलम्' इति विदग्धवैदर्भी शब्दयोः साध । जोहामिति ज्योत्स्नाशब्दे 'अघो मनयाम्' इति नलोपे प्राप्ते 'हस्नष्टगक्ष्णश्नह्नः' इति स्नस्य हादेशेः 'उपरि लोपः' इति तलोपे 'अधामनयाम्' इति यलोपः । / अवि एति। अपि च । अकलितपरिरम्भविभ्रमाण्यजनितचुम्बनडम्बराणि दूरम् । अगणितघनताडनानि नित्यं नमतानङ्गरत्योर्मोहनानि । / दूरमत्यर्थे ताडनानि चन्द्रकलोद्वोधनार्थानि 'अङ्गुष्ठे चरणे च गुल्फनिलये' इत्यादिना पञ्चसायकायुक्तानि । ताडनपदेन नखक्षतादीन्यप्युक्तानि । मोहनानि सुस्तानि । अत्र संभोगशृङ्गार उक्तः । चुम्बनताडनपदाभ्यां तज्ज्ञानं लक्ष्यते । तेषां क्रियमाणत्वादेव । परिरम्भादिभेदास्त्वनतिप्रयोजनत्वान्न लिखिताः । अनङ्गरत्योरिति काव्यलिङ्गेन नमतेति पदद्योत्यं सभ्यानामतिरसिकत्वं व्यङ्गयम् । सुरतानामतिशयितत्वं च मोहनानीति बहुवचनेनोत्तानकरणादयः सर्वे सुरतबन्धाः सूचिताः। सत्स्वपि परिरम्भादिषु तज्ज्ञानानुत्पत्तेविशेषोक्तिः । सा यथा काव्यप्रकाशे-'विशेषोक्तिरखण्डेषु कारणेषु फलावचः' इति । काव्यार्थसूचनेऽनङ्गरतिरूपयोश्चन्द्रपालकर्पूरमार्यो यकयोर्मोहनानीति ज्ञेयम् ॥ For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अवि अण्। ससिहण्डमंडणाणं समोहणासाण सुराणपिआणम् । गिरिसगिरिंदसुआणं संघाडी वो सुहं देउ ॥ 3 ॥ आवि a। ईसारोसंप्पसादप्पणादसु बहुसो सग्गगंगाजलेहि ___A मूलं पूरिदाए तुहिणारालारुप्पसिप्पीअ रुद्दो । जोहामुत्ताहलिल्लं णदमौलिणिहित्तग्गहत्येहिं दोहि अग्धं सिग्धं व देतो जाइ गिरिसुआपाअपंकेरुहाणं । / 4 ॥ अवि a। स्मीति। शशिखण्डमण्डनयोः समोहनाशयोः सुरगणप्रिययोः । गिरिशगिरीन्द्रसुतयोः संघटना वः सुखं ददातु ॥ मोहने सुरते आशया सहितयोः । मोहस्य नाशेन सहितयो । जगन्मोहयतीति मोहनोऽनङ्गस्तस्याशेन व्याप्त्या सहितयोर्वा । 'अशद व्याप्ती' एतस्माद्ध । मोहनस्यासेन क्षेपेण सहितयोर्वा । शिवेन तस्य जित्त्वात्। 'शपोः सः' इति सादेशे सर्वत्र सकार एव्। अनेन सदा स्त्रीसंगमेऽपि कामजयित्वादन्येभ्योऽतिशयित्वाद्ध्यतिरेकालंकारो व्यङ्ग य्ः। 'महाहिवलया प्राप्ता चन्द्ररेखाविभषणा' इत्यादौ 'देव्याश्चन्द्रचूडत्वं प्रसिद्धम् । मण्डनपदेन विरुद्धवेषस्याप्यलंकारकारित्वसूचनाद्ध्यतिरेकालंकार एव व्यङ्ग्यः । / अवि एति। ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलै रा मूलं पूरितया तुहिनकरकलारूप्यशुक्ल्या रुद्रः । ज्योत्स्नामुक्ताफलाढ्यं नतमौलिनिहिताभ्यामग्रहस्ताभ्यां द्वाभ्या मयं शीघ्रमिव ददजयति गिरिसुतापादप रुहयोः । / बहुश ईर्ष्यारोषयोः सतोः प्रसादार्थ क्रियमाणासु प्रणतिषु नतमौलिनिःक्षिप्ताग्रहस्ताभ्यां द्वाभ्यां गिरिसुतापादकमलयोश्चन्द्रकलारूप्यशक्त्या शीघ्रममिव ददद्रुद्रो जयतीत्यन्वयः । चन्द्रकलाया: शुक्तित्वम् । अन्योऽपि भक्तो जलपूरतया रूप्यशुक्त्या मु. क्तायुक्तं प्रणामपर्व हस्ताभ्यामधे ददातात्यर्थश्लेषः । बहुश इति तस्या मानिनीत्वं व्य. अयम् । स्वर्गगङ्गेति भावित्वमभिप्रत्युक्तम् । शीघ्र मति मानवृद्धिभयं व्यङ्ग्यम् । देवीपा. दयोश्चन्द्रकलासंबन्धकरणं कदाचिदस्याश्चन्द्रस्योद्दोपकत्वान्मदनावेशेन मानभङ्ग इति शङ्कया । अत्र रूपकम् । 'उपुमैव तिरोभतभेदा रूपकमिष्यते' इति तल्लक्षणात् । arghya For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। (नान्द्यन्ते) सूत्रधारः---(परिक्रम्य नेपथ्याभिमुखमवलोक्य । ) किं उण णपाहो विअ दीसदि अह्माणं कुसीलवाणं परिजणो । जदो एका पत्तोच्चिआई सिअमिवेत्युत्प्रेक्षा । 'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्तु तामुत्प्रेक्षा विदुर्बुधाः ॥ ' इत्युक्तत्वात् । परोत्कर्षाक्षा स्थाद्दौर्जन्यान्मन्युतोऽपि वा' इति रसकलिकायामुक्तत्वान्मन्दाकिनीरूपसपत्न्यामीया ज्ञेया गौर्याः । इयं च स्वाधीनभरीका । सा यथा तत्रैव--स्वाधीनपतिका सा तु यां न मुश्चति वल्लभः' इति । अन्योऽप्यवान्तरनायिकाभेदोऽस्या योजनीय: / 'दाढादयो बहुलम्' इति शक्तिशब्दस्य सिप्पीत्यादेशः । तदुक्तम् --'अधोवैदूर्यशक्तीनां वधूभ्रमितशब्दयोः । हेढवे. रिल्लांसिप्पी' इति । हलिल्लेति 'आल्विल्लोलालवतेंता मतुपः' इति मतुप इल्लः । 'सेवदिषु वा' इति निहितेत्यत्र वा द्वित्वम् । नान्द्यन्ते सत्रधार इति कविवचनम् । एवमग्रेऽपि मध्ये मध्ये कविवचनं संस्कृतं ज्ञेयम् । नान्दीलक्षणं तु 'आशीनमस्क्रियारूपः श्लोकः काव्यार्थसचकः । नान्दीति कथ्यते' इत्यादि भरते । नाट्यप्रदीपेऽपि 'नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः पारिषदाश्च सन्तः । यस्मादलं सज्जनसिन्धहसी तस्मादलं सा कथितेह नान्दी ॥ ' इयं च मङ्गलार्था । 'यन्नाट्यवत्पुन: पूर्वरङ्गं विघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ उत्थापकाः प्रकर्वन्ति सन्ति भूयांसि यद्यपि । तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये । / ' इत्युक्तत्वात् । सा चहाष्टपदी कृता । 'नाट्यपूर्वकृता नान्दी त्वाशीर्वचनसंयुता । अष्टाङ्गपदसंयुक्ता प्रशस्ता वेदसंमिता । नान्दो पददशभिरष्टभिवाप्यलंकृता ॥ ' इति भरतोक्तेः । पदानि चात्र श्लोकचरणरूपाणि । 'श्लोकपादं पदं केचित्सुप्तिङन्तमथापरे । परेऽवान्तरवाक्यैकस्वरूपं पदमचिरे ॥ ' इति नाट्यप्रदीपेऽभि. हितत्वात् । अवान्तरवाक्यपक्षे पट्पदेयं द्रष्टव्या । सा चेयं सत्रधारप्रयोज्या । 'सत्रधारः पठेन्नान्दी मध्यमं तालमाश्रितः । ' इति भरतोक्तेः । ईदृशीं नान्दी पठित्वा सत्रधारे गते पश्चात्सत्रधारः स्थापकाख्योऽपरः प्रविशतीति शषः । उक्तं च दशरूपके-- पूर्वरङ्ग विधायादौ सत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेनट: ॥ ' इति । भावप्रकाशेऽपि-'इत्थं रङ्ग विधायादौ सूत्रधारे विनिर्गते । तद्वन्नटः प्रविश्यान्यः सूत्रधारगुणाकृतिः ॥ ' इति । पूर्वरङ्गशब्दार्थस्तूक्तो वृद्धेः---'पूर्व रज्यत इति पूर्वरङ्गो नाट्यशाला । तात्स्थ्यात्प्रथमप्रयोग इति । ' अन्यत्राप्युक्तः-'सभापतिः सभा सभ्या गायका वाचका अपि । अतो रङ्ग इति ज्ञेयः पूर्ववत्परिकल्प्यते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते । / ' इति । सूत्रधारव्युत्पत्तिः संगीतसर्वस्वे-'नर्तनीयकथासत्रं प्रथमं येन सूच्यते । रङ्गभूमि समाक्रम्य सूत्रधारः स उच्यते ॥ ' इति । लक्षणं चास्य मात्रगुप्ताचा. र्यैरुक्तम्-चतुरातोद्यनिष्णातोऽनेकभषासमावृतः । नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थत. त्ववित् । / वेश्योपचारचतुरः पौरुषेयविचक्षणः । तत्तद्गीतानुगानेककलातालावधारणः ॥ For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| AI उच्चिणेदि / इअरा कुसुमावलीओ गुफेदि / अण्णा पडिसीसआइं पडिसारेदि / कावि क्खु वण्णिआओ पट्टए वढेदि / एस वंसे ठाविदो हान्नो। इअं वीणा पडिसारीअदि / इमे तिण्णि मिअंगा सज्जीति / एस कांसतालाणं पक्खालणुजलाणं हल्लवोलो / एवं धुआगीदमालवीअदि / ता किंबि कुटुंबं हक्कारिअ पुच्छिस्सं / (नेपथ्याभिमुखमवलोक्य संज्ञापयति / ) अवधार्य प्रयोक्ता च योक्तणामुपदेशकः / एवं गुणगणोपेतः सूत्रधारः स उच्यते // ' इति / द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते-'स्थापकः प्रविशेत्तत्र सत्रधारगुणाकृतिः / ' इति / सूत्रधार इत्यस्याग्रे क्वचिद्वयकोऽस्ति / सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थः / तेन सत्रधारो वदतीति द्वितीयपदस्यार्थः / एवमग्रेऽपि ज्ञेयम् / नेपथ्याभि. मुखमिति / 'नेपथ्यं स्याज्जवनिका रङ्गभूमिप्रसाधनम् / ' इत्यजयः / किं उन्नेति। किं पुनर्नृत्यप्रवृत्त इव दृश्यतेऽस्माकं कुशीलवानां परिजनः / जदो इति। यत एका पात्रोचितानि सिचयान्युच्चिनोति / इतरा कुसुमावलीगुम्फति / अन्या प्रतिशीर्षकाणि प्रसारयति / प्रतिशीर्घकाणि नाट्यलोचने ऽअमात्यकञ्चुकिश्रेष्टिविदूषकपुरोधसाम् / वेष्टनाबद्धपद्यानि प्रतिशीर्षाणि कारयेत् / / ' इति / / कापि खलु वर्णिकाः पट्टे वर्तयति / चित्रफलका नि चित्रयतीत्यर्थः / एष वंशे स्थापितो ध्वानः / वंशो वेणुवाद्यम् / इयं वीणा प्रतिसार्यते / इमे त्रयो मृदङ्गाः सृज्यन्ते / त्रैविध्यं च भरते--'मायूरी अर्धमायूरी कर्मरथी चेति त्रिधा' इति / एष कांस्यतालानां प्रक्षालनोज्ज्वलानां हलहलः / 'हल्लवोल' इति deshii। .एतद्भुवागीतमालप्यते / उक्तं च भरते-'प्रावेशिकी आक्षेपिणी कामिकी उत्थापिनी प्रासादिकी इति पञ्च ध्रुवाः / इति। .. तत्किमपि कुटुम्बमाकार्य पृच्छामि / नेपथ्यति / संज्ञापनमाह्वानसंकेतकरणम् / For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] krpuurmshvrii। (ततः प्रविशति पारिपार्श्वकः । ) पारिपार्श्वकः-आणवेदु भावो। सूत्रधारः-(विचिन्त्य । ) किं उण णट्टपाट्टा विअ दीसध । पारिपार्श्वकः-भाव, सट्टां णच्चिदव्वं । मूत्रधारः-को उण तस्स कई । पारिपार्श्वकः भाव कहिज्जदु एदं को भणई राणिवल्लहसिहंडो । रहूलचूडामणिणो महेंदपालस्स को अ गुरु ॥ 5 ॥ सूत्रधारः-(विचिन्त्य । ) पह्नोत्तरं क्खु एदं । (प्रकाशम् । ) राअसेह्रो। तत इति । पारिपाईकलक्षणं च 'तस्यानुचर: पारिपार्श्वकः' इति साहित्यदर्पणे । आणवेदु इति । आज्ञापयतु भावः । 'भाव इत्युच्यते विद्वान्' इति भावलक्षणम् । सूत्रधारः-- किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे । पारिपार्श्वकःभाव, साटकं नर्तितव्यम् । स्त्त्त्त्क्मिति। तल्लक्षणं च भावप्रकाशे-'सैव प्रवेशकेनापि विष्कम्भेण विना कृता । अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा ॥ प्रकृष्टप्राकृतमयी सहकं नामतो भ्वेत्|' सूत्रधारः-- कः पुनस्तस्य कविः । पारिपार्श्वकः भाव कथ्यतामेतत्को भण्यते रजनीवल्लभशिखण्डः । रघुकुलचूडामणेमहेन्द्रपालस्य कश्च गुरुः ॥ राजशेखरकविनाम्नः पर्यायो रजनीत्यादिः । सूत्रधारः-विचिन्तनं स्वगतपर्यायः । 'अश्राव्यं स्वगतं मतम्' इति तल्लक्षणम् । पढेति । प्रश्नोत्तरं खल्वेतत् । मया पृष्टेऽनेनेदृशमुक्तं चेदत्रोत्तरमस्तीत्यर्थः । For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| पारिपार्थकः-सो एदस्स कई । सूत्रधारः-किं स्त्त्त्त्। पारिपार्श्वकः-(स्मृत्वा । ) कधिदं जेब्ब छइल्लेहिं । सो सट्टओ त्ति भणई दूरं जो णाडिआइ~ अणुहरै । किं उण एत्थ पवेअसविकंभाई ण केवलं होंति ॥ 6 ॥ सूत्रधारः-(विचिन्त्य । ) ता किं त्ति सक्कां परिहरिअ पाउअवंधे पाट्टो की। पारिपार्शकः-सब्बभासाचौरेण तेण भणिदं जेब्ब । जधा अत्थणिएसा ते च्चिअ सद्दा ते च्चेअ प्रिन्न्म्ण्ताई। उत्तिविसेसो कब्बो भासा जा होइ सा होदु ॥ 7 ॥ प्रकाशमिति । 'सर्वश्राव्यं प्रकाशं स्यात्' इति तल्लक्षणम् । राएति। राजशेखरः । काका वदतिस एतस्य कविः । 'गोत्रं नाम च बनीयात्' इत्युक्तेः कविनामोक्तिः । किं साटकम् । क्धिद्मिति। कथितमेव विदग्धैः । तत्साटकमिति भण्यते दूरं यो नाटिका अनुहरति । किं पुनरत्र प्रवेशकविष्कम्भको न केवलं भवतः ॥ दरमत्यर्थम् । तल्लक्षणं सुधाकरे-'यन्नीचैः केवलं पात्रै विभतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः । / ' इति । तत्र विष्कम्भको भूतभाविवस्त्वंशसूचकः । अमख्यपावरचितः संक्षेपैकप्रयोजन: ॥ तद्भेदा अपि तत्रैव--- 'द्विधा स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः । शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा । ' ता किमिति। तत्किमिति संस्कृतं परिहृत्य प्राकृतबन्धे प्रवृत्तः कविः । पारिपार्श्वकःसर्वभाषाचतुरेण तेन भणितमेव । यथा For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। अवि a। परुसा सक्काबंधा पाउअबंधो वि होइ सूमारो॥ पुरुसमहिलाण जेत्तिअमिहंतरं तेत्तिअमिमाणं ॥ 8 ॥ सूत्रधारः-ता अप्पा किं ण वण्णिदो तेण । पारिपार्थकः-मुणु । वण्णिदो जेब्ब तकालकैणं मज्झम्मि मिअंकलेहाकहाआरेण अवराइएण । जधा बालकई कैराओ णिब्भाराअस्स तह उवज्झाओ । इअ जस्स परंपरए अप्पा माहप्पमारूढो ॥ 9 ॥ अर्थनिवेशास्त एव शब्दास्त एव परिणमन्तोऽपि । उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥ परिणमन्तोऽपीत्यनेन प्राकृतस्य संस्कृतयोनित्वमुक्तम् । तदुक्तं prAkRtasaMjIvinyAm'prAkRtasya तु सर्वमेव संस्कृतं योनिः' इति । दण्डिना चोक्तम् -'तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः । ' इति । उक्तिविशेष इति 'तददोषौ शब्दार्थों' इत्यादिना काव्यप्रकाशे नानाभेदभिन्नं काव्यमुपक्षिप्तम् । भाषाविशेषानादरश्चोक्तः । कण्ठाभरणेऽसंस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चाप्र्ः|' इत्यादिना 'सर्वाभिरपि कश्चन' इत्यन्तेन । अविएति। अपि च । परुपाः संस्कृतगुम्फा: प्राकृतगुम्फोऽपि भवति सुकुमारः । पुरुषमहिलानां यावदिहान्तरं तेषु तावत् । / महिलाः कामिन्यः । सूत्रधारःतदात्मा किं न वणितस्तेन । पारिपार्श्वकः-- शृणु । वर्णित एव तत्कालकवीनां मध्ये मृगाङ्कलेखाकथाकारेणापराजितेन । यथा बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः । इत्येतस्य परम्परया आत्मा माहात्म्यमारूढः । / यदा तु 'इति यस्य जयैः परम्परामाहात्म्यमारूढम्' इति पाठस्तदा जयरुत्कषैः । A. रूढमिति भावे क्तः । इयं च कारणमाला । सा यथा-'यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| so assa कई सिरिराअसेहरो तिहुअणं पि धवलेंति । हरिणंकपालिसिद्धिए णिक्कलंका गुणा जस्स ॥ 10 ॥ सूत्रधारः-ता केण समादिहा पौंजध । पारिपार्श्वक: चाउहाणकुलमौलिमालिआ राअसेह्र्किण्द्रोहिन्नी। भत्तुणो किदिमवंतिसुंदरी सा पउंजइदुमेदमिच्छदि ॥ 11 ॥ किं च । चंदपालधरणीहरिणको चक्कवद्विपालाहणिमित्तं । एत्थ सट्टावरे रससोत्ते कुंतलाहिवसुदं परिणेदि ॥ 12 ॥ हेतुता । तदा कारणमाला स्यात्' इति । परिकरोऽप्यत्र । स यथा--'विशेषणैर्यत्साकू. तैरुक्तः परिकरस्तु सः' इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेष्वारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परमकाष्ठापनत्वं व्यङ्ग्यम् । सो इति। स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति । हरिणाङ्कप्रति(पति)सिद्ध्या निष्कलङ्का गुणा यस्य ॥ प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवन मिति निष्कलङ्का इति च व्यतिरेकः । 'उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । ' इति काव्यप्रकाशे । अन्यस्य व्यतिरेको विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः । 'विस्तरादुत संक्षेपाद्विदधीत प्ररो. चनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । चेतनास्तु कथानायकविसभ्यनटाः स्मृताः ॥ अचेतनौ देशकालो कालो mdhushrnmukhH|' इत्युक्तेश्च कविप्रशंसा कृता । नटप्रशंसा किं पुनरित्यादिना सूचिता । सूत्रधारःतत्केन समादिष्टाः प्रयुग्ध्वम् । पारिपार्श्वकः--- चाहुवानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी । भर्तुः कृतिमवन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति । / कवेर्भार्या प्र्योजिका। किं चेति । चण्डपालधरिणीहरिणाश्चक्रवर्तिपदलाभनिमित्तम् । अत्र साटकवरे रसस्रोतसि कुन्तलाधिपसुतां परिणयति । / For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। ता भाव, एहि । अणंतरकरणिजं संपादेम । जदो महाराअदेईणं भूमिअं घेत्तूण अजो अन्नघडिणिआ अ जवणिअंतरे वढदि । (इति परिक्रम्य निष्क्रान्तौ । ) प्रस्तावना । (ततः प्रविशति राजा देवी विदूषको विभवतश्च परिवारः । सर्वे परिक्रम्य यथोचितमुप विशन्ति । ) राजा-देवि दक्षिणावहणरिंदणंदिणि, वडावीअसि इमिणा वसंतारंभेण । जदो बिंबोढे बहलं ण देंति माणं णो गंधतेल्लाविला वेणीओ विरांति देति ण तहा अंगम्मि कुप्पास्। जं बाला मुहकुंकुमम्मि वि घणे वटंति ठिल्लाअरा तं मण्णे सिसिरं विणिजिअ बला पत्तो वसंतूसओ ॥ 13 ॥ / रसाः शृङ्गारादयो जलं च । स्रोत: प्रवाहः । साटकलक्षणं त्वभ्यधायि । अत्र रूपकश्लेषानुप्रासाः । अनेन कथानायकप्रशंसा साटकस्वरूपप्रशंसा च कृता। उक्तं hi'vAdyAkalApaH प्रथमं कलाविधिरनन्तरः । वाद्याशन्या न दृश्यन्ते व्यवहाराः कथंचन । / वाद्याकलापस्तु कवेरभीष्टार्थप्रकाशनम् । ' इति । ता इति। तद्भाव, एहि । अनन्तरकरणीयं संपादयावः । यतो महाराजदेव्योभूमिकां गृहीत्वा आर्य आर्यभार्या च जवनिकान्तरे वर्तते । / तत इति । एषामन्यतमेनार्थ पात्रावाक्षिप्य सूत्रधृक् । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत् ॥ ' इति दशरूपके उक्तत्वात् । गृहमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः । स्यान्नमसचिवस्तस्य कुपितस्त्रीप्रसादकः । / ' इत्युक्त्वा पीठमर्दो विटश्चैव विदूषक इति त्रिधा । ' इति तद्भेदांश्वोक्त्वा 'क्रीडाप्रायो विदूषकः । स्ववपूर्वेषभाषाभिर्हास्यकारी स्वकर्मकृत् । ' इति विदूषकलक्षणमभिहितं शृङ्गारतिलके । राजेति। देवि दक्षिणापथनरेन्द्रनन्दिनि, वर्धसेऽनेन वसन्तारम्भेण । जदो इति । यतः । बिम्बोष्ठे बहलं न ददति मदनं नो गन्धतैलाविला वेणीविरचयन्ति ददति न तथाङ्गेऽपि कूर्पासकम् । For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| देवी-देव, अहं वि तुज्झ पडिवड्राविआ भविस्सं । जधा छोल्लंति दंतराणाइ~ गदे तुसारे ईसीसि चंदनरसम्मि मणः कुणन्ति । एहिं सुवंति घरमज्झमसालिआसु ___ पाअंतपुञ्जिअपडं मिहुणाइ~ पेच्छ ॥ 14 ॥ यद्वाला मुखकुङ्कमेऽपि घने वर्तन्ते शिथिलादरा स्तन्मन्ये शिशिरं विनिर्जित्य बलात्प्राप्तो वसन्तोत्सवः ॥ कपासकं चोलिका । 'बाला स्यात्पोडशाब्दा' इति बालालक्षणम् । अनेन तासां विलासवत्त्वं व्यङ्ग्यम् । बाला इत्यस्यावृत्तरर्थदीपकम् । 'अनेकशब्दोपादानाक्रियैवै. कात्र दीप्य्ते|' इति दण्डिनोक्तम् । अत्र च देति देंति इति कथितपदलं काव्यदोषो न शङ्कनीयः । विरांतीत्येतेन च्छेकानुप्रासनिर्वाहकवेन गुणत्वात् । तल्लक्षणं च 'सोऽनेकस्य सकृत्पूर्वः' इति काव्यप्रकाशे । अस्वार्थ:--अनेकस्य व्यञ्जनस्य सकृदेकवारं साम्यं पर्व यस्य स च्छेकानुप्रास इति । न चाव्यवधानेन पूर्वतायामेव स इति वाच्यम् । 'ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दने कामपरिक्षामकामिनीगण्डपाण्डताम् ॥ ' इत्यादावप्यकारमकाराकाराकारपकाराकारव्यवधानेन तदनुदाहरणत्वापातात् । यद्वैकस्य देंतिपदस्य दानविशेषार्थान्तरसंक्रामितवाच्यत्वाददोष इति युक्तमुत्पश्यामः । देवीदेव, अहमपि तव प्रतिवधिका भविष्यामि । प्रतिवर्धयतीति प्रतिवधिका । वसन्तवर्णिकत्यर्थः । ज्धेति। यथा स्फुरन्ति दन्तरत्नानि गते तुपारे ईषदीपञ्चन्दनरसे मनः कुर्वन्ति । इदानीं स्वपन्ति गृहमध्यमशालिकासु पादान्तपुञ्जितपटं मिथुनानि प्रेक्षस्व ॥ मध्यमशालिकास्वित्यनेनान्तर्गहस्वापस्त्यक्त इत्युक्तम् । पादान्तेत्यादिना पटानपेक्षोक्ता । स्फुरन्तीत्यनेनोष्टानां हाससहत्वमुक्तम् । यथा शृङ्गारतिलके-'किंचिद्विकसितैर्गण्डैः किंचिद्विस्फुरितेक्षणैः । किंचिलक्ष्य द्विजैः सोऽयमुत्तमानां भवेद्यथा । / ' इति । मिथुनानीति विरहासहत्वं व्यङ्ग्यम् । For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 javanikAntaram ] Acharya Shri Kailassagarsuri Gyanmandir कर्पूरमञ्जरी । ( नेपथ्ये । ) वैतालिकः -- जा पुब्बदिअंगणाभुअंग चंपाचंपककण्णऊर लीलाणिज्जिअराढादेस विकमकंतकामरूअ हरिकेलीकेलिआरा अवमाणिअजच्च सुवण्णवण्ण सब्बंग सुंदरत्तणरमणिज्ज, सुहाअ दे होदु सुरहिसमारंभो । इह हि 13 पंडीणं गंडवालीपुल अणचवला कंचिवालावलीणं माणं दो हंडता रैरहसकला लोलचोलप्पिआणं । कण्णाडीणं कुणंता चिरतरणं कुंतलीणं पिएस गुंफता हटि मल असिहरिणो सीअलावान्ति वा ॥ 19 ॥ जयेति । जय पूर्वदिगङ्गनाभुजंग चम्पाचम्पककर्णपूर लीलानिर्जितराढादेश विक्र माक्रान्तकामरूप हरिकेलीकेलिकारक अपमानितजात्यसुवर्णवर्ण सर्वाङ्गसुन्दरत्वरमणीय, सुखाय ते भवतु सुरभिसमारम्भः । भुजंगः कामुकः । 'राहागात्व' 'चङ्गत्व' इति वा पाठ: / 'अवमानितकर्णसुवर्णदान' इति वा पाठ: / राज्ञः सर्वाः संबुद्धयः । चम्पारावाकामरूपहरिकेल्याख्या देशाः । कामस्य रूपमिति न व्याख्या । प्रक्रमभङ्गापत्तेः । चङ्गत्वं नानाकला कौशलवम् । आयोः संबुद्ध्यो रूपकम् । हरिकेली कामिनीवेत्यर्थश्लेषः । सुरभिर्वसन्तः । इह हि पाण्डीनां गण्डपालीपुलकनचपलाः काञ्चीबालावलीनां मानं द्विः खण्डयन्तो रतिरभसकरा लोलचोलाङ्गनानाम् । कार्णाटीनां कुर्वन्तो कुन्तलतरलनं कुन्तलीनां प्रियेषु गुम्फन्तः स्नेहग्रन्थि मलयशिखरिणः शीतला वान्ति वाताः ॥ पाण्ड्यादयस्तत्तद्देशोद्भवाः स्त्रियः । पुलकनं पुलककरणम् । तरलनं तरलत्वकरणम् । एतेन कामोद्दीपकत्वमुक्तं दाक्षिणात्यवायूनाम् । एतेन तत्तद्देशाधिपत्यं राज्ञो व्यङ्गयम् । अन्यथा विपक्षदेशवर्णनं रोपावहत्वादनौचितीमेव व्रजेत् । णेहेति 'स्नेहेति वा' इत्यनेन विप्रकर्षाभावपक्षे ऽउपरि लोप:' इत्यनेन सलोपः । लक्ष्यवशाल्लक्षण प्रवृत्तेरङ्गीकारात् परमपि 'अधोमनयाम्' इति प्राप्तं नलोपं बाधित्वा 'नक्णक्ष्णस्त्रां ह्रः' इति ह्णादेशः । 'द्वेर्दो' इति द्विशब्दस्य दोआदेश: / अत्र कारक हेत्वलंकारः । ' हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् । कारकज्ञापको हेतू तौ चानेकविधौ यथा ॥ ' इति दण्डिनोक्तत्वात् । For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । (अत्रैव्|) . द्वितीयः जादं कुंकुमपंकलीढमरठीगंडप्पहं चंपां ___ थोआवटिअदुद्धमुद्धकलिआ पप्फुल्लिआ म्ल्लिआ। मूले सामलमग्गलग्गभसलं lakkhijjae kiNsuaN| पिजन्तं भसलेहि दोहि~ वि दिसाभाएसु लग्गेहि व ॥ 16 ॥ राजा-पिए विब्भमलेहए, एको अहं वडावओ तुज्झ, एका तुम वाविआ मज्झ । किं उण दुवे वि अह्मे var3आविआ कंचणचंडराणचंडेहिं बंदीहिं । ता विन्भममरदृपाट्टावि तरट्टीणं, णटावां मलामारुदंदोलिदलदाणच्चणीणं, चारुपवंचितपंचमं कलांठिकंठकंदलेसु, कंदलिअकंदप्पकोअंडदंडखडिदचंडिम, सिणिबंधुं वसुंधरापुरंधीए । विसारिअ पसैप्पमाणे अच्छिणी महुच्छवं जहिच्छं पेच्छदु देवी । जाद्मिति। जातं कुङ्कुमपङ्कली ढमहाराष्ट्रीगण्डप्रभं चम्पर्क स्तोकावर्तितदुग्धमुग्धकलिका प्रोत्फुल्ला मल्लिका । मूले श्यामलमग्रलग्नभ्रमरं लक्ष्यते किंशुकं पीयमानं मधुपाभ्यां द्वाभ्यामपि दिशाभागेषु लग्नाभ्यामिव ॥ मरठीति दंष्ट्रादिः । थो इति 'स्तस्य थः' इति थः । स्तोकपदमत्यन्तसादृश्यार्थम् । मुग्धा सुन्दरी । 'मुग्धः सुन्दरमूढयोः' इत्यभिधानात् । महाराष्ट्रीपदं गौरत्वातिशयकथनार्थम् । स्वभावतस्तद्गुण्डानां गौरत्वात् । भसलो भ्र्म्र्ः। अत्र रूपकस्वभावोक्त्युत्प्रेक्षाः । स्वभावोक्तिर्दण्डिनोक्ता-'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतियथा । / ' इति । राजाप्रिये विभ्रमलेखे, एकोऽहं वर्धापकस्तव, एका त्वं वर्धापिका मम । किं पुनवप्यावां वर्धापितौ काञ्चनचण्डरनचण्डाभ्यां ब्न्दिभ्याम्। तद्विभ्रमगर्वप्रवर्तकं तरुणीनाम्, नर्तकं मलयमारुतान्दोलितलतानर्तकीनाम्, चारुप्रपञ्चितपञ्चमं कलकण्ठीकण्ठकन्दलेषु, कन्दलितकंदर्पकोदण्डदण्डखण्डितचण्डिमानम्, स्निग्धबान्धवं वसुंधरापुरंध्याः । विस्तार्य प्रसूतिप्रमाणे अक्षिणी मधूत्सवं यथेच्छं प्रेक्षतां देवी । For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम] क्र्पूर्म्न्य्ज्री। देवी-जधा किल णिवेदिदं बंदीहिं / पाट्टा जेब्ब मलआणिला / तथाहि / लंकातोरणमालिआतरलिणो कुंभुन्भवस्सासमे मंदंदोलिदचंदणदुमलदाकप्पूरसंपक्किणो / कंकोलीकुलकंपिणो फणिलदाणिप्पट्टणटावा चण्डं चुंबिअतंबवण्णिसलिला वाअन्ति चित्ताणिला // 17 // वर्धापनं वर्णनम् / विभ्रमेत्यादि मधूत्सवविशेषणानि / तरट्टीति दंष्ट्रादित्वात् / णट्टावामिति वयोऽनुसारेण / तारुण्यं हि विभ्रमनिदानम् / अथवा यथायं कामिनीनां विभ्रमजनकस्तथा वसन्तोत्सवोऽपि / कामुकान्हि विलोक्य कामिन्यो विभ्रमसमुद्रमन्ना भवन्ति / अर्थत उपमानम् / तेन विभक्तित्वं न दोषः / एतेन स्वस्य कामुकता व्यङ्गया / 'क्रोधः स्मितं च कुसुमाभरणादियाच्या तद्वर्जनं च सहसैव विमण्डनं च / आक्षिप्य कान्तवचनं लपनं सखीभिनिष्कारणस्थितगतेन स विभ्रमः स्यात् // ' इति विभ्रमलक्षणम् / 'तल्लास्यं ताण्डव चैव छलितं शम्बया सह / हल्लीसकं च रासं च षट्प्रकारं प्रचक्षते // ' इति षड्भेदमपि नृत्यं गृह्यते / पश्चमः स्वरः / कलकण्ठी कोकिला / चार्वित्यादौ विशेषणद्वयं बहुधीहिः / विस्तार्येत्यादिना विस्तारिताख्यो दृग्विकार उक्तः / तदुक्तम्-'आयतं विस्फुरत्तारं विस्फारितमुदाहृतम् / ' इति / एतेनादरातिशयो व्यङ्गयः / अत्र हेतुरूपके / नर्तकमित्यादौ समाधिः / 'अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना / सम्यगाधीयते यत्र स समाधिः स्मृतो यथा // ' इति दण्डी / देवीयथा किल निवेदितं बन्दिभ्याम् / सत्यमेवोक्तमित्यर्थः / प्रवृत्ता एव मलयानिलाः / तथाहि / लङ्कातोरणमालिकातरलिनः कुम्भोद्भवस्याश्रमे मन्दान्दोलितचन्दनद्रुमलताकरसंपणिः / कङ्कोलीकुलकम्पिनः फणिलतानिष्पष्टनर्तका___ श्चण्डं चुम्बितताम्रपर्णीसलिला बान्ति चैत्रानिलाः // कोली वृक्षविशेषः / फणिलताः फ्न्निरूपाल्ताः। लताविशेषा (ताम्बूलवल्लयः) वा / निष्पष्टं निःशेषं नितरां वा / महाराष्ट्रभाषायाम् 'निप्पट' इति प्रसिद्धम् / एतेन मान्द्यादिकमुक्तं वायोः / अत्र प्रसादमाधुर्यसौकुमार्यार्थव्यक्तय उह्याः / ते यथा कण्ठाभरणेऽप्रसिद्धार्थपदत्वं यत्स प्र्सादोऽभिधीय्ते। या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम् / / For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| avi a| माणं मुश्चध देह वल्लहजणे दिहिं तरंगुत्तरं तारुण्णं दिअहाइ~ पंच दह वा पीणत्थणत्थंभणं । इत्थं कोइलमंजुसिंजणमिसादेअस्स पंचेसुणो दिण्णा चित्तमहूसवेण भुअणे आण्ण ब्ब सब्बंकसा ॥ 18 ॥ विदूषकः-भो तुह्माणं सब्बाणं मज्झे अहमेक्को काल्क्ख्रिओ। जस्स मे ससुरस्स ससुरो पंडिअघरे पुत्थिआई वहंतो आसी। चेटी-(विहस्य । ) तदो आगदं दे अण्णएण पंडित्तणं । विदूषकः-(सक्रोधम् । ) AH दासीए धीए भविस्सकुट्टणि जिल्लक्खणे अविअक्खणे, ईरिसोऽहं मुक्खो जो तुए वि उअहसिजामि । अनिष्ठुराक्षरप्रायं सुकुमारमिति स्मृतम् । यत्र संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम्॥" इति । एवमग्रेऽपि गुणा द्रष्टव्याः । अत्रानुप्रासममाध्यर्थश्लेषाः । आपि च । मानं मुञ्चत ददत वल्लभजने दृष्टिं तरङ्गोत्तरां ___ तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् । इत्थं कोकिलम शिञ्जनमिषाद्देवस्य पञ्चेपो दत्ता चैत्रमहोत्सवेन भुवने आज्ञेव सर्वकषा ॥ मानलक्षणं शृङ्गारतिलके-'स मानो नायिका यस्मिन्नीग्रंया नायकं प्रति । धत्ते विकारमन्यस्त्रीसङ्गदोषवशाद्यथा ॥ ' इति । तरङ्गितेति तदाख्यो दृग्विकार उक्तः । 'कल्लोला इव यत्कान्तिविच्छदस्तत्तरङ्गितम् । ' इति तल्लक्षणम् । चैत्रे मधत्सवश्चैत्रमधुत्सवः । सर्वेकषेति तत्र कामुकरहितत्वं व्यङ्ग्यम् । अत्र विप्रलम्भशृङ्गारः । कोकिलरवादयो विभावाः । दृरिवकारादयोऽनुभावा द्र्स्स्त्त्व्याः। निर्वेदादयो व्यभिचारिणश्च । विदूषकः भो युष्माकं सर्वेषां मध्येऽहमेकः कालाक्षरिकः । यस्य मे श्वशुरस्य श्वशुरः पण्डितगृहे पुस्तकानि वहन्नासीत् । कालाक्षराणि वेत्तीति कालाक्षरिकः पण्डितः । चेटीतत आगतं ते अन्वयेन पाण्डित्यम् । vNshkrmaagtmityrthH| For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। अण्णं च हे परपुत्तविद्यालिणि रच्छालोदृणि भ्रमरटेंटे टेंटाकराले कोससहापहारिणि दुदृसंघडिदे, अहवा हत्थकंकणं किं दप्पणेण पेक्खीअदि । विचक्षणा-(विभाव्य । ) एव्वं णेदं । तुरंगस्स सिग्धत्तणे किं साक्खिणो पुच्छीअंति । ता वण्णा वसंतां । विदूषकः-तुमं उण पंजरगदा सारिअब्ब कुरुकुराअन्ती चिहसि, ण किं पि जाणेसि । ता पिअवास्सस्स देवीए अ पुरदो पढिस्सं । जदो ण कत्थूरिआ कुग्गामे वणे वा विक्किणीअदि, ण सुवण्णं कसवट्टि विणा सिलापट्टए कसीअदि । राजा-पिअवास्स, ता पढ । सुणीअदु । विदूषकः-- A: दास्या: पुत्रि भविष्यत्कुट्टनि निर्लक्षणे अविचक्षणे, ईदृशोऽहं मूर्यो यस्त्वयाप्युपहस्ये । प्राकृत आत्मनेपदपरस्मैपदव्यत्ययः । धीए इति दंष्ट्रादिः । अन्यच्च हे परपुत्रविट्टालिनि रथ्यालुण्ठिनि भ्रमरटेण्टे टेण्टाकराले कोषशतापहारिणि दुष्टसंघटिते, अथवा हस्तकङ्कणं किं दर्पणेन दृश्यते । इदानीमेव मया कवित्वं कर्तव्यमित्यर्थः । विद्यालिनी भ्रंशिका । परपुरुषलम्पटत्यर्थः । भ्रमरटेण्टा कुचेष्टावती । टेण्टाकराला व्यर्थप्रला पिनी । एते देशीशब्दाः । कोषा: शपथास्तेषां शतेन वर्तनशीला । मिथ्याशपथकारिणीत्यर्थः । विचक्षणा--- एवमेतत् । तुरंगस्य शीघ्रत्वे किं साक्षिणः पृच्छयन्ते । तद्वर्णय वसन्तम् । विदूषकः-- त्वं पुनः पञ्जरगता शारिकेव कुरुकुरायमाणा तिष्ठसि, न किमपि जानासि । तत्प्रियवयस्यस्य देव्याश्च पुरतः पठिष्यामि । यतो न कस्तूरिका कुग्रामे वने वा विक्रीयते, न सुवर्णं कपपट्टिकां विना शिलापट्टके कष्यते । ईदृशकवित्वाश्रयणायोग्याया अज्ञायास्तव सविधे न पठिष्यामीति भावः । राजाप्रियवयस्य, तत्पट । श्रूयताम् । अस्माभिरिति शेषः । For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (विदूषकः पठति । ) फुल्लक्कुरं कलमकूरसमं वहंति जे सिंदुवारविडवा मह वल्लभा दे। जे गालिअस्स महिसीदहिणो सरिच्छा ते किं च मुद्धविअइल्लपसूणपुंजा ॥ 19 ॥ विचक्षणा-णिअकंतारंजणजोग्गं दे वाणं । विदूषकः-ता उआरवाणे, तुमं पढ । देवी-(किंचित्स्मित्वा । ) सहि विअक्खणे, अह्माणं पुरदो तुमं गाढं कैत्तणेण उत्ताणा होसि। ता पढ संपदं अज उत्तस्स पुरदो स कदं किंपि कब्बं । जदो तं कब्बं जं सहाए पढीअदि, तं सुवण्णं जं कसवट्टए णिवहेदि, सा घरिणी जा पिअं रंजेदि, सो पुत्तो जो कुलं उज्जलेदि । फुल्लेति। पुष्पोत्करं कलमकरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदनः सदृक्षा स्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥ कर ओदनः । विचकिलास्तरभेदाः । मम वल्लभा इत्यनेन स्वस्य कामकलाकुशलत्वं व्यङ्गयम् । विचक्षणानिजकान्तारानयोग्यं ते वचनम् । स्वबुद्धिमेव केवलमाश्रित्य र जयसीति भावः । विदूषकःतदुदारवचने, त्वं प्त्थ्। देवीसखि विचक्षणे, अस्माकं पुरतस्त्वं गाढं कवित्वेनोत्ताना भवसि । अतिगर्वायस इति भावः । तत्पठ सांप्रतमार्यपुत्रस्य पुरतः स्वयं कृतं किमपि काव्यम् । यतस्तकाव्यं यत्सभायां पठ्यते, तत्सुवर्ण यत्कपपट्टिकायां निवर्तते, सा गृहिणी या पति रञ्जयति स पुत्रो यः कुलमुज्ज्वलयति । 'सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने' इत्युक्तेरार्यपुत्रस्येत्युक्तम् । For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] कर्पूरमञ्जरी । विचक्षणा-जं देवी आणवेदि । (पठति । ) जे लंकागिरिमेहलाहिं खलिदा संभोअखिण्णोरई फारप्फुल्लफणावलीकवलणे पत्ता दरिदत्तणं । ते एहिं मलआणिला विरहिणीणीसाससंपक्किणो ___जादा झत्ति सिमुत्तणे वि वहला तारुण्णपुण्णा विअ ॥ 20 ॥ राजा-सच्चं विअक्खणा विअक्खणा चदुरत्तणेण उत्तिणं । ता किमणं कैणं वि कई । देवी-(विहस्य । ) कैचूडामणित्तणेण हिदा एसा । विदूषकः-(सक्रोधम् । ) ता उज्जुअं जेब्ब किं ण भणीअदि देवीए, अच्चुत्तमा विअक्खणा कब्वम्मि, अच्चहमो कविंजलबह्मणो त्ति । विचक्षणायद्देव्याज्ञापयति । जे इति। ये लङ्कागिरिमेखलायां स्खलिताः संभोगखिन्नोरगी स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् । त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव । / अयं श्लोकः कविनिवद्धवक्तृप्रौढोक्तिनिर्मिते ध्वनौ निःश्वाससंपकिवेन वस्तुना प्राप्तैश्वर्याः किं किं न कुर्वत इति वस्तु व्यज्यत इत्युदाहरणविषयत्वेनोदाहृतः काव्यप्र. काशे [चतुर्योल्लासे] / सत्या अप्युत्प्रेक्षाया व्यसनेऽकिंचित्करत्वान्नालंकारव्यञ्जनोदाहरणम् । अत्र हेतृत्प्रेक्षासमाधिविभावनाः । विभावना दण्डिनोक्ता-'प्रसिद्धहेतुव्यावृत्त्या यत्किचित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना । / ' इति । राजासत्यं विचक्षणा विचक्षणा चतुरत्वेनोक्तीनाम् । तत्किमन्यत्कवीनामपि क्विः। देवीकविचूडामणित्वेन स्थितैषा । विदषकः तदृज्वेव किं न भण्यते देव्या, अत्युत्तमा विचक्षणा काव्ये, अत्यधमः कपिलब्राह्मण iti । For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 kaavymaalaa| विचक्षणा-अज्ज, मा कुप्प । कब्बं जेब कैत्तणं पिमुणोद । जदो णिअकंतारंजणजोग्गं णिजोदरभरित्तणं । णिंदणिजे बि अत्थे सूमारा दे वाणी, लंबत्थणीए विअ एक्कावल्ली, तुंदिलाए विअ कंचुलिआ, ठेराए विअ कडक्खविक्खेवो, कट्टिदकेसाए विअ मालदीकुसुममाला, काणाए विअ कज्जलसलाआ, ण सुटुंदरं भादि रमणिज्जा । विपकः-तुज्झ उण रमणिजेऽवि अत्थे ण सुंदरा सद्दावल्ली । कणाकडिसुत्तए विअ लोहकिंकिणीमाला, पडिवट्टे विअ टसरविराणा, गोरंगीए विअ चंदणचञ्चा, ण चारुत्तणमवलंबेदि । तहा वि तुमं व्न्नीअसि। विचक्षणा-अज्ज, मा कुप्प । का तुह्मेहिं सह पडिसद्धा । जदो तुमं णाराओ विअ णिरक्खरो वि राणतुलाए णिउंजीअसि । अहं उण तुले ब्ब लद्धक्खरा वि ण सुवण्णलवे विणिउंजीआमि । विचक्षणा आर्य, मा कुप्य । काव्यमेव कवित्वं पिशुनयति । यतो निजकान्तारञ्जनयोग्यं निजोदरंभरित्वम् । निन्दनीयेऽप्यर्थे सुकुमारा ते वाणी, लम्बस्तन्या इवैकावली, तुन्दिलाया इव कञ्चलिका, स्थविराया इव कटाक्षविक्षेपः, कर्तितकेशाया इव मालतीकुसुममाला, काणाया इव कजलशलाका, न सुष्ठुतरं भाति रमणीया । ते वाणी न भातीत्यर्थः । विदूषकः तव पुना रमणीयेऽप्यर्थे न सुन्दरा शब्दावली । कनककटिसूत्र इव लोहकिंकिणीमाला, प्रतिपट्ट इव त्रसरविरचना, गौराङ्गया इव चन्दनचर्चा, न चारुत्वमवलम्बते । तथापि त्वं वर्ण्यसे । प्रतिपक्ष: पट्टसूत्रम् । चन्दनचर्चायाः स्वतः सुन्दरत्वेऽपि गौरेऽङ्गे परभागालाभादसौन्दर्यम् । अर्थासुन्दरत्वेऽपि काव्यकौशलादहं सुकविः, त्वं त्वर्थसौन्दर्येऽप्यसुन्दरकवित्वे वर्ण्यसे च सर्वैरिति महदाश्चर्यमिति भावः । विचक्षणा-- आर्य, मा कुप्य । का युष्माभिः सह प्रतिस्पर्धा । यतस्त्वं नाराच इव निरक्षरोऽपि रत्नतुलायां नियुज्यसे । अहं पुनस्तुलेव लब्धाक्षरापि न सुवर्णभाण्डे (lave) viniyujye / For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। विदूषकः-एब्ब मह भणन्तीए तुह वामं दक्खिणं अ जुहिडिरजेहभाअरणामहेअं अंगजुअलं उप्पाडैस्सं । विचक्षणा--अहं वि उत्तरफग्गुणीपुरस्सरणक्खत्तणामहेअं अंगं तुह झत्ति खंडिस्सं । राजा-वास्स, मा एब्बं भण । कैत्तणे हिदा एसा । विदूषकः--(सक्रोधम् । ) उज्जु ता किं ण भणइ, अह्माणं चेडिआ हरिअंदणंदिअंदकोटिसहालप्पहुदीणं पि पुरदो सुकै त्ति। राजा-एब्बं ण्णेदं । (विदूषकः सक्रोधं परिक्रामति । ) विचक्षणा-तहिं गच्छ जहिं मे पढमा साडिआ गदा । नाराचो लोहशलाका । नाराचस्य हि रत्नतुलावेधनमुपयोगः । तुलायास्तु सुवर्णमाण्डे न कोऽपीति निरक्षरलब्धाक्षरपदयोस्तात्पर्यम् । विदूषकः---- एवं मम भणन्त्यास्तव वामं दक्षिणं च युधिष्ठिरज्येष्टभ्रातृनामधेयमङ्गयुगलमुत्पाटयिष्यामि । कर्णरूपमित्यर्थः । भाअरेति 'अते आरः सुपि' इत्यारादेशं बाधित्वा 'पितृभ्राठ्यातृणामरः' इत्य्र्ः। विचक्षणाअहमप्युत्तराफाल्गुनीपुरःसरनक्षत्रनामधेयमङ्गं तव झटिति खण्डयिष्यामि । हस्ताभिधमित्यर्थः । राजावयस्य, मैवं भण । कवितमत्वे स्थितैषा । विदूषकः ऋज्वेव तत्किं न भण्यते, अस्माकं चेटिका हरिचन्द्रनन्दिचन्द्रकोटिशहालप्रभृतीनामपि पुरतः सुकविरिति । परातिगन्तु(3)मिति शेषः । राजाएवमेतत् । विचक्षणातत्र गच्छ यत्र मे प्रथमा शाटिका गता । For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 kaavymaalaa| विदषकः-(वलितग्रीवम् । ) तुअं उण तहिं गच्छ जहिं मे मादाए पढमा दंतीवली गदा । ईदिसस्स राअउलस्स भदं भोदु, जहिं चेडिआ बंभणेण समं समसीसिआए दीसदि । मैरा पंचगब्बं च एकस्सि भंडए कीरदि, कच्चं माणिकं च समं आहरणे पौंजीअदि । चेटी-इह राअउले तं ते भोदु कंठहिदं जं भावं तिलोअणो सीसे समुब्बहदि । तेण च ते मुहं चूरीअदु जेण असोअतरू दोहदं लहदि । विदूषकः-AH दासीए पुत्ति टेंटाकराले कोससावदृणि रच्छालोहणि, एब्बं मं भणसि । ता मह महबह्मणस्स भणिदेण तं तुमं लहसु जं फग्गुणसमए सोहंजणो जणादो लहदि । जं पामराहिंतो बैल्लो ल्ह्दि। विदूषकः-- त्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रथमा दन्तावली गता । कर्णवीटिकेत्यर्थः । ईदिस्स्सेति। ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीर्षिकया दृश्यते । समशीर्षिका प्रतिस्पर्धा । मिरेति। मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते । विचक्षणाइह राजकुले तत्ते भवतु कण्ठस्थितं यद्भगवांस्त्रिलोचनः शीर्षे समुद्वहति । अर्धचन्द्र इत्यर्थः । तेन च ते मुखं चूर्ण्यतां येनाशोकतरुर्दोहदं लभते । पादप्रहारेणेत्यर्थः । 'पादाहत: प्रमदया विकसत्यशोकः' इति प्रसिद्धिः । vidUSakaH'A: दासीए' इत्यादि व्याख्यातम् (17 पृस्स्त्थे)| एब्ब्मिति। एवं मां भणसि । तन्मम महाब्राह्मणस्य भणितेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो जनालभते । यत्पामरेभ्यो बलीवर्दो लभते । फाल्गुनसमय इति धूलीप्रक्षेपादिकम् । बलीव इति नासाछेदमित्यर्थः । For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] कर्पूरमञ्जरी । विचक्षणा-अहं उण तुह एब्बं भणंतस्स णेउरस्स विअ पाअलग्गस्स पाएण मुहं चूरैस्सं । अण्णं च, उत्तरासाढापुरस्सरणक्खत्तणामहेअं अंगजुअलं उप्पाडिअ घाल्लिस्सं । विदषकः-(सक्रोधं परिक्रामन् , जवनिकान्तरे किंचिदुच्चैः । ) ईरिसं राअउलं दूरे वंदीअदि जहिं दासी बह्मणेण समं पडिसिद्धिं करेदि । ता अजप्पहुदि णिअगेहणीए वसुंधराणामहेआए बह्मणीए चलणसुस्सूअओ भविअ गेहे जेब्ब चिहिस्सं । (सर्व हसन्ति । ) देवी-अजउत्त, कीदिसी कबिंजलेण विणा गोही, कीदिसी णागंजणेण विणा प्साह्न्न्ल्च्छी। (आकाशे । ) ण हु ण हु आगमिस्सं । अण्णो को वि पिअवास्सो अण्णेसीअदु । अहवा एसा दुहृदासी लंबकुचा टप्परकण्णी पडिसीसां देइअ मह हाणे विचक्षणाअहं पुनस्तवैवं भणतो नूपुरस्येव पादलग्नस्य पादेन मुखं चूर्णयिष्यामि । नपुरदृष्टान्तेन व्यर्थप्रलापित्वमस्योक्तम् । अण्णं चेति। अन्यच्च, उत्तरापाढापुरःसरनक्षत्रनामधेयमङ्गयुगलमुत्पाव्य क्षेप्स्यामि । श्रवणसंज्ञकमित्यर्थः । घालिस्सं इति देशी । 'अन्यच ते पवननिष्क्रमणोत्क्रमण. विवरस्थानमङ्ग खण्डयित्वा क्षेप्स्यामि' इति क्वाचित्कः पात्थ्ः। जवनिकान्तर इति । 'अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी' इति तल्लक्षणम् । इरिस्मिति। ईदृशं राजकुलं दूरे वन्द्यतां यत्र दासी ब्राह्मणेन समं प्रतिस्पर्धा करोति । तदद्यप्रभृति निजगेहिन्या वसुंधरानामधेयाया ब्राह्मण्याश्चरणशुश्रूषुर्भूत्वा गेह एव स्थास्यामि । आर्यपुत्र, कीदृशी कपिञ्जलेन विना गोष्ठी, कीदृशी नयनाञ्जनेन विना प्रसाधनलक्ष्मीः । For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 काव्यमाला । उवहसणत्थं करीअदु । अहमेक्को मुदो तुह्माणं सब्बाणं मज्झे, तुझे उण वरससां जीअध । विचक्षणा - मा अणुबंधेहि । अणुण अकक्कसो क्खु कबिंजलबह्मणो सलिलसित्तो वि सणगुणगंठी चिरं गाढारो भोदि । णं दंसणीअं दीसदु । राजा - (समन्तादवलोक्य । ) गाअंतगोवाबहूपदखिआसु दोलासु विभवदीसु णिसण्णदिट्ठी । जं जादि खंजिदतरंगरहो दिणेसो तेणेव होंति दिअहा ऐदीहदीहाः ॥ 21 ॥ णेति । न खलु न खल्वागमिष्यामि । अन्यः कोऽपि प्रियवयस्योऽन्विष्यताम् । अथवैषा दुष्टदासी लम्बकुचा टप्परकर्णा प्रतिशीर्षकं दत्त्वा मम स्थान उपहसनार्थं क्रियताम् । अहमेको मृतो युष्माकं सर्वेषां मध्ये, यूयं पुनर्वर्षशतं जीवत । टप्परी वंशपात्रम् । 'टोपला' इति भाषायाम् । तद्वत्कर्णो यस्याः । प्रतिशीर्षकलक्षणमुक्तम् । मम स्थान इति मदीयो वेषोऽन्यस्मै दातव्य इत्यर्थः । विचक्षणा मानुबध्नीत । अनुनयकर्कशः खलु कपिञ्जलब्राह्मणः सलिलसिक्त इव शणगुणग्रन्थिश्चिरं गाढतरो भवति । ननु दर्शनीयं दृश्यताम् । राजा गायगोपवधूपदप्रेङ्गितासु दोलासु विभ्रमान्त्य् निषण्णदृष्टिः । यद्याति खञ्जिततुरङ्गरथो दिनेश स्तेनैव भवन्ति दिवसा अतिदीर्घदीर्घाः ॥ पदैश्चरणैः । प्रेङ्खितास्वान्दोलितासु । गोष्ठीभिर्विनातिदीर्घा दिवसा आलस्यमावहन्तीत्यानीयतां कपिञ्जलब्राह्मण इति ध्वन्यते, तेन प्रकृतसंगतिः । अत्र हेत्वतिशयोक्तिपर्यायोक्त्युत्प्रेक्षाः । अतिशयोक्तिपर्यायोक्ती दण्डिनोक्ते - 'विवक्षायां विशेषस्य लोकसीमातिवर्तिनी । असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ॥ ' इति । 'अर्थमिष्टमनाख्याय साक्षातस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तस्तदिष्यते ॥ ' iti । For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। (प्रविश्यापटीक्षेपेण ) विदूषकः-आसणमासणं । राजा-किं तेण । विदूषकः-भैरवाणंदो आअच्छदि । देवी-किं सो, जो जणवाणादो अच्चब्भुदसिद्धी सुणीअदि । विदूषकः-adha iN। raajaa-pves| (विदूषको निष्क्रम्य तेनैव सह प्रविशति । ) भैरवानन्दः-(किंचिन्मदमभिनीय पठति । ) मंतो ण तंतो ण अ किं पि जाणं झाणं च णो कि पि गुरुप्पसादा । मज्जं पिआमो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा ॥ 22 ॥ प्रविश्यति । अपदी जवनिका । विदूषकःआसनमासनम् । दीयतामिति शेषः । राजाकिं तेन । प्रयोजनमिति शेषः । विदूषकःभैरवानन्द आगच्छति । देवीकिं सः, यो जनवचनादत्यदुतसिद्धिः श्रूयते । विदूषकःअथ किम् । राजाप्रवेशय । मंतो इति। मन्त्रो न तन्त्रं न च किमपि ध्यानं ज्ञानं च नो किमपि गुरुप्रसादात् । मद्यं पिबामो महिलां रमयामो मोक्षं च यामः कुलमार्गलग्नाः ॥ For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 kaavymaalaa| avi a| रंडा चंडा दिक्खिदा धम्मदारा ___ मजं मंसं पिजए खजए अ । भिक्खा भोजं चम्मखंडं च सेजा कोलो धम्मो कस्स णो भादि रम्मो ॥ 23 ॥ किं च । मुत्तिं भणंति हरिबह्ममुहाहिदेआ ___ झाणेण वेअपठणेण क्दुक्किआए। एक्केण केवलमुमादइएण दिहो ___ मोक्खो समं सुराकेलिसुरारसेहिं ॥ 24 ॥ राजा-एदं आसणं । उपविसदु भैर्वान्न्ण्दो। मन्त्रादिलक्षणान्यनतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्त:--'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् । विशेषदर्शनायव स विरोधः स्मृतो यथा । / ' इति । अवि एति । अपि c। रण्डा चण्डा दीक्षिता धर्मदारा __ मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ किं चेति । मुक्तिं भणन्ति हरिब्रह्ममुखादिदेवा ध्यानेन वेदपठनेन क्रतुक्रियाभिः । एकेन केवलमुमादयितेन दृष्टो मोक्षः समं सुरतकेलिसुरारसैः ॥ हरिब्रह्ममुखाश्च ते आदिदेवाश्चेति विग्रहः । अत्र व्यतिरेकः । राजाइदमासनम् । उपविशतु भैरवानन्दः । For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] कर्पूरमञ्जरी । भैरवानन्दः-(उपविश्य । ) किं कादब्बं । राजा-कहिं वि विसए अच्चरिअं दड्डुमिच्छामि । भैरवानन्दः दंसेमि तं पि ससिणं वसुहावतिण्णं थंभेमि तस्स वि रविस्स रहं न्न्ह्द्धे। आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमिवलए मह जं ण सजं ॥ 25 ॥ ता भण किं क्रीअदु। राजा-वास्स, तुए कहिं पि अपुब्बं दिदं महिलाराणं । भैरवानन्दःकिं कर्तव्यम् । किमीप्सितं ते मया कर्तव्यमित्यर्थः । राजाकस्मिन्नपि विषये आश्चर्य द्रष्टुमिच्छामि । अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत् । ' इत्युक्तत्वात् । भैरवानन्दः दर्शयामि तमपि शशिनं वसुधावतीर्ण स्तन्नामि तस्यापि रवे रथं नभोऽर्धे । आनयामि यक्ष सुरसिद्धगणाङ्गना स्तन्नास्ति भूमिवलये मम यन्न साध्यम् । / एतेनावमर्शसंध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके-'क्रोधेनावमृशे. द्यत्र व्यसनाद्वापि लोभनात् । गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥ ' इति । व्यवसायलक्षणमपि तत्रैव-'व्यवसायः स्वशक्त्युक्तिः' इति । ता इति । तद्भण किं क्रियताम् । राजावयस्य, त्वया कुत्राप्यपूर्व दृष्टं महिलारत्नम् । For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 kaavymaalaa| विदूषकः-दिहं दाव्। राजा-खेहि। विदूषकः-अस्थि एत्थ दक्खिणावहे वच्छोम णाम णारं / तहिं मए एक कण्णाराणं दिह / तमिहाणीअदु / भैरवानन्दः-आणीअदि / राजा-ओदारीअदु पुण्णिमाहरिणको धरणीअले / (भैरवानन्दो ध्यानं नाटयति / ) (ततः प्रविशति पटाक्षेपेण नायिका / सर्वे आलोकयन्ति / ) राजा-अहह अच्चरिअं accriaN। जं धोअंजणसोणलोअणजुअं लग्गालाग्गं मुहं हत्थालम्बिदकेसपल्लवचए दोल्लन्ति जं बिन्दुणो / विदूषकःदृष्टं तावत् / राजाकथय / विदूषकः अस्त्यत्र दक्षिणापथे वैदर्भ नाम नगरम् / तत्र मयैकं कन्यारत्नं दृष्टम् / तदिहानीयताम् / कन्यारत्नमुत्कृष्टा कन्या / 'जाती जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इत्युक्तत्वात् / औरवानन्दःआनीयते / राजाअवतार्यतां पूर्णिमाहरिणाङ्को धरणितले / पूर्णिमाचन्द्रवदाह्लादकारि स्त्रीरत्नमानीयतामित्यर्थः / दृष्टान्तालंकारः / नायिका क्र्प्र्मरी। 'राजाअहह आश्चर्यमाश्चर्यम् / यद्धौताञ्जनशोणलोचनयुगं लग्नालकाग्रं मुखं हस्तालम्बितकेशपल्लवचये दोलायन्ते यद्विन्दवः / For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 1 जवनिकान्तरम् ] अवि अ । कर्पूरमञ्जरी । जं एक्कं सिचांचलं णिवसिदा तं द्वाणकेलिडिदा आणीदा इअमब्भुदेकजणणी जोईसरेणामुणा ॥ 26 ॥ www.kobatirth.org विदूषकः Acharya Shri Kailassagarsuri Gyanmandir एक्केण पाणिणलिणेण णिवेसांती वत्थंचलं घणथणत्थलसंसमाणं । चित्ते लिहिज्जाद ण कस्स वि संजमंती अणेण चकमणदो चलिदं कडिल्लं ॥ 27 ॥ --- काणावमुक्काहरणोच्चआए तरंगभंगक्खद मंडणाए । उल्लंसूल्लासिथणूलआए सुंदर सब्बस्समिमी दिट्ठी ॥ 28 ॥ 29 यदेकं सिचयाञ्चलं निवसितं तत्स्नानकेलिस्थिता आनीतेयमदुतेकजननी योगीश्वरेणामुना ॥ धौताअनमत एव शोणमित्यर्थः । सिचयस्य वस्त्रस्याञ्चलं पलवं तन्निवसितं पृथग्भूतम् । सवज्जलमित्यर्थः । अत्र स्वभावोक्तिः । अवि पति । अपि च । एकेन पाणिनलिनेन निवेशयन्ती बस्त्राञ्चलं घनस्तनस्थलत्रं समानम् । चित्रे लिख्यते न कस्यापि संयच्छन्ती अन्येन चंक्रमणतचलितं कटिवस्त्रम् ॥ कल्लिमिति देशी । अथ 'तस्येदम्' इत्यस्मिन्नर्थे 'उल इलस्तु तद्भवे' इतीलः । अपिशब्दश्चार्थे, अन्येनेत्यनन्तरं पठितव्यः । चित्रलिखितेव कामुकमनसि लगतीत्यर्थः । अत्र प्रलयाख्यः सात्त्विको भावः । स यथा रसकलिकायाम् - 'प्रलयो रागदुःखादेरिन्द्रियास्तमयो मतः । ' इति । स एव चानुभाव: / चिन्तादयो व्यभिचारिणः । यौवनादय आलम्बनगुणा विभावाः । अभिलाषाख्या शृङ्गारावस्था । विदूषकः स्नानावमुक्ताभरणोच्चयायास्तरङ्गभङ्गक्षतमण्डनायाः । आर्द्राशुकोलासितनुलतायाः सौन्दर्य सर्वस्वमस्या दृष्टिः ॥ For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| नायिका-(सर्वानवलोक्य / स्वगतम् / ) एसो महाराओ को वि इमिणा गंभीरमहुरेण सोहासमुदाएण जाणिज्जदि / एसा एदस्स महादेवी तक्कीअदि / अद्धणारीसरस्स विअ अकहिआ वि गोरी / एसो को वि जोईस्रो। एस उण परिअणो / (विचिन्त्य / ) ता किं ति एदस्स महिलासहिदस्स दिही मं बहु मण्णेदि / (इति त्रस्तं वीक्षते / ) राजा--(विदूषकमपवार्य / ) एदाए जं मुका सवणंतरेण तरला तिक्खा कडक्खच्छडा शिंगाधिहि अकेआग्गिमदलदोणीसरिच्छच्छई / दृष्टिरत्र तटस्थः / अन्यत्पूर्ववत् / अत्र रूपमुक्तम् / तद्यथा सुधाकरे-'अङ्गान्यभू. घितान्येव प्रक्षेपाविभूषणैः / येन भूषितवद्भान्ति तद्रूपमिह कथ्यते // ' इति / मृदवं नामाङ्गमप्युक्तम्----दोषा गुणा गुणा दोषा यत्र स्युर्मेदवं हि तत् / ' इति तल्लक्षणम् / 'सुश्लिष्टसृष्टिबन्धो यस्तत्सौन्दर्यमितीर्यते' इति सौन्दर्यलक्षणम् / नायिका-एसो इति। एष महाराजः कोऽप्यनेन गम्भीरमधुरेण शोभासमुदायेन ज्ञायते / एषाप्यस्य महादेवी taya'te / अर्धनारीश्वरस्येवाकथितापि गौरी / एप कोऽपि योगीश्वरः / एष पुनः परिजनः / तत्क्रिमित्येतस्य महिलासहितस्यापि दृष्टिर्मा बहु मन्यते / त्रस्तमिति क्रियाविशेषणम् / अनेन कातराख्यं दर्शनमुक्तम् / 'सभयान्वेषणपरं यत्तस्कातरमुच्यते / ' इति तल्लक्षणम् / राजा-अपवार्येति / अपवारणेन जनान्तिकमुच्यते / अत एवोक्तं दशरूपकेऽत्रिपताककरेणान्यानपवार्यान्तरा कथाम् / अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् // ' इति / त्रिपताका तु संगीतरत्नाकरे-'तर्जनीमूलसंलग्नकुश्चिताङ्गष्ठको भवेत् / पताकः संहताकारः प्रसारितकराङ्गलिः // स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गलिः / ' इति / एदाए इति / एतस्याः यन्मुक्ता श्रवणान्तरेण तरला तीक्ष्णा कटाक्षच्छटा शृङ्गाधिष्ठितकेतकाग्रिमदलद्रोणीसदृक्षच्छविः / For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 jvaankaantrm| कपूरमारा । तं कप्पूररसेण णं धवलिदो ज्योहाअ णं हाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो झि एत्यंतरे ॥ 29 ॥ विदूषकः-अहो से रूअरेहा । मण्णे मज्झं तिवलिवलिअं डिम्भमुट्टीअ गेहूं __No बाहूहिं रमणफलां वेहिदु जादि दोहिं । णेत्तच्छेत्तं तरुणिपसईदिजमाणोवमाणं ता पच्चक्खं मह विलिहिदुं जादि एसा ण चित्ते ॥ 30 ॥ तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो मुक्तानां घनरेणुनेव च्छुरितो जातोऽस्म्यत्रान्तरे ॥ द्रोणीपदं नेत्रयोरत्यन्तविपुलताकथनार्थम् । अत्र हेत्वतिशयोत्प्रेक्षाविरोधाभासाः । तीक्ष्णकटाक्षनाटनेऽत्यन्तनिवृतर्विरोधः । सितकृष्णौ कटाक्षावुक्तौ । तरलेति तरलिताख्यो दृग्विकार उक्तः । 'तरलं तदिति प्राहुलोल्तार्क्नीनिक्म् । ' इति । श्रवणान्तर इति 'न्यत्रं तिर्यगुदश्चितम्' इति व्यस्राख्यः । एतेषु वेद्येषु केचिद्रसाभासो ज्ञेयः । नायिकाया असपिरसोदयाभावात् । 'एकस्यैवानुरागश्वेदथवा तिर्यगाश्रितः । पोषितो बहुभक्तिश्चेद्रसाभासस्त्रिधा मतः ॥ ' इत्युक्तत्वात् । अत्र संप्रयोगः । रत्याख्यः स्थायिभावः । सर्वत्रालम्बनं नायिका नायकश्च । यौव्नादिराल्म्ब्न्गुन्न्ः। विलासादिका चेस्स्त्ता। अलंकृतिर्वस्त्राद्या । वसन्तस्तटस्थः । एते आलम्बनोद्दीपनविभावाः । पूर्वोक्ता दृग्विकारा अनुभावाः । रोमाश्चादयः सात्त्विका ज्ञ्येयाः। हर्षादयो व्यभिचारिणः । चक्षःप्रीत्यादयस्तटस्थाः । भरतस्तु---'तात्कालिको विकार: स्याद्दयितालोकनादिषु । आदरादीक्षणं चैव चक्षःप्रीतिरुदीर्यते ॥ ' इति । रसादिलक्षणानि त्वनतिप्रयोजनत्वाद्गौरवाच नोच्य्न्ते। एवं विभावादयः सर्वत्र ज्ञेयाः । / विदूषकः--- अहो अस्या रूप्रेखा। मन्ये मध्यं त्रिवलिवलितं डिम्भमुष्टया ग्राह्यं नो बाहुभ्यां रमणफलकं वोष्टितुं याति द्वाभ्याम् । नेत्रक्षेत्रं तरुणीप्रसूतिदीयमानोपमानं तत्प्रत्यक्षं मया विलिखितुं यात्येषा न चित्ते ॥ रमणफलकं जघनपरिसरः । नेत्रक्षेत्रं च्क्स्सुःप्रिस्र्ः। चित्ते विलिखितुं धारयितुं न शक्नोमीत्यर्थः । डिम्भो बालः । क्षेत्रशब्देन नानादृग्विकारास्पदवं व्यङ्ग्यम् । अत्र रूपलावण्यसौन्दर्याण्युक्तानि । लावण्यं तु 'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 kaavymaalaa| कधं ह्राणधोविदविलेवणा समुत्तारितविहूसणा वि रमणिज्जा । अह्वा। जे रूअमुक्का वि विहूसयंति ताणं अलंकारवसेण सोहा । णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं ॥ 31 ॥ राजा-एदाए दाव एव्ण्। लावण्णं णवजच्चकंचणणिहं णेत्ताण दीहत्तणं कण्णेहिं खडिदं कओलफलआ दोखण्डचंदोवमा । एसा पंचसरेण सज्जिदधणूदंडेण रक्खिज्जए जेणं सोसणमोहणप्पहुदिणो विज्झति मं मग्गणा ॥ 32 ॥ प्रतिभाति यदङ्गेप लावण्यं तदिहोच्यते ॥ ' इति । उपमालंकारः । शृङ्गारस्य दीप्तत्वात् 'कान्तिर्दीप्तरसत्वं स्यात्' इति कान्तिर्वाक्यार्थगुण उक्तः । गाम्भीर्य च । विभावादिकं तु पूर्ववदेव ॥ कथं स्नानधौतविलेपना समुत्तारितविभूषणापि रमणीया । अथवा । या रूपमुक्ता अपि विभूषयन्ति तासामलंकारवशेन शोभा । निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ॥ यासां सौन्दर्य नास्ति तासामलंकारेण शोभा । यस्य तु मनुष्यस्य नैसर्गिकं सौन्दर्य तस्यालंकारैः कान्तिरुन्मीलति । न त्वसत्येव जायत इत्यर्थः । अत्र समाधिः । यथा काव्यप्रकाशे-'समाधिः सुकरं कार्य कारणान्तरयोगतः' / राजाएतस्यास्तावदेवम् । वर्तत इति shessH। लावण्यं नवजात्यकाञ्चननिभं नेत्रयोर्दीर्घत्वं कर्णाभ्यां स्खलितं कपोलफलको द्विखण्डचन्द्रोपमौ । एषा पञ्चशरेण सज्जितधनुर्दण्डेन रक्ष्यते येन शोषणमोहनप्रभृतयो विध्यन्ति मां मार्गणाः ॥ द्विधाभूतचन्द्रशकलद्वयनिभाविति द्विखण्डेत्यस्यार्थः । यथोद्यानवाटिकारक्षकस्त. त्पुष्पफलादिजिप्रक्षया तहष्टारं हन्ति तथेति वस्तुनोपमा व्यज्यते । शोषणेनान्ये गात्रजा मोहनेनान्या मानसाश्च विकारा उपलक्षिताः । मोहस्तु रसकलिकायाम् -'मोहस्तु मर्छनं भीतिर्दुःखवेगानुचिन्तनैः । तत्राज्ञानभ्रमापातघूर्णनादर्शनादयः ॥ ' iti । / For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। 33 विदूषकः-(विहस्य । ) जाणे रत्थाए लोहदि से सोहाराणं । राजा-(विहस्य । ) पिअवास्स, कधेमि दे। अंगं चंगं णिअगुणगणालंकिदं कामिणीणं __ पच्छाअंती उण तणुसिरिं भादि णेवच्छलच्छी । इत्थं जाणं अवावगदा कावि सुंदरमुद्दा । मण्णे ताणं वलैदधणू णिच्चभिच्चो अणंगो ॥ 33 ॥ अवि अ । एदाए तहा रमणवित्थरो जह ण ठाइ कंचीलदा तहा अ थणतुंगिमा जह ण एइ णाहिं मुहं । तहा णाणबंहिमा जह ण किंपि कण्णुप्पलं तहा अ मुहमुज्जलं दुससिणी जहा पुण्णिमा ॥ 34 ॥ विदूषकःजाने रथ्यायां लुठत्यस्याः शोभारत्नम् । स्थ्यामध्यस्थितरत्नवदखिलजनरजकमित्यर्थः । राजाप्रियवयस्य, कथयामि ते। अङ्गं चङ्गं निजगुणगणालंकृतं कामिनीनां प्रच्छादयन्ती पुनस्तनुश्रियं भाति नेपथ्यलक्ष्मीः । इत्थं यासामवयवगता कापि सौन्दर्यमुद्रा ___ मन्ये तासां वलयितधनुनित्यभृत्योऽनङ्गः ॥ अवयवगतेति सर्वाङ्गव्यापि सौन्दर्यमुक्तम् । नित्यभृत्य इति । भृत्यो यथा भाज्ञामन्तरेणापि तदाशयमेव विज्ञाय कार्य कुरुते तथा कामिनीकटाक्षमात्रेणैव कामिनो वशी. करोति काम इत्युत्प्रेक्षयोपमा ध्वन्यते । अत्र सारः । स यथा काव्यप्रकाशे-'उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः । ' इति । अपि च । एतस्याः तथा रमणविस्तरो यथा न तिष्ठति काञ्चीलता तथा च स्तनतुङ्गिमा यथा नैति नाभिं मुखम् । तथा नयनबंहिमा यथा न किमपि कर्णोत्पलं तथा च मुखमुज्ज्वलं द्विशशिनी यथा पूर्णिमा ॥ For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 kaavymaalaa| देवी-अज कविजल, पुच्छिअ जाण का एसा त्ति । विदषकः-(तां प्र्ति|) एहि मुद्धमुहि,उअविसिअणिवेदेहि का तुम्ण्त्ति। राजा-आसणमिमीए । विदूषकः-एदं मे उत्तरीअं आसणं । (विदूषकनायिके वस्त्रदानोपवेशने नाटयतः । ) विदूषकः-भोदि, संपदं खिज्ज्दु। नायिका-अत्थि एत्थ वच्छोमं णाम णारं कुंतलेसु । तहिं सालजणवल्लहो वल्लहराओ णाम राआ । देवी-(स्वगतम् । ) जो मह माउसिआए पई होई । न किमपीति न शोभावहमित्यर्थः । क्वचित् 'बुद्धिमा' इति पाठः । क्वचिच्च 'वटिमा' इति । तदुभयमप्यप्रमाणम् । 'वृद्धवृत्तशब्दाभ्याम्' इति वृः क्वचिददृष्टत्वात् । द्विशशिनीति 'नातश्च' इति न कप् । अनित्यत्वात् । अद्भुतोपमया वपुषः परमाहादकत्वं ध्वन्यते । चरणत्रयेऽतिशयोक्तिहेतू । चतुर्थे तूपमायाः कृतत्वात्प्रक्रमभङ्गः 'तहा अ मुहमुज्जलं जह ण उज्जलं कंचणं' इति पठित्वा समाधेयः । / देवीआर्य कपिञ्जल, पृष्ट्वा जानीहि कषेति । विदूषकःएहि मुग्धमुखि, उपविश्य निवेदय का त्वमिति । तां नायिकाम् । मुग्धं सुन्दरम् । राजाआसनमस्यै । विदूषकःएतन्म उत्तरीयमासनम् । विदूषकःभवति, सांप्रत कथ्यताम् । नायिका-- अस्त्यत्र विदर्भ नाम नगरं कुन्तलेषु । तत्र सकलजनवल्लभो वल्लभराजो नाम राजा। देवीयो मम मातृण्वसुः patirbhavati । For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम्] कर्पूरमञ्जरी । / नायिका-तस्स घरिणी ससिप्पहा णाम । देवी-(स्वगतम् । ) सा वि मे माउस्सिआ। नायिका-तेहिं अहं उप्पण्णेत्ति । देवी-(स्वगतम् । ) ण हु ससिप्पहागन्भुप्पत्तिमंतरेण ईदिसी रूअरेहा होदि । ण हु वेडुलिअभूमिगब्भुप्पत्तिमंतरेण वेडुलिअमणिसलाआ णिप्पजई । (प्रकाशम् । ) णं तुमं क्प्पूर्म्ण्ज्री। ___(नायिका सलज्जमधोमुखी तिष्ठति । ) देवी-एहि बहिणिए, आलिंगेसु मं । (इति परिष्वजते । ) कर्पूरमञ्जरी-अज्जे, कप्पूरमंजरीए एसो पढमो पणामो । देवी-अज भैरवाणंद, तुह प्पसादेण अपुब्बं संविहाणां अणुहविदं कप्पूरमंजरीदसणेण । ता चिहृदु दाव एसा प्ण्च्द्स्दिअहाई। पच्छा झाणविमाणेण णैस्सध । नायिकातस्य गृहिणी शशिप्रभा नाम । देवीसापि मे मातृष्वसा । नायिकाताभ्यामहमुत्पन्नेति । देवी न खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा भवति । न खलु वैदूर्यभूमिगर्भोत्पत्तिमन्तरेण वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमञ्जरी । देवीएहि भगिनिके, आलिङ्गय माम् । कर्पूरमञ्जरीआर्ये, कर्पूरमञ्जर्या एप प्रथमः प्रणामः । प्रथम इत्येतावन्तं कालमदृष्टत्वात्प्रणामस्य प्राथम्यमुक्तम् । देवी आर्य भैरवानन्द, तव प्रसादेनापूर्वं संविधानकमनुभूतं कर्पूरमञ्जरीदर्शनेन । तत्तिष्ठतु तावदेषा पञ्चदशदिवसानि । पश्चाद्ध्यानविमानेन नेष्यथ । For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| भैरवानन्दः-जं भणादि देई । विदूषकः-(राजानमुद्दिश्य । ) भो वास्स, अह्मे परं दुए वि बाहिरा एत्थ । जदो एदाणं मिलिदं कुटुम्बं बदि । जदो इमीए दुओ वि बहिणिआओ । भैरवाणंदो उण एदाणं संजोआरो अच्चिदो मण्णिदो a। एसा वि महीअलसरस्सई अ कुट्टणी देहतरेण देवी जेब्ब । देवी-विअक्खणे, णिअजेबहिणि सुलक्खणं भणिअ भैरवाणंदस्स हिआहिआ सपज्जा कादब्बा । विचक्षणा--जं देवी आणवेदि । देवी--(राजानं प्रति । ) अजउत्त, पेसिहि मं, जेण अहं बहिणाए एदावत्थाए णेवच्छलच्छीलीलाणिमिच्चं अंतेउरं गमिस्सं । संविधानकमुपचारः । ध्यानलब्धं विमानं ध्यानविमानम् । नेष्यथेति पूजायां भुव्च्न्म्। भैरवानन्दःयद्भणति देवी। विदूषकः भो वयस्य, आवां परं द्वावपि बाह्यावत्र । यत एतासां मिलितं कुटुम्बकं वर्तते । यत इमे द्वे अपि भगिन्यौ । भैरवानन्दः पुनरेतयोः संयोगकरोऽर्चितो मानितश्च । एषापि महीतलसरस्वती च कुटनी देहान्तरेण देव्येव । यथा राज्ञी पूजिता तथेयमपीति सोल्लुण्ठम् । देवीविचक्षणे, निजज्येष्टभगिनिकां सुलक्षणां भणित्वा भैरवानन्दस्य हृदयेप्सिता सपर्या कर्तव्या । हृदयस्थितेति वार्थः । तदा यथाभिलपितमित्यर्थः । विचक्षणायद्देवी आज्ञापयति । देवी आर्यपुत्र, प्रेषय माम्, येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्तमन्तःपुरं गमिष्यामि । For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। राजा-जुज्जदि चंपालदाए कत्थूरिआकप्पूरेहिं आलवालपरिपूरणं । (नेपथ्ये) वैतालिकयोरेकः-सुहाअ संझा भोदु देवस्स । एवं वासरजीवपिंडसरिसं चंडंसुणो मंडलं ___ को जाणादि कहिं पि संपदि गदं एतम्मि कालंतरे । जादा किं च इअं पि दीहविरहा सोएण णाहे गदे मुच्छामुद्दिदलोअणे ब्व णलिणी मीलंतपंकेरुहा ॥ 35 ॥ द्वितीयःउग्घाडीअंति लीलामणिमावलहीचित्तभित्तीणिवेसा पलंका किंकरीहिं रिदुसमासुहा वित्थरिज्जति झंति । सेरंधीलोलहत्थंगुलिचलणवसा पट्टनादो पौद्यो हुंकारो मंडपेसुं विलसदि महुरो रुतुटुंगणाणं ॥ 36 ॥ राजायुज्यते चम्पकलतायाः कस्तूरीकपूरैरालवालपरिपूरणम् । अवश्यमस्या नेपथ्यं क्र्त्व्य्मित्य्र्थ्ः। स्मासोक्तिर्त्र्|सा यथा काव्यप्रकाशे-'परो. क्तिर्भेदकैः श्लिष्टैः समासोक्तिः' इति । वैतालिकःसुखाय संध्या भवतु देवस्य । एतद्वासरजीवपिण्डसदृशं चण्डांशोमण्डलं को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे । जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥ दिवसस्य प्राणतुल्यमिति वासरे त्याद्यर्थः । कालान्तरे सायंसमये । अत्रोत्प्रेक्षा । भवदर्शनात्संजातमदना कर्पूरम जरीति समासोक्तिश्च । नायिकाधर्माणां नलिन्यामारोपितत्वात्समाधिरपि ॥ द्वितीयःउद्घाट्यन्ते लीलामणिमयवलभीचित्रभित्तिनिवेशाः । पर्यश्राः किंकरीभिः ऋतुसमयसुखा विस्तार्यन्ते झटिति । सैरन्ध्रीलोलहस्ताङ्गुलिचलनवशात्पट्टनादः प्रवृत्तो हुंकारो मण्डपेषु विलसति मधुरो रुष्टतुष्टाङ्गनानाम् ॥ For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| राजा-अझे वि संझं वंदितुं गमिस्सामो । (इति निष्क्रान्ताः सर्वे । ) इति प्रथमं जवनिकान्तरम् । लीलार्थ मणिमय्यो वलभ्यश्च चित्रभित्तिनिवेशाश्चेति विग्रहः । citrbhittiniveshaashcitrgrhaaH| ते उद्घाट्यन्ते । अभिसारिकाद्यभिसारणार्थम् । किंकरीभिर्दासीभिः । ऋतुः प्रस्तुतो वसन्तः । सैरन्ध्री प्रसाधिका । पट्टो मृदङ्गः । हस्तेत्येतावतैव सिद्धेऽर्थ गलिपदं तासां वाद्यवादनकौशलसूचनाय । [आद्यपदेनाभिसारिकाद्या उपक्षिप्ता नायिकाः|] रुष्टतुष्टेत्यनेन कलहान्तरितास्ता इति ध्वनितम् । / राजावयमाप संध्यां वन्दितुं गमिष्यामः । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्व कुन्दप्रतिमयश:प्रकरप्रखरकटोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्परमञ्जरी प्रकाशे प्रथमं जवनिकान्तरं समाप्तम् । For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। 39 द्वितीयं जवनिकान्तरम् । (ततः प्रविशति राजा प्रतीहारी च । ) प्रतीहारी-(परिक्रामितकेन । ) इदो इदो महाराओ । राजा--(कतिचित्पदानि गत्वा, ताम्नुस्ण्धाय्|) तहिं खु अवसरे ण हाणाहिं तिलंतरं वि चलिदा सुत्था णिअम्बत्थली थउब्बेल्लबलीतरंगमुअरं कंठो तिरच्छि हिदो । वेणीए उण आणणेदुवलणे लद्धं थणालिंगणं जादा तीअ चउव्विहा तणुलदा णिज्झाआंतीअ मं ॥ 1 ॥ प्रतीहारी-(स्वगतम् । ) कधं अज्ज वि सो ज्जेब्ब तालीपत्तसंचओ, ताओ व्विअ अक्खरपंतीओ । ता वसंतवण्णणेण सिढिलआमि से तग्गदं प्रतीहारीइत इतो म्हाराज्ः। आयात्विति shessH। राजा--- गत्वेत्यनन्तरमाह स्मेति शेपः । तस्मिन्खल्बवसरे न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली ___ स्तोकोद्वेलदलीतरङ्गमुदरं कण्ठस्तिर्यस्थितः । घेण्या पुनराननेन्दुवलने लब्धं स्तनालिङ्गनं जातास्तस्याश्चतुर्विधा तनुलता निध्याययन्त्या माम् ॥ अत्र स्मृतिः । तलक्षणं साहित्यदर्पणे-'सदृशज्ञानचिन्ताद्यैर्भूसमुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥ ' परिकरोऽलंकारः । तल्लक्षणमुक्तं वृद्धैः-'विशेपणसाभिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादि विशेषणानां तथात्वमह्यम् । रूपकं चात्र । तल्लक्षणमुक्तं मम्मटेन-'तद्रूपकमभेदो य उप्मानोप्मेय्योः|' इति । न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्व गरिमातिशयो धन्यते । वलीतरङ्गमित्यनेन स्व. च्छतातिशयो व्यज्यते । तनुलतेत्यनेन च कार्यचापल्यशैत्यादिलतागुणवत्त्वं वपुषो ध्व्न्य्ते। प्रतीहारी कथमद्यापि स एव ताडीपत्रसंचयः, ता एवाक्षरपतयः । तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम् । For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| हिअआवेअं । (प्रकाशम् । ) दिहिं देउ महाराओ ईसीसि जरठाप्रमाणे कुसुमाअर्म्मि। मूलाहिंतो परहुअवहूकंठमुदं दलंता देता दीहं महुरिमगुणं जप्पिए छप्पआणम् । संचारंता विरहिसु णवं पंचमं किंच राअं राउम्मत्ता रैकुलघरा वासरा वित्थरंति ॥ 2 ॥ राजा-(तदेवाकर्ण्य सानुरागम् । ) अत्थाणीजणलोअणाण बहला लावण्णकल्लोलिणी लीलाविब्भमहासवासणारी सोहग्गपालिहिआ । आवेगशब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किंचिच्छिथिलयामीति चोच्यते । दिट्टिमिति । दृष्टिं ददातु महाराज ईषदीषज्जरठायमाणे कुसुमाक्रे। कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा । कुसुमैराकर इति वा । 'आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु क्थ्य्ते|' इति विश्वः । मूलेति। मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलन्तो ददतो दीर्घ मधुरिमगुणं जल्पिते पट्पदानाम् । संचारयन्तो विरहिषु नवं पञ्चमं किंचिद्रागं रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते ॥ परभृतवध्वः कोकिलस्त्रियः । परभृता वध्व इवेति वा । पक्षद्वयेऽपि संभोगशृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । तेन दुःसहत्वे च तेषां तस्य भावादिति भावः(?) / 'पुष्पसाधारणे काले पिकः कजति पञ्चमम् । ' किंचिद्रागमिति पञ्चममित्यस्य विशेषणम् । किंचिद्रागो यस्यां क्रियायामिति यथा भवति तथेति क्रिया. विशेषणं वा । रतयः संभोगास्तेषां कुलं समहस्तस्य गृहाः स्थानानीत्यर्थः । यद्वा रति. कुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि । तज्जनकत्वादित्याशयः । राजाआस्थानीजनलोचनानां बहला लावण्यकल्लोलिनी लीलाविभ्रमहासवासनगरी सौभाग्यपारस्थिता । For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। 41 णेत्तेंदीवरदीहिआ मह पुणो सिंगारसंजीअणी संजादा अह मम्महेण धणुहे तिक्खो सरो पुंखिदो ॥ 3 ॥ (सोन्मादमिव । ) दंसणक्खणादो पहुदि कुरंगच्छी चित्ते चिहुदृदि ण खुट्टदि सा गुणेसु सेज्जासु लोहदि विसप्पदि दिम्मुहेषु । बोल्लम्मि वहदि पादि कव्वबन्धे झाणेण तुहदि चिरं तरुणी तरही ॥ 4 ॥ अवि a। जे तीअ तिक्खचलचक्खुतिहाअदिहा ते कामचंदमहुपंचममारणिज्जा । नेत्रेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुद्धितः ॥ लावण्यकल्लोलिनीत्यनेन प्रतिक्षणं saundaryAtizayavRddhiya'jyate / वासनगरीत्यनेन क्षणमपि तद्विच्छेदाभावो ध्वन्यते । तीक्ष्ण इत्यनेन पूर्वमपि शरसंधानमासीदेव, इदानीं त्वतिदुःसहं तदेतादृशशरविस्तारणा द्योत्य्ते। सोन्मादमिति । उन्मादलक्षणं शृङ्गारतिलके-'श्वासप्ररोदनोत्कम्पवसुधोल्लेखनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ ' इति । sAhityadarpaNe'pi'cittasya भ्रम उन्मादः कामशोकभयादिभिः । अस्थानहासरुदितगीतप्रलपनादिकृत् ॥ ' इति । दसणेति । दर्शनक्षणात्प्रभृति कुरङ्गाक्षी चित्ते लगति न क्षीयते सा गुणेषु शय्यायां लुठति विसर्पति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे ध्यानेन त्रुट्यति चिरं तरुणी चलाक्षी ॥ अपि च । ये तया तीक्ष्णचलचक्षुस्त्रिभागदृष्टा स्ते कामचन्द्रमधुपञ्चममारणीयाः । For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42. kaavymaalaa| जेसुं पुणो णिवडिदा साला वि दिट्टी वहति ते तिलजलंजलिदाणजोग्गा ॥ 5 ॥ (सस्मरणमिव । ) अवि a। अग्गम्मि भिंगसरणी णाणाण तीए मज्झे पुणो कटिददुद्धतरंगमाला । पच्छा अ से सरदि तंसणिरीक्खिदेसु आअणमंडलिअचावधरो अणंगो ॥ 6 ॥ (विचिन्त्य । ) कधं चिरादि पिअवास्सो । (प्रविश्य विदूपको विचक्षणा च परित्रामतः । ) विदूषकः-ऐ विअक्खणे, सब्बं सच्चं एदं । विचक्षणा-सब्बं सच्चारं । विदूषकः-णाहं पत्तिज्जामि, जदो परिहाससीला क्खु तुमं । येषु पुनर्निपतिता सकलापि दृष्टि वर्तन्ते ते तिलजलाअलिदानयोग्याः ॥ मधुर्वसन्तः । स्मृतिलक्षणमुक्तम् । अपि च । अग्रे भृङ्गसरणिर्नयनयोस्तस्या मध्ये पुनः कथितदुग्धतरङ्गमाला । पश्चाच्च तस्याः सरति तिर्यनिरीक्षितेषु आकर्णमण्डलितचापधरोऽनङ्गः । / तद्वनिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च कविनिबद्धवक्तप्रौढोक्तिसिद्धो ध्वनिः । कथं चिरयति प्रियवयस्यः । विदूषकःअयि विचक्षणे, सर्व सत्यमिदम् । विचक्षणासर्व सत्यतरम् । विदूषकःनाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् । कदाचिदयमपि परिहास एव भवेदिति भावः । For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 जवनिकान्तरम् ] कर्पूरमञ्जरी । 13 विचक्षणा - अज, मा एब्वं भण । अण्णो वक्रुत्तिकालो, अण्णो कज्जविआरकालो । विदूषकः -- (पुरोऽवलोक्य 1 ) एसो पिअवास्सो हंसो विअ विमुक्कमा - सो, करी विअ माक्खामो, मुणालदण्डो विअ घणघम्ममिलाणो, दिनदीओ विअ विअलिअच्छाओ, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो हिदि । उभे (परिक्रम्य ) जादु जादु महाराओ । राजा --- वास्स, कधं उण विअक्खणाए मिलिदो सि । विदूषकः - अज्ज विअक्खणा मए सह संधि का आअदा । किदसंधीए इमीए सह मंतांतस्स एत्तिआ वेला लग्गा । राजा - संधिकरणस्स किं फलं । Acharya Shri Kailassagarsuri Gyanmandir विचक्षणा आर्य, मैवं भण । अन्यो वक्रोक्तिकालः अन्यः कार्यविचारकालः । तथा च नेदं सर्वमसत्यमिति भावः । विदूषकः- , करीव मदक्षामः, मृणालदण्ड एप प्रियवयस्यो हंस इव विमुक्तमानसः, इव घनधर्मम्लान, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरिक्षीणस्तिष्ठति । विमुक्तमानस उद्विग्नमनाः । हंसपक्षे विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । हंसोपमानेन पाण्डुरता तिशयोऽस्य द्योत्यते । पाण्डुरच परिक्षीणत्यर्थः । उभे- जयतु जयतु महाराजः । राजा वयस्य, कथं पुनर्विचक्षणया मिलितोऽसि । विदूषकः राजा- संधिकरणस्य किं फलम् । अद्य विचक्षणा मया सह संधि कर्तुमागता । कृतसंध्यैतया सह मन्त्रयमा - णस्यैतावती वेला लग्ना । For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 kaavymaalaa| विदूषकः-एसा अहिमदजणपेसिदा लेहहत्था णं विअक्खणा आअदा। राजा--(गन्धं सूचयित्वा । ) केंदईकुसुमगन्धो विअ आआदि । विचक्षणा-केदईदललेहो एब्ब एसो मह हत्थे । राजा-महुसमये कि केदईकुसुमं । विचक्षणा-भैरवाणंददिण्णमंतप्पहावेण देवीभवणुजाणे केदईलदाए एक्को दाव प्पसवो द्ण्सिदो। तस्स ताए देवीए दलसंपुडेहिं अज हिंदोलाप्पभंजणीए चउत्थीए हरवल्लहा देवी अच्चिदा । अण्णं च दलसंपुडजुअलं उण कणिहबहिणीआए कप्पूरमंजरीए प्सादीकिद्ण्। तीए वि एकेण दलसंपुडेण भावदी गोरी जेब्ब अच्चिदा । अण्णं च । केदईकुसुमपत्तसंपुडं पाहुडं तुअ सहीअ पेसिदं । एणणाहिमसिवण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥ 7 ॥ (इति लेखमर्पयति । ) विदूषकःएषाभिमतजनप्रेषिता लेखहस्ता ननु विचक्षणा आगता । इदमेव संधिफलमित्याशयः । राजाकेतकीकुसुमगन्ध इवायाति । विचक्षणाकेतकीदललेख एवैष मम हस्ते । तस्यैष गन्ध ityaashyH। राजामधुसमये किं केतकीकुसुमम् । विचक्षणा भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनोद्याने केतकीलतयैकस्तावत्प्रसवो दार्शतः । तस्य तया देव्या दलसंपुटैरद्य हिन्दोलकप्रभञ्जन्यां चतुर्थी हरवल्लभा देवी अर्चिता । अन्यच्च दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमार्ये प्रसादीकृतम् । तयाप्येकेन दलसंपुटेन भगवती गौर्येवार्चिता । अन्यच्च । केतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् । एणनाभिमषीवर्णशोभिना तच्छोकयुगलेन लाञ्छितम् ॥ For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवानकान्तरम्] कर्पूरमञ्जरी । राजा-(प्रसार्य वाचयति । ) हंसिं कुंकुमकपिंजरतणुं काऊण जं वंचिदो __तब्भत्ता किल चक्कवाअघरिणी एसत्ति म्न्न्न्न्ण्तो। एदं तं मह दुक्किदं परिणदं दुक्खाण सिक्खावणं __ एकत्थो वि ण जासि जेण विसां दिहीतिहाअस्स वि ॥ 8 ॥ (द्वित्रिर्वाचयित्वा । ) एदाई ताई माणरसाअणक्खराइं । विचक्षणा-दुदीओ उण मए पिअसहीए अवत्थाणिवेदओ कदुअ सिलोओ लिहिदो एत्थ । तं वाचेदु म्हाराओ। राजा-(वाचयति । ) सह दिअहणिसाइं दीहरा सासदंडा सह मणिवलएहिं वाहधारा गलंति । सुहा तुअ विओए तेअ उब्बेअणीए सह अ तणुलदाए दुब्बला जीविदासा ॥ 9 ॥ राजाहंसी कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित स्तद्भर्ता किल चक्रवाकगृहिण्येषेति मन्यमानः । एतत्तन्मम दुष्कृतं परिणतं दुःखानां शिक्षक एकस्थोऽपि न यासि येन विषयं दृष्टित्रिभागस्यापि ॥ एतानि तानि मदनरसायनाक्षराणि । विचक्षणा द्वितीयः पुनर्मया प्रियसख्या अवस्थानिवेदकः कृत्वा श्लोको लिखितोऽत्र । तं वाचयतु महाराजः । राजा सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः सह मणिवलयैर्वाष्पधारा गलन्ति । सुभग तव वियोगे तस्या उद्वेगिन्या सह च तनुलतया दुर्बला जीविताशा ॥ श्वासदण्डा इत्यनेन निःश्वासप्राचुर्य व्यज्यते । इयं च सहोक्तिः । तल्लक्षणमुक्तं वृद्धैः-'सहभावकथनं सहोक्तिः' iti । For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विचक्षणा-एत्थ जेब्ब एदाए अवत्थाए मह जेहबहिणिआए सुलक्खणाए उग्गाविआए भविअ सिलोओ किदो, तं महाराओ सुणादु । (पठति । ) णीसासाहारलट्ठीसरिसपसरणा चंदणं फोडकारी चंदो देहस्स दाहो सुमरणसरिसी हाससोहा मुहम्मि । अंगाणं पंडुभाओ दिअहससिकलाकोमलो किं च तीए णिचं बाहप्पवाहा तुह सुहा किदे होंति कुल्लाहिं तुल्ला ॥ 10 ॥ राजा-(निःश्वस्य । ) किं भणीअदि । सुकैत्तणे तुह जेहबहिणिआ क्खु एसा । विदूषकः-एसा विअक्खणा महीअलसरस्सई । एदाए जेबहि - णिआ तिहुअणसरस्सई । ता एदाहिं समं पाडिसिद्धं ण करिस्सं । किं उण पिअवास्सपुरदो माणावत्थं अत्तणो उचिदेहिं अक्खरेहि णिवेदेमि । विचक्षणा इहैवैतस्या अवस्थाया मम ज्यष्टगिन्या सुलक्षणया आदेशकारिण्या भूत्वा श्लोकः कृतः, तं महाराजः शृणोतु । णीसासतिनिःश्वासा हारयष्टिसदृशप्रसरणाश्रन्दनः स्फोटकारी ___चन्द्रो देहस्य दाहः स्मरणसदृशी हासशोभा मुग्वे । अङ्गानां पाण्डुभावो दिवसशशिकलाकोमल: किं च तस्या नित्यं बाष्पप्रवाहास्तव सुभग कृतं भवन्ति कुल्याभिस्तुल्याः ॥ स्मरणसदृशी तदभिव्यक्षिकेत्यर्थः । दिवस शशिकलासाम्येन निष्प्रभत्वमशानामभिव्यज्यते । राजाकिं भण्यते । सुकवित्वे तव ज्येष्टर्भागनिका खल्वेपा । विदूषकः एपा विचक्षणा महीतलसरस्वती । एतस्या ज्येष्टभगिनिका त्रिभुवनसरस्वती । तदेताभ्यां समं प्रतिस्पर्धी न करिष्यामि । किं पुनः प्रियवयस्यपुरता मदनावस्थामात्मन उचितैरक्षरैर्निवेदयामि । For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org राजा पठ । एतदपि श्रूयते । विदूषकः- कर्पूरमञ्जरी । 2 जवनिकान्तरम् ] राजा - पढ । एदं पि सुणीअदि । विदूषकः परं जोहा ur3A गरलसरिसो चंदणरसो खदक्खारो हारो र अणिपवणा देहतवणा । मुगाली बाणाली जलदि अ जलद्दा तणुलदा रिट्ठा जं दिट्ठा कमलवाणा सा सुणाणा ॥ 11 ॥ राजा - वास्स, तुमं पि थोएण चंदणरसेण समाल हिस्ससि । ता कहितग्गदं किंपि वृत्तंतं । अध अंतेउरं इअ देवीए कि कदं तीस । विदूषकः - विअक्खणे, किं कदं कहे हि । विचक्षणा -- देव, मंडिदा टिक्किदा । सिदा तोसिदा अ । मदनावस्थामित्यनन्तरं तस्या इति शेषः । Acharya Shri Kailassagarsuri Gyanmandir परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः क्षतक्षारो हारो रजनिपवना देहतपनाः । मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यदृष्टा कमलवदना सा सुनयना ॥ क्षते क्षार इवेत्यर्थः । तस्यात्यन्तदुःसहत्वात् । रजनिपवना इत्यनेन तेषामतिशीतलत्वं व्ययम् । देहे तपना इवेत्यर्थः । अत्यन्तदाहकत्वात् । बाणालीवेत्यर्थः । अत्यन्तखेदप्रदत्वात् । अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः । छेकलाटानुप्रासादयश्च शब्दालंकारा ऊद्याः । तलक्षणं चोक्तं प्राक् । विचक्षणे, किं कृतं कथय । विचक्षणा राजा वयस्य, त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे । तत्कथयतं किमपि वृत्तान्तम् । अथान्तःपुरं नीत्वा देव्या किं कृतं तस्याः । विदूषकः- 47 देव, मण्डिता तिलकिता भूषिता तोषिता ca । C For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| राजा-कधं विअ। विचक्षणा__ घणमुब्बट्टिदमंगं कुंकुमरसपंकपिंजरं तिस्सा । राजा रोसाअणं कुडं ता कंचणमावालिआरूवम् ॥ 12 ॥ विचक्षणा मरगामंजीरजुशं चरणे से लंभिआ वास्साहिं । भमिअमहोमुहपंकाजुअलं ता भमरमालाए ॥ 13 ॥ विचक्षणा राअसुअपिच्छणीलं पटुंसुअनुअलांणिअसिदा सा। राजाकथमिव । विचक्षणा घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिञ्जरं तस्याः । राजा उज्ज्वलीकृतं तत्काञ्चनमयबालिकारूपम् ॥ रोसाअणमित्युज्ज्वलार्थे देशी । काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपमिदानी पीत. तरेण कुङ्कमेनोद्वर्तनाच्छोभातिशयो जात इति भावः । विचक्षणा___ मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः । राजा भ्रमितमधोमुखपङ्कजयुगलं तद्भमरमालया । / अस्याश्चरणो मरकतमञ्जीरयुगं मरकतनपुरयुगलं लम्भिती प्रापितो। तत्संबद्धौ कृ. ताविति यावत् । भ्रमितेत्यादिना तचरणयुगलस्य पङ्कजयुगेन मञ्जीरयुगलस्य च भ्रमरमालया साम्यं प्रकटितम् । विचक्षणा राजशुकपिच्छनीलं पट्टांशुकयुगलकं निवसिता sA । For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम] क्र्पूर्म्न्य्ज्री। . 49 राजा कालीकंदलिआ ता खरपवणविलोल्लिअदलग्गा ॥ 14 ॥ विचक्षणा तीए णिअंबफलए णिवेसिआ pNcraaamnnikNcii| राजा कंचणसेलसिलाए ता बरिही कारिओ णचं ॥ 15 ॥ विचक्षणा दिण्णा वलआवलिओ करकमलपउहणालजुअलम्मि । राजा-- ता भण कधं ण सोहै विपरीअं माणतूणीरम् ॥ 16 ॥ विचक्षणा कंठम्मि तीअ ठविदो छम्मासिअमोतिआण वरहारो । सेवै ता पंतीहिं मुह अंदं तारआणिअरो ॥ 17 ॥ राजा कदलीकन्दली तत्खरपवनविलोलितदलाना ॥ एतावता तर्वोः कदलीकन्दल्या वसनस्य च तद्दलानां साम्यमुक्तम् । विचक्षणा तस्या नितम्बफलके निवेशिता पञ्चरागमणिकाञ्ची । राजा काञ्चनशैलशिलायां तद्बी कारितो नृत्यम् ॥ अनेन नितम्बस्य पीवरत्वेन काञ्चनशिलासाम्यं का म्याश्च बर्हिसाम्यं प्रकाशितम् । विचक्षणा दत्ता वलयावल्यः क्र्क्म्ल्प्र्कोस्स्त्थ्नाल्युगे। राजा तद्भण कथं न शोभते विपरीतं मदनतूणीरम् ॥ विचक्षणा कण्ठे तस्याः स्थापितः पाण्मासिकमौक्तिकानां वरहारः । राजा--- सेवते तत्पतिभिर्मुखचन्द्रं तारकानिकरः ॥ For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| विचक्षणा उभएसु वि सवणेसुं णिवेसिअं राणकुंडलजुअं से । राजा ता वाणमम्महरहो दोहि~ वि चक्केहि चंकमिदो ॥ 18 ॥ विचक्षणा जच्चंबणजणिदपसाहणाइ~ जादाइ~ तीअ णाणाइ । ___ उप्पुंखिअ णवकुवल असिलीमुहे पंचबाणस्स ॥ 19 ॥ विचक्षणा कुडिलालआण माला ललाइफलाग्गसंगिणी रैदा । राजा ता ससिबिंबस्सोवरि वट्ठइ मज्झम्मि किसणसारंगो ॥ 20 ॥ तारकानिकरः पतिभिः श्रेणीभिः कृत्वा मुखचन्द्र सेवते तदित्यन्वयः । तथा च मुक्ताहारस्य तारकानिकरोपमा व्यज्यते । विचक्षणा उभयोरपि श्रवणयोनिवेशितं रत्नकुण्डलयुगं तस्याः । rAjA___ तद्वदनमन्मथरथो द्वाभ्यामिव चक्राभ्यां चमितः । / चःमितो युक्त इत्यर्थः । अत्र कुण्डलयुगलस्य चक्रद्वयसाम्यं द्योत्यते । विचक्षणा-- जात्याञ्जनजनितप्रसाधने जाते तस्या नयने । राजा उत्पुङ्खितौ नवकुवलयशिलीमुखी पञ्चबाणस्य । / अत्रापि नयनयोनवकुवलयसाम्यमञ्जनस्य च भ्रमरसाम्यं ज्ञाप्यते । शिलीमुखावित्र शिलीमुखाविति रूपकेण च कामिविह्वलत्वविधानसामथ्ये स्मरशरधर्मस्तत्राभिव्यज्यते । तीक्ष्णत्वं च नेत्रयोर्व्यङ्गयम् । उत्पुटितौ सज्जिती । विचक्षणा कुटिलालकानां माला ललाटफलकाग्रसङ्गिनी रचिता । राजा तच्छशिबिम्बस्योपरि वर्तते मध्ये कृष्णसारङ्गः ॥ शशिबिम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामनेनोक्तम् । For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra राजा - 2 जवनिकान्तरम् ] विचक्षणा- घणसारतारण अणाइ गूढकुसुमोच्चओ चिउरभारी । ससिराहुमलजुज्झं विअ दंसिअमेणण अणाए । / 21 / / विचक्षणा इअ देवीअ जहिच्छं पसाहणेहिं प्पसाहिदा कुमरी । राजा ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥ 22 ॥ विदूषकः - देव, एदं परमत्थं विष्णवीअदि । -- जैस्सा दिट्ठी तरलधवला कज्जलं तीअ जोग्गं जा वित्थिष्णत्थणकलसिणी रेहए तीअ हारो । चक्कारे रमणफलहे कोवि कंचीमरहो जिस्सा तिस्सा उणवि भणिमो भूसणं दूसणं अ ॥ 23 ॥ www.kobatirth.org राजा कर्पूरमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir विचक्षणा -- घनसारतारनयनाया गृढकुसुमोचयश्चिकुरभारः । विदूषकः- शशिराहमयुद्धमिव दर्शितमेणनयनायाम् ॥ कुसुमनिचयस्य चन्द्रसादृश्यम्, चिकुरकलापस्य च राहुसाम्यमभिव्यक्तीकृतम् । मल्लयुद्धमित्यनेन तयोः समबललं तेन च तुल्यशोभत्वं ध्वन्यते । विचक्षणा इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी । राजा तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या । केलीनां क्रीडानां काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्यं कुमार्या वसन्तलक्ष्मीसाभ्यं देव्या अनेन प्रकटितम् । 51 देव, एतत्परमार्थं विज्ञाप्यते । यस्या दृष्टिस्तरलधवला कज्जलं तस्या योग्यं या विस्तीर्णस्तनकलशिनी शोभते तस्या हारः । For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 92 www.kobatirth.org kAvyamAlA | rAjA - ( punastAmanusaMdhAya / ) Acharya Shri Kailassagarsuri Gyanmandir तिवलिवलिअणाहीबाहुमूलेस लग्गं थणकलसणिअंबाडंबरेस्स्ससंतं । जलणिविडमिमीए सिक्खणं द्वाणपोत्तं पिसुणदि तणुलट्टीचंगिमं लंगिमं अ ॥ 24 / / विदूषकः - (सक्रोधमिव । ) भो, मए सब्बालंकारसहिदा वणिदा । तुमं उण जलविलुत्तप्पसाहणं जेव्व सुमरसि । ता किं ण सुदं देवेण । णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूमणेहिं । मणीण जच्चाणं विकंचणेहिं विहसणे सज्जाद कावि लच्छी ॥ 25 ॥ चक्राकारे रमणफलके कोऽपि काव्याडम्बरो यस्यास्तस्याः पुनरपि भणामो भूपणं दूपणं च ॥ यद्येतादृशं दृष्ट्यादि कान्तायास्तिष्टति तदा भूषणाभावेऽपि शोभाविशेषः स्वाभाविकोऽवभाषत एवेति नातिप्रयोजनवत्वाद्भूषणमपि दूषणमिव भवतीति दूषणभूषणयोः प्रयोजनाभावत्वेन साम्यम् । अथवा दूषणं भूषणमित्र भवति । अयमर्थः - एतादृशहष्ट्या दिमत्या असमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति । शोभाहतिकरत्वाभावात् । अत एव कविचूडामणिना भगवता कालिदासेनापि वर्णितम् - "किमिव हि मधुराणां मण्डनं नाकृतीनाम्' इति । राजा --- त्रिवलिवलितनाभीत्राहुमूलेषु लग्नं स्तनकलशनितम्बाडम्बरेषूच्छ्रसत् । जलनिबिडमेतस्याः श्लक्ष्णं स्नानवस्त्रं पिशुनयति तनुयष्टिङ्गिमानं तारुण्यं च ॥ लंगिमं तारुण्यमिति देशी । विदूषकः भोः, मया सर्वालंकारसहिता वर्णिता । त्वं पुनर्जलविलुप्तप्रसाधनामेव स्मरसि । तत्किं न श्रुतं देवेन । निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः । मणीनां जात्यानामपि काञ्चनैविभूषणे सज्जति कापि लक्ष्मीः ॥ For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। उ राजा मुद्धाणं णाम हिअआइ~ हरंति हंत ___णेवच्छकप्पणगुणेण न्निबिन्नीओ। छेआ पुणो पकिदिचंगिमहारणिज्जा ___ दक्खारसो ण महुरिजइ सकराए ॥ 26 ॥ विचक्षणा-जधा देवेणादिहें । थोआणं थणआण कण्णकलिआलंघीण अच्छीण वा भूचंदस्स मुहस्स कंतिसरिआसोत्तस्स गत्तस्स a। को णेवच्छकलाअ कीरदि गुणो जं तं बि सब्बं पिअं संजुत्तं सुण तत्थ कारणमिणं रूढीअ का खंडणा ॥ 27 ॥ राजा-(विदूषकमुद्दिश्य । ) सुपंजल कविंजल, एस सिक्खावीअसि । राजा मुग्धानां नाम हृदयानि हरन्ति हन्त नेपथ्यकल्पनगुणेन नितम्बिन्यः । छेकाः पुनः प्रकृतिचङ्गिमभावनीया द्राक्षारसो न मधुरीयति शर्करया । / येषां हृदयानि नेपथ्यकल्पन गुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवेत्याशयः । ये पुनः प्रकृत्या स्वभावेन यश्चङ्गिमा सौन्दर्य यासां नितम्बिनीनां ता भावयन्ति त एव विदग्धा इति भावः । द्राक्षारससाम्यं स्वभावसौन्दर्यस्य, शर्करासाम्यं भूषणानामुपदर्शितम् । विचक्षणायथा देवेनादिष्टम् । स्थूलानां स्तनानां कर्णकलिकालचिनोरक्ष्णो भूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च । को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्व प्रियं __संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना । / रूढियोगमपहरतीति यथा रूढेओगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति भाव्ः। राजासुप्राञ्जल कपिञ्जल, एष शिक्ष्यसे । For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 kaavymaalaa| किं कजं कित्तिमेण व्विराणविहिणा सो णडीणं विडंबो तं चंगं जं णिअंगं जणमणहरणं तेण सीम्ण्तिन्नीओ। जस्सि सब्बंगसंगो सालगुणगणो सो अदंभो अलंभो तस्सि णेच्छंति काले परमसुहारे किं पि णेवच्छलच्छी ॥ 28 ॥ विचक्षणा-देव, एदं विण्णवी अदि--ण केवलं देवीए णिओएण तिस्सा अणुगदह्मि । तारामेत्तीए वि सहित्तणं पत्ता कप्पूरमंजरीए । तेण तकज्जसज्जा अहं पुणो वि ओलग्गाविअ भविअ णिवेदैस्सं । सुप्राजलः सुसरलः । तथा च चातुर्यलेशोऽपि तव नास्तीति भावः । किं कार्य कृत्रिमेण विरचनविधिना स नटीनां विडम्ब स्तच्चङ्गं यन्निजाङ्गं जनमनोहरणं तेन सीमन्तिन्यः । यस्मिन्सर्वाङ्गसङ्गः सकलगुणगणः सोऽदम्भोऽलभ्य स्तस्मिन्नेच्छन्ति काले परमसुखकर कामपि नेपथ्यलक्ष्मीम् ॥ कृत्रिमभूषाभिर्नटोनामेवा पाततः सौन्दर्यमुल सति न पुन: सीमन्तिनीनामित्यर्थः । यचङ्गं समीचीनं तदेव निजाङ्ग स्वस्याङ्गमाहादकगित्याहादकत्वविशिष्टाऽङ्गमात्रवाच. कानपदवाच्यसंक्रमादयमर्थान्तरसंक्रमितवाच्यो लक्षणामलो ध्वनिः । तेन स्वाभावि. काङ्गसौन्दर्येणैव सीमन्तिन्यः कुलाङ्गना जनमनोहरणं भवन्तीत्यर्थः । यद्यपि जनमनोहरणमिति भिन्नलिङ्गवचनं पदं न सीमन्तिन्य इति पदस्य विशेषणत्वमर्हति, तथापि वस्तुपदाध्याहारेण योज्यम् । तस्य चाजहडिङ्गत्वान दोष इति ध्येयम् । अथवा जनमनोहरणमिति काकाक्षिगोलकन्यायेनोभयत्र संपध्यते । तथा च यनिजाझं स्वाभावि. काङ्गं चङ्गं तदेव जनमनोहरणं भवतीत्यर्थः । यदा पूर्वत्रैव संध्यते तदा च तेन स्वाभा. विकाङ्गचङ्गत्वेनैव सीमन्तिन्यो भवन्ति । तासामुत्तमसीमन्तिनीत्वं भवतीत्यर्थः । तथा च सीमन्तिनीपददाच्यस्येवोत्तमत्व विशिष्टे तस्मिन्संक्रमादत्राप्यन्तरसंक्रमितवाच्यो ध्वनिः । यस्मिन्काले सकल: संपूर्णो गुणानां गण: समूहः सर्वाङ्गसङ्गः सर्वेष्वङ्गेषु सङ्गो यस्य तादृशः, अदम्भः न विद्यते दम्भो यत्रासावदम्भः स्वाभाविकः, अलभ्योऽप्राप्यो. 'स्ति, अथ च तस्मिन्काले सुखकरे कामपि नेपथ्यलक्ष्मी नेच्छन्ति । विदग्धा इति shessH। निजाङ्गमित्येकवचनेनैकमपि स्वाभाविकसुन्दरमङ्गं लोकहृदयहरणसमर्थ किमुत सर्वाङ्गाणीति ध्वन्यते । अत्र च नटीसीमन्तिन्योयतिरेकालंकारो व्यायः । छेकवृत्त्यनुप्रासालंकारावप्यत्र बोध्यौ तल्लक्षणं प्रागेवोक्तम् । विचक्षणा देव, एतद्विज्ञाप्यते न केवलं देव्या नियोगेन तस्या अनुगतास्मि । तारामैत्र्यापि सखीत्वं प्राप्ता कर्पूरमार्याः । तेन तत्कार्यासक्ताहं पुनरपि सेवकीभूय निवेदयिष्यामि । For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। तिस्सा दाव परिक्खणत्थ णिहिदो हत्थो थणुत्थंगदो ___ डाहुडामरिदो सहीहिं बहुसो हेलाअ कड्डिजदि । किं तेणावि इमं णिसामा गिरं संतोसिणिं तासिणि हत्थच्छत्तणिवारि-दुकिरणा बोल्लेइ सा जामिणीं ॥ 29 ॥ कजसेसं कविजलो णिवेदैस्सदि । तं च देवेण तधा कादब्बं । (इति परिक्रम्य निष्क्रान्ता । ) राजा-वास्स, किं उण तं कजसेसं । विदूषकः-अज्ज हिंदोलणचउत्थी । तहिं देवीए गौरी कदुअ कप्पूरमंजरी हिंदोलए आरोहैदब्बा । ता मरगापुंजहिदेण देवेण कप्पूरमंजरी हिंदोलंती दहव्वा । एदं तं कजसेसं । (विचिन्त्य । ) ता अदिणिउणा वि छलिदा देवी । पाइआ जुण्णमज्जारिआ दुद्धं त्ति तकं । तस्यास्तावत्परीक्षणाय निहितो हस्तः स्तनोत्सङ्गतो दाहोड्डामरितः सखीभिर्बहुशो हेलया कृष्यते । किं तेनापीमां निशामय गिरं संतोषिणी त्रासिनी हस्तच्छत्रनिवारितेन्दुकिरणातिवाहयति सा यामिनीम् । / हेलयावज्ञया कृस्स्य्ते। तयेति शेषः । स्वसंबन्धिविरहार्तिभाजनत्वेन । त्रासिनीमिति चैतादृशदुःसहवियोगपीडितापि स्वहस्तेनैवेन्दुकरान्निवारयतीति तेषां हस्तस्पर्शेऽशङ्कनीयमपि मरणादिकं संभाव्यत इति त्रासकरत्वम् । अथवा बलात्कारेण यथेन्दुकिरणस्पर्शो भवति तथा विधत्त इत्यतिदुष्कर मिति त्रासकारणं ज्ञेयम् । यद्वा हत्तच्छत्रेत्यनेन हस्तस्य संपूर्णशरीरे चन्द्रकरस्पर्शनिवारकत्वासंभवाद्धस्तानवच्छन्नप्रदेशे शशिकरस्पर्शा. वश्यंभावस्तत्कारणं वेदितव्यः । अनेन विधानं नाम मुखसंध्यङ्गमुक्तम् । तल्लक्षणं दशरूपके-'विधानं सुखदुःखकृत्' इति । अत्रापि रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा उह्याः । लक्षणं तूक्तम् । कार्यशेषं कपिजलो निवेदयिष्यति । तच्च देवेन तथा कर्तव्यम् । कपिञ्जलो विदूस्स्क्ः। वयस्य, किं पुनस्तत्कार्यशेषम् । विदूषकः अद्य हिन्दोलनचतुर्थी । तत्र देव्या गौरी कृत्वा कर्पूरमञ्जरी हिन्दोलके आरोहयितव्या । तन्मरकतपुञ्जस्थितेन देवेन कर्पूरमञ्जरी हिन्दोलन्ती द्रष्ट For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 kaavymaalaa| राजा-को अण्णो तुह्माहितो मह क्ज्ज्स्ज्जो। को अण्णो चंदाहितो समुद्दवडणणिहो । * (इति परिक्रम्य कदलीगृहप्रवेशं नाटयतः । ) विदूषकः-इअं उत्तुण्ग्फ्लिह्म्न्निवेदिआ। ता इह उपविसदु पिअवास्सो । (राजा तथा क्रोति|) विदूषकः--(हस्तमुद्यम्य । ) भो, दीसदु पुण्णिमाअंदो । राजा--(विलोक्य । ) अए, दोलारूढाए मह वल्लहाए वाणं पुण्णिमाचंदो त्ति णिदिससि । (समन्तादवलोक्य । ) विच्छाअंतो णाररमणीमंडलस्साणणाई पच्छालंतो गगणकुहरं कंतिजोहाजलेण । पेच्छंतीणं हिआणिहिदं णिदलंतो अ दप्पं दोलालीलासरलतरलो दीसए से मुहेंदू ॥ 30 ॥ व्या । एतत्तत्कार्यशेषम् । तदतिनिपुणापि च्छलिता देवी । पायिता जीर्णमार्जारिका दुग्धमिति तक्रम् । मरकतपुञ्जः प्रासादविशेषः । राजा-- कोऽन्यो युष्मत्तो मम कार्यसज्जः । कोऽन्यश्चन्द्रतः समुद्रवर्धननिष्टः । विदूषकःइयमुत्तुङ्गस्फटिकमणिवेदिका । तदिहोपविशतु प्रियवयस्यः । विदूषकःभोः, दृश्यतां पूर्णिमाचन्द्रः । राजाअए, दोलारूढाया मम वल्लभाया वदनं पूर्णिमाचन्द्र इति निर्दिशसि । विच्छाययन्नगररमणीमण्डलस्याननानि प्रक्षालयन्गगनकुहरं कान्तिज्योत्स्नाजलेन । प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्प दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः ॥ For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। अवि a। उच्चेहिं गौरेहिं धवलधावडाडंबरिल्लावलीहिं घंटाहिं विदुरिल्लासुरतरुणिविमाणाणुरूअं वहंती । पाआरं लंघांती कुणै रावसादुण्णमंती णमंती एंती जंती अ दोला जणमणहरणं कट्टणुक्कट्ठणेहिं ॥ 31 ॥ अवि a। रणंतमणिणेउरं झणझणंतहारच्छडं कलक्कणिदकिंकिणीमुहरमेहलाडंबरं । विलोलवलआवलीजणिदमंजुसिंजारवं ण कस्स मणमोहणं ससिमुहीअ हिंदोलणं ॥ 32 ॥ विच्छाययन्विगतच्छायानि कुर्वन् । म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना चन्द्रिका तस्या जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रकाशयन् । जलेन क्षालनमुचितमेवेति भावः । सरलतरल इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः । अत्र रूपकच्छे. कावृत्त्यनुप्रासरूपाः शब्दार्थालंकारा विभाव्या: / स्पष्टमन्यत् । आप च । उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरबहलावलीषु घण्टाभिर्विद्राणसुरतरुणिविमानानुरूपं वहन्ती । प्राकारं लङ्घयन्ती करोति रयवशादुन्नमन्ती नमन्ती आयान्ती यान्ती च दोला जनमनोहरणं कर्षणोत्कर्षणैः । / धवलध्वजपटाडम्बराणां बहला आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु घण्टाभिरुपलक्षितं विद्राणं वेगेन गच्छद्यत्सुरतरुणिविमानं देवाङ्गनाविमानं तदनुरूपं तत्तुल्यं प्राकारं वहन्ती बिभ्राणा । कर्षणोत्कर्षणइ: रयवशाल यन्ती । सरलगमनादुन्नमन्ती उर्व गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला कस्य कामिनो मनोहरणं न करोति । अपि तु सर्वस्य विधत्त इति काकर्थः । इयं च दोलास्व्रूप्व्र्न्न्माज्जातिः। तल्लक्षणं काव्यादर्शे दण्डिनोक्तम्-'नानावस्थं पदार्थानां रूपं साक्स्साद्विवृन्न्व्ती। स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ॥ ' इति । उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः । अपि च । रणन्मणिनूपुरं झणझणायमानहारच्छटं कलक्कणितकिङ्किणीमुखरमेखलाडम्बरम् । For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 kaavymaalaa| विदूषकः-भो, सुत्तआरो तुमं । अहं उण वित्तिआरो भविष वित्थरेण वण्णेमि । उवरिहिअथणपन्भारपीडिअं चरणपंकजजुअं से । पुक्कारै ब्ब माणं रणंतमणिणेउररवेण ॥ 33 ॥ हिंदोलणलीलाललणलंपडं चक्कचक्कलं रमणं । किलकिलै ब्ब सहरिसं कंचीमणिकिंकिणिरवेण ॥ 34 ॥ दोलंदोलणलीलासरंतसरिआछलेण से हारो। वित्थारै ब्ब कुसुमाउहणरवइणोइ कित्तिवल्लीओ ॥ 35 ॥ विलोलवलयावलीजनितम शिञ्जारवं ___ न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम् ॥ शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न । मनो मानसं मोहयति तदेतादृशं न । अपि तु सर्वस्यापीति काकुः । किंभूतम् । रणन्तो मणयो ययोस्ते रणन्मणी, रणन्मणी नपुरे यत्र त्त्। झणझणायमाना हारच्छटा यत्र । इत्यादीनामान्दोलनविशेषणत्वम् । अथवा क्रियाविशेषणानि । यद्वा शशिमुख्या रणनूपुरादिकस्य मनोमोहनं नैति प्रत्येकमेव विधिः । तदा दोलनांशे प्रत्यक्षमन्यांशे स्मरणम् । 'रण shbde'| झणझणायमानमित्यादि शब्दानुकरणम् । अत्राप्यनुप्रासजात्याद्याः शब्दार्थालंकारा ज्ञेयाः । विदूषकः-- भोः, सूत्रकारस्त्वम् । अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि । सूचनाद्धि सूत्रत्वं भवतीति भावः । अत एव तल्लक्षणमुक्तमाभियुक्तै:--'अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ ' इति । उपरिस्थितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः । / पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥ एतन्मणिनपुररवश्रवणसमकालमेव कामिनां मदनकृता मनोविह्वलता भवतीति भावः । अत्रापि जात्युत्प्रेक्षे अल्ण्कारौ॥ हिन्दोलनलीलाललनलम्पटं चक्रवर्तुलं रमणम् । किलकिलायतीव सहर्ष काञ्चीमणिकिङ्किणिरवेण ॥ अत्रापि किलकिलायतीति शब्दानुकरणम् । रमणं जघनम् । दोलान्दोलनलीलासरत्सरिकाछलेनास्या हारः । विस्तारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥ सरिका मुक्तापतिः । अत्रोत्प्रेक्षालंकारः । For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 javanikAntaram ] karpUramaJjarI / Acharya Shri Kailassagarsuri Gyanmandir संमुहपवणपणोलि अवरिछदरदाविआइ~ अंगाइ~ | हक्कारिऊण माणं पासम्मि णिवेसांति ब्ब ॥ 36 ॥ ताडंकजुअं गंडेसु बहलघुसिणेसु घडणलीलाहिं । ts or दोलदोलण हाओ गणणकोडेण ॥ 37 ॥ णाणाइ~ पसैसरिसाइ~ झत्ति फुडाइ~ को दुहल्लेण । अप्पेंतिअ व्त्र कुवलासिलीमुहे पंचबाणस्स ॥ 38 ॥ दोलाराविच्छेओ कहं वि मा हौ इत्ति पडै ब्ब । पुदृम्मि वेणिदंडो मम्महचम्मद्विआअंतो ॥ 39 ॥ इआइ~ विलासुज्जलाइ~ दोलाप्पवंचचरिआई । कस्स ण लिहेइ चित्ते णिडणो कंदप्पचित्तारो ॥ 40 ॥ संमुखपवन प्रेरित परिवस्त्रे दरदर्शितान्यङ्गानि । आकार्य मदनं पार्श्वे निवेशयन्तीव ॥ अत्रापि स एवालंकारः । ताटङ्कयुगं गण्डयोर्बहलघुसृणयोर्घटनलीलाभिः । ददातीव दोलान्दोलनरेखा गणनकौतुकेन ॥ अत्राप्युत्प्रेक्षालंकारः । नयने प्रसृतिसदृशे झटिति फुले कौतूहलेन । अर्पयत इव कुवलयशिलीमुखे पञ्चवाणस्य ॥ कुवलये एव शिलीमुखौ शरौ । कुसुमशरत्वात्तस्येति भावः । रूपकमुत्प्रेक्षा चालंकारः । तलक्षणं तु पूर्वोक्तमेव । दोलारसविच्छेद: कथमपि मा भवत्विति पततीव । पृष्ठे वेणिदण्डो मन्मथचर्मयष्टिकायमानः ॥ अत्रापि रूपकोत्प्रेक्षे । इत्येतानि विलासोज्ज्वलानि दोलाप्रपञ्चचरितानि । कस्य न लिखति चित्ते निपुणः कंदर्पचित्रकरः ॥ 59 इत्यमुना प्रकारेणैतानि दोलाप्रपञ्चचरितानि कर्मभूतानि कंदर्पचित्रकरः कर्ता कस्य कामिनश्चित्ते न लिखति । अपि तु सर्वस्यापीत्यर्थः । किंभूतानि । विलासा उज्ज्वलाः शुचयो येषु तानि । विलास उज्ज्वलश्च येषु तानीति वा । ' शृङ्गारः शुचिरुज्ज्वलः ' इति कोषात् । अत्र रूपकम् । For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| राजा-(सविषादम् । ) कधमवइण्णा कप्पूरमंजरी । रित्ता दोला, रित्तं अ मज्झ चित्तं, रित्ताई दसणुस्सुआई मज्झ णाणाई । विदूषकः-ता विज्जुल्लेहा विअ खणदिढणहा । राजा-मा एब्बं भण । हरिअंदपुरी विअ दिद्या पणडा अ । (स्मृ. तिनाटितकेन । ) मंजिट्टी ओढमुद्दा णवघडणसुवण्णुजला अंगलही दिट्ठी बालेंदुलेहाधवलिमजइणी कुंतला कज्जलाहा । इत्थं वण्णाण रेहा विहरै हरिणीचंचलच्छी अ एसा कंदप्पो दीहदप्पी जुअजणजाणे पुण्णलक्खो चि भादि ॥ 41 ॥ राजाकथमवतीर्णा कर्पूरमञ्जरी । रिक्ता दोला, रिक्तं च मम चित्तम्, रिक्तानि दर्शनोत्सुकानि मम नयनानि । विदूषकःतद्विद्युल्लेखेव क्षणदृष्टनष्टा । राजामैवं भ्न्न्। हरिश्चन्द्रपुरीव दृष्टा प्रणष्टा च । स्मृतीति । स्मृतिलक्षणमुक्तं प्राक् । म्ण्जित्त्त्थीति। माञ्जिष्टी ओष्ठमुद्रा नवघटनसुवर्णोज्ज्वलाङ्गयष्टि दृष्टिबर्बालेन्दुरेखाधवलिमजयिनी कुन्तलाः कजलाभाः । इत्थं वर्णानां रेखा विहरति हरिणीचञ्चलाक्षी चैषा ___ कंदर्पो दीर्घदपी युवजनजये पूर्णलक्ष इव भाति ॥ माञ्जिष्टीत्यनेन मञ्जिष्टनिष्ठरक्ततातिशयवत्त्वमोष्ट मुद्रायां ध्वन्यते । नवा घटना यस्येति बहुव्रीहिः । तथा च तादृशस्वर्णनिरूपितचाकचक्यातिशयवत्त्वमङ्गेषु व्यज्यते । यष्टिरूपकेण च तनिष्ठाधिककृशत्वमङ्गेषु द्योत्यते । इन्दुरेखेत्यनेन चाकलङ्कित्वं ज्ञाप्यते । कज्जलाभा इत्यनेन कज्जलनिष्ठनीलिमातिशयवत्त्वं कुन्त्लेस्स्व्भिव्य्ज्य्ते। अथवा कज्जले आभा येषामिति विपर्यासोपमा । तल्लक्षणं काव्यादर्श दण्डिनोक्तम्-'सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते । ' इति । इत्थमनिर्वचनीयाः । रेखापदेन चोच्चारणगतातिशयविशेषो लक्ष्यते । दी। दर्पोऽस्यास्तीति दीर्घदी । अनेन च लक्ष्यस्वाधीनीकरणे क्लेशलेशस्याप्यभावाद्र्वकणोऽपि न क्षीण इति भावः । पूर्णलक्ष्यत्वं स्वाधीनं यावल्लक्ष्यत्वमेव । अत्रापि रूपकोपमोत्प्रेक्षानुप्रासलक्षणा: शब्दार्थालंकारा ज्ञेयाः । For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। विदूषकः-एदं तं म्र्गपुण्ज्। इह उवविसिअ पिअवास्सो पडिवालेदु तं । संझावि संणिहिदा वदि । (उभौ तथा कुरुत्ः|) राजा-अदिसिसिरं पि हिमाणि संदावदाइणिं अणुहवामि । विदूषकः-तालच्छीसहारो खणं चिहदु देवो, जाव अहं सिसिरोपआरसामग्गि संपादेमि । (इति नाट्येन निष्क्रम्य पुरोऽवलोक्य च । ) किं उण एसा विअक्खणा इदो णिअडा आअच्छदि । राजा-संणिहिदो संकेअकालो कहिदो मंतीहिं पि । (स्मृत्वा । म्द्नाकूत्म्भिनीय्|) किसलाकरचरणा वि हु कुवलाणाणा मिअंकवाणावि । / अहह णवचंपांगी तह बि तावेइ अच्चरिअं ॥ 42 ॥ विदूषकः एतत्तन्मरकतपुञ्जम् । इहोपविश्य प्रियवयस्यः प्रतिपालयतु ताम् । संध्यापि संनिहिता वर्तते । वयस्येति संबुद्धिश्च । 'विषकेण वक्तव्यो वयस्येति च भूपति: / ' इत्युक्तः । राजा--- अतिशिशिरामापि हिमानी संतापदायिनीमनुभवामि । 'हिमानी हिमसंहतिः' इति त्रिकान्न्द्दी। विदूषकःतल्लक्ष्मीसहचरः क्षणं तिष्टतु देवः, यावदहं शिशिरोपचारसामग्री संपादयामि । किं पुनरेषा विचक्षणा इतो निकटा आगच्छति । तल्लक्ष्मी तत्कान्तिः । तन्मात्रसहाय इत्यर्थः । राजासंनिहितः संकेतकाल: कथितो मन्त्रिभ्यामपि । किसलयकरचरणापि खलु कुवलयनयना मृगाङ्कवदनापि । अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥ अत्रापि च्छेकानुप्रासविभावनारूपकाहेतुसंकररूपाः शब्दार्थालंकारा उह्याः । विभावनालक्षणमुक्तमभियुक्तैः---'कारणाभावेऽपि कार्योपक्षेपो विभावना' इति । अहेतुलक्षणमप्युक्तम् - 'कारणे सत्यपि कार्याभावोऽहेतुः' इति । अस्यैव संज्ञा विशेषोक्तिरिति काव्यप्रकाशे । संकरलक्षणमप्युक्तम्----'स्वातन्त्र्येणाङ्गत्वेन संशयेनैकपोन वालंकाराणामेकत्रावस्थानं संकरः' iti । For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 62 काव्यमाला । विदूषकः - ( सम्यगवलोक्य 1 ) अए, विअक्खणा सिसिरोवआरसाम ग्गीसहिदहत्था आअदा । www.kobatirth.org (ततः प्रविशति शिशिरोपचारसामग्रीसहिता विचक्षणा । ) विचक्षणा -- (परिक्रम्य । ) अहो, पिअसहीए महंतो क्खु विरहदाहज्जरो । विदूषकः - ( उपसृत्य । ) भोदि, किं एदं । विचक्षणा -- सिसिरोवआरसामग्गी । विदूषकः करस कदे । विचक्षणा --- पिअसहीए कदे । विदूषकः - ता मह वि अद्धं देहि । विचक्षणा -- किं णिमिच्चं । विदूषकः - महाराअस्स कदे । - विदूषकः भवति, किमेतत् । विचक्षणाशिशिरोपचारसामग्री । Acharya Shri Kailassagarsuri Gyanmandir विदूषकः अये, विचक्षणा शिशिरोपचारसामग्रीसहित हस्तागता । 'ना सूचितस्य पात्रस्य प्रवेश:' इति पूर्वमेव विदूषकमुखेन सूचनम् । विचक्षणा अहो, प्रियसख्या महान्खलु विरहदाहज्वरः । विदूषकःकस्य कृते । विचक्षणा प्रियसख्याः कृते । विदूषकःतन्ममाप्यर्धे देहि । विचक्षणाकिं निमित्तम् । विदूषकःमहाराजस्य कृते । For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम्] कर्पूरमञ्जरी । विचक्षणा-किं उण कारणं तस्स । विदूषकः-कप्पूरमंजरिए वि किं । विचक्षणा-किं ण जाणासि महाराअस्स दंसणं । विदूषकः-तुमं वि किं ण जाणासि महाराअस्स कंप्पूरमंजरीए दंसणं । (इत्युभौ हसतः । ) विचक्षणा-ता कहीं महाराओ । विदूषकः-तुह वाणेण मरगापुंजे चिढदि । विचक्षणा-ता महाराएण सह मरगापुंजदुआरे चिट खणं, जेण उहादंसणे जदे सिसिरोवआरसामग्गीए जलंजली दिजदि । विचक्षणाकिं पुनः कारणं तस्य । विदूषकःकर्परमार्या अपि किम । कारणमिति पूर्वतनाध्याहार: / विचक्षणाकिं न जानासि महाराजस्य दर्शनम् । विदूषकःत्वमपि किं न जानासिमहाराजस्य कर्पूरमञ्जर्या दर्शनम् । विचक्षणातत्कुत्र महाराजः । विदूषकःतव वचनेन मरकतपुछु तिष्ठति । विचक्षणा तन्महाराजेन सह मरकतपुञ्जद्वारे तिष्ट क्षणम्, येनोभयदर्शने जाते शिशिरोपचारसामग्र्या जलाञ्जलिर्दीयते । 10 For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| विदूषकः-(तामाहत्य । ) तहिं गच्छ जहिं णागच्छसि । (इति क्स्सिप्ति|) (पुनस्तां प्रति । ) ता कीस दुआरदेसे होदव्वं । विचक्षणा देवीए आदेसेण कप्पूरमंजरी समाअच्छदि । विदूषकः-को तीए आदेसो। विचक्षणा-तहिं देवीए बालतरुणो तिण्णि आरोविदा । विदूषकः-को को। विचक्षणा-कुरबातिलआसोआ । विदूषकः--ता किं तेहिं । / विचक्षणा-भणिदा सा देवीए जधा कुरबातिलआसोआ आलिण्ग्न्न्द्ण्स्न्नाग्ग्चन्न्हा। विअसंति कामिणीणं ता ताणं देहि दोह्लण्॥ 43 ॥ विदूषकःतत्र गच्छ यतो नागच्छसि । तत्कि द्वारदेशे भवितव्यम् । विचक्षणादेव्या आदेशेन कर्पूरमञ्जरी समागच्छति । विदूषकःकिं तस्या aadeshH। विचक्षणातत्र देव्या बालतरवस्त्रय आरोपिताः । विदूषकःकः कः । vickssnnaakurbktilkaashokaaH| विदूषकःतत्कि तैः । विचक्षणाभणिता सा देव्या यथा कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः । विकसन्ति कामिनीनां तत्तेषां dehi dohadakam । / For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। एहिं तं स्ण्पादिस्स्दि। विदूषकः-ता मरगापुञ्जादो पिअवास्सं आणीअ तमालविडबंतरिदं ठाविअ एवं पञ्चक्खं करैस्सं । (तथा नाट यित्वा । राजानं प्रति । ) भो भो, उहिअ पेक्ख णिअहिआसमुदचंदलेहं । (राजा तथा करोति । ) (ततः प्रविशति विशेषभूषिताङ्गी कर्पूरमञ्जरी । ) कर्पूरमञ्जरी-कहिं उण विअक्खणा । विचक्षणा-(तामुपसृत्य । ) सहि, करीअदु देवीए समादिहें । राजा-वास्स, किं उण तं । यद्यस्मात्कारणाकामिनीनामालिङ्गनदर्शनाग्रचरणहताः सन्तः कुरबकादयो वृक्षा विकसन्ति उत्फला भवन्ति तत्तस्मात्तेषां दोहदकं देहीति यत्पदाध्याहारेण योज्यम् । यद्वा तदिदमिति तच्छब्देन पर्वोक्तालिङ्गनादि परामृश्य योज्यम् , तदा न यत्पदाध्याहारः । कुरबका दित्रयस्य कामिन्यालिङ्गनादित्रयेणैव विकासो वर्ण्यत इति कविसंप्रदायः । तथोक्तम्-'पादाहत: प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबकः कुरुते विकासमालोकितस्तिलक उत्कलिको विभाति ॥ ' इति । 'आलिङ्गनेनैव मृगायताक्ष्या: प्रफुल्लतां वै तिलकः प्रयाति । अशोकशाखी पुनरङ्गिपातैविवेकशाली विरलो हि लोके ॥ ' इति च । अत्रापि च्छेकानुप्रासः । इदानीं तत्संपादयिष्यति । विदूषकः तन्मरकतपुञ्जात्प्रियवयस्यमानीय तमालविटपान्तरितं स्थापयित्वा एतप्रत्यक्ष कारयिष्यामि । भो भोः, उत्थाय प्रेक्षस्व निजहृदयसमद्रचन्द्रलेखाम् । निजहृदयमेव समुद्रस्तत्र चन्द्रलेखेव कपरम अरी ताम् । कपूरमञ्जरी-- क पुन्र्विच्क्स्स्न्ना। विचक्षणासखि, क्रियतां देव्या समादिष्टम् । कुरबकादीनां दोहददानमित्यर्थः । राजा-- वयस्य, किं punastat । For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विदूषकः-तमालविडबंतरिदो जाण । (राजा तथा करोति । ) विचक्षणा-एस कुरबातरू । (कपरमन्जरी तमालिङ्गति । ) राजा णवकुरबारुक्खो कुंभथोरत्थणीए रहसविरैदेण ण्णिब्भरालिंगणेण । तह कुसुमसमिद्धि लम्भिदो सुंदरीए जह भसलकुलाणं तत्थ जत्ता पौत्ता ॥ 44 ॥ विषक:-भो, पेक्ख पेक्ख महिंदजालं । जेण बालो वि कुरबातरू तरुणीए गाढमुवगूढो । सहसत्ति फुल्लणिअरं मदनसरं विअ समुग्गिर ॥ 45 ॥ विदूषकःतभालविटपान्तरितो जानीहि । विचक्षणाएष कुरबकतरुः । राजा नवकुरबकवृक्षः कुम्भस्थूलस्तन्या रभसविरचितेन निर्भरालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दा यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति यावत् । अथ च तत्रेति तत इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भाव्ः। यद्वा असमाप्तेति नञ्चश्रेषः । तत्रेति विषयसप्तमी । तथा च तद्विषये यात्रा वृक्षान्तगत्तत्रागमनं तन्न समाप्तमित्यर्थः । अनेन कुसु. मभूमा, तत्र च सौरभातिशयो ध्वन्यते । अत्रापि च्छेकानुप्रासरूपको पमासंकरा अल्ण्काराः। विदूषकःभोः, प्रेक्षस्व प्रेक्षस्व महेन्द्रजालम् । येन बालोऽपि कुरबकतरुस्तरुण्या गाढमुपगूढः । सहसेति पुष्पनिकरं madanazaramiva samudgirati // For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 जवनिकान्तरम् ] कर्पूरमञ्जरी । राजा - ईदिसो जेब्ब दोहलास्स प्पभावो । विचक्षणा - अह एसो तिलाद्दुमो । ( कर्पूरमञ्जरी चिरं tiryagavalokayati / ) Acharya Shri Kailassagarsuri Gyanmandir राजा तिक्खाणं तरलाणं कज्जलकलासंवग्गिदाणं पिसे पासे पंचसरं सिलीमुहधरं चिं कर्णताए~ अ । त्ताणं तिलाहमे विडिदा घाडी मिअच्छीअ जं तं सोमंजरिपुंजदंतुरसिरो रोमंचिदो v हिदो ॥ 46 ॥ विचक्षणा - एसो असो असाही । (कर्पूरमञ्जरी चरणताडनं नाटयति । ) राजा ईदृश एव दोहदस्य प्रभावः । विचक्षणा अथैष तिलकद्रुमः । राजा - 67 तीक्ष्णयोस्तरलयोः कजलकलासंवल्गितयोरप्यस्याः पार्श्वे पञ्चशरं शिलीमुखवरं नित्यं कुर्वतो । नेत्रयोस्तिलकद्रुमे निपतिता वाटी मृगाक्ष्या य तत्स मञ्जरीपुञ्जदन्तुरशिरा रोमाञ्चित इव स्थितः ॥ तीक्ष्णयोर्दीर्घकृशाप्रयोः, कज्जलकला सूक्ष्मं कज्जलं तत्संवल्गितयोस्तत्संबद्धयोः, पञ्चशरं काममस्याः कर्पूरमञ्जर्याः पार्श्वे शिलीमुखधरं बाणधरं नित्यं सर्वदा कुर्वतो:, मृगाक्ष्या नेत्रयोर्घाटी रचनाव्यापारविशेषस्तिलकद्रुमे यद्यस्मात्कारणात्पतितस्तस्मात्स तिलकतरुर्मञ्जरीणां पुञ्जः समूहस्तेन दन्तुरं साङ्कुरं शिरोऽयं यस्य सः । अत एव रोमाचित इव संजातरोमाञ्च इव वर्तत इत्यर्थः । शिलीमुखधरं पञ्चशरं पार्श्वे नित्यं कुर्वतोरित्यनेन कंदर्पबाणसाम्यं नेत्रयोर्व्यञ्जितम् । तेन च कामिखिन्नतासंपादकत्वं काममार्गधर्मोऽनयोर्व्यज्यते । अत्रापि च्छेकवत्यनुप्रासोपमोत्प्रेक्षासंकरालंकारा ध्येयाः । I विचक्षणाएप अशोकशाखी । For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 68 राजा - राजा www.kobatirth.org असो तरुताडणं रणिदणेउरेणविणा कदं च मिअलंछणच्छविमुहीअ हेलुल्लसं । सिहासु सालासु वित्थवामंडणाडंवरं ठिदं च गणंगणं जणणिरिक्खणिज्जं खणं ॥ 47 ॥ विदूषकः - भो वास्स, जं सां ण कदं दोहलादाणं देवीए जासि एत्थ किं कारणं । - काव्यमाला । राजा - तुमं जाणेसि । विदूषकः -- भणामि जै देवो ण कुप्पदि । राजा - को एत्थ रोसावसरो । भण उम्मुद्दिआए जीहाए । अशोकतरुताडनं रणितनूपुरेणाङ्घ्रिणा कृतं च मृगलाञ्छनच्छविमुख्या हेलोल्लासम् । शिखासु सकलास्वपि स्तबकमण्डनाडम्बरं Acharya Shri Kailassagarsuri Gyanmandir स्थितं च गगनाङ्गणं जननिरीक्षणीयं क्षणम् ॥ मृगलाञ्छनच्छविः शशाङ्ककान्तिर्मुखे यस्याः । मृगलाञ्छनस्य च्छविर्यस्मिंस्तत्तादृशं मुखं यस्य इति वा । तादृश्या कर्पूरमञ्जर्या । चद्वयेनोभयमपि समकालमेवोदवदिति द्योत्यते । अत्रापिच्छेकावृत्तिलाटानुप्रासोपमादयोऽलंकारा ऊह्याः । ---- विदूषकः भो वयस्य, यत्स्वयं न कृतं दोहदकदानं देव्या जानामि तत्र किं कारणम् । राजा त्वं जानासि । विदूषकः - भणामि यदि देवो न कुप्यति । राजा कोऽत्र रोषावसरः । भणोन्मुद्रितया जिह्वया । For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। विदूषकःइह जै वि कामिणीणं सुंदेरं धरै अवावाण सिरी । अहिदेवदे ब णिवसइ तह वि हु तारुण्णए लच्छी ॥ 48 ॥ राजा-सुणिदो दे अहिप्पाओ । किं उण किं पि भणामो । बालाअ होति कोऊहलेण एमेअ च्ब्ल्चित्ताओ। दरलसिअथणीसु पुणो णिवसइ मारद्वारहस्सं ॥ 49 ॥ विदूषकः-तरुणो वि रूअरेहारहस्सेण फुल्ठति । ण उण रैरहस्सं नाणंति । (नेप्थ्ये|) वैतालिकः-सुहसंझा भोदु देवस्स । लोआणं लोअणेहिं सह कमलवणं अद्धणिदं कुणंतो ___ मुंचतो तिक्खभावं सह अ सरभसं माणिणीमाणसेहिं । विदूषकः-- इह यद्यपि कामिनीनां सौन्दर्य धारयत्यवयवानां श्रीः । अधिदेवतेव निवसति तथापि खलु तारुण्ये लक्ष्मीः ॥ अत्रापि व्य्तिरेकोप्मे। राजाश्रुतस्तेऽभिप्रायः । किं पुनः किमपि भणामः । बाला भवन्ति कौतूहलेनैवमेव चपलचित्ताः । दरलसितस्तनीषु पुनर्निवसति मकरध्वजरहस्यम् ॥ विदूषकःतरवोऽपि रूपरेखारहस्येन विकसन्ति । न पुना रतिरहस्य जानन्ति । यतस्तरुणीकुचसंस्पर्शन विनापि विकसन्तोति भावः । वैतालिक:सुखसंध्या भवतु देवस्य । लोकानां लोचनैः सह कमलवनमर्धनिद्रं कुर्वन्मुञ्चस्तीक्ष्णभावं सह च सरभसं मानिनीमानसैः । For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मंजिहारत्तसुत्तच्छविकिरणचओ चक्कवाएक्कमित्तो जादो अत्थाचलत्थी उव दिणमणी पक्कणारंगपिंगो ॥ 10 ॥ राजा-भो वास्स, संणिहिदो संझासमओ वदृदि । विदूषकः--संकेअकालो कहिदो बंदीहिं । कर्पूरमञ्जरी-सहि विअक्खणे, गमिस्सं दाव । विआलो संवुत्तो व्दृदि। विचक्षणा-एवं कीरदु । (इति परिक्रम्य निष्क्रान्ताः सर्वे । ) इति द्वितीयं जवनिकान्तरम् । भञ्जिष्ठारक्तसूत्रच्छविकिरणचयश्चक्रवाकैकमित्रं जातोऽस्ताचलार्थी पश्यत दिनर्माणः पकनारङ्गपिङ्गः ॥ उवहेति देशी पश्यतेत्यस्मिन्नथें । अत्रापि स्वभावाक्युपमादयः । राजाभो वयस्य, संनिहितः संध्यासमयो वर्तत । विदूषकःसंकेतकालः कथितो बन्दिभिः । कर्पूरमञ्जरीसखि विचक्षणे, गमिष्यामि तावत् । विकालः संवृत्तो वर्तत । विचक्षणाएवं क्रियताम् । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्दकुन्दप्रतिमयशःप्रकरप्रखरकठार. किरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेव विरचित कपरमञ्जरी प्रकाशे द्वितीयं जवनिकान्तरं समाप्तम् । For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 जवनिकान्तरम् कर्पूरमञ्जरी । तृतीयं जवनिकान्तरम् । (ततः प्रविशति राजा विदूषकश्च । ) राजा--(तामनुसंधाय । ) दूरे किजदु चम्पास्स कलिआ कजं हरिद्दाअ किं उत्तत्तेण अ कंचणेण गणना का णाम जच्चेण वि। लावण्णस्स णवुग्गदेन्दुमहुरच्छाअस्स तिस्सा पुरो पञ्चग्गेहिं वि केसरस्स कुसुमक्केरेहिं किं कारणं ॥ 1 ॥ अवि a। मरगामणिजुट्ठा हारलहि व्व तारा भमरकवलिअद्धा मालईमालिए व्व । रहसवलिअकण्ठी तीअ दिट्ठी वरिहा सवणपहणिविट्ठा माणसं मे पविट्ठा ॥ 2 ॥ विदूषकः-भो वास्स,, किं तुमं मजाजिदो विअ किंपि किंपि कुरुकुराअन्तो चिह्सि। दूरेति। दूरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रायाः किं ___उत्तप्तेन च काञ्चनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्याः पुरः प्रत्यग्रैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥ तस्या लावण्यस्येति संबन्धः । अत्राक्षेपोपमे । आक्षेपलक्षणमुक्तं वृद्धैः-'प्रतिषेधपुरःसरोक्तिराक्षेपः । ' काव्यादर्शेऽपि-प्रतिषेधोक्तिराक्षेपः' इति । 'आप च । मरकतमणिजुष्टा हारट ष्टिरिव तारा भ्रमरकवलितार्धा मालतीमालिकेव । रभसवलितकण्ठी तस्या दृष्टिर्वरिष्ठा श्रवणपथनिविष्टा मानसं मे प्रविष्टा ॥ तारैव भ्रमरस्तेन कवलितमधैं यस्या इति वा । अत्रापि रूपकोत्प्रेक्षे । विदूषकःभो वयस्य, किं त्वं भार्याजित इव किमपि किमपि कुरुकुरायमाणस्तिष्ठसि । For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| राजा-वास्स, सिविणां दिहमणुसंधेमि । विदूषकः-ता कहेदु पिअवस्सो। राजा जाणे पङ्कहाणणा सिविणए मं केलिसज्जागदं कन्दोट्टेण तडित्ति ताडिदुमणा हत्थन्तरे स्ण्त्थिदा। ता कोडेण मए वि झत्ति धरिदा ठिल्लं वरिल्लञ्चले तं मोत्तूण गदं अतीअ सहसा णट्ठा अणिद्दा वि मे॥3॥ विदूषकः-(स्वगतम् । ) भोदु एवं दाव । (प्रकाशम् । ) भो वास्स, अन्ज मए वि सिविणं दिहें । राजा-(सप्रत्याशम् । ) ता कहिज्जदु कीरिसं तं सिविन्नण्। विदूषकः-अज जाणे सिविणए सुरसरिआसोत्ते सुत्तोहि । ता हरसिरसोवरि दिण्णलीलाचलणाए गङ्गाए पक्खालिदोमि तोएण । राजा वयस्य, स्वप्नं दृष्टमनुसंदधामि । विदूषकःतत्कथयतु प्रियवयस्यः । राजाजाने पङ्करुहानना स्वप्ने मां केलिशय्यागत मिन्दीवरेण तटिति ताडितुमना हस्तान्तरे संस्थिता । तत्कौतूहलेन मयापि झटिति धृता शिथिलं वस्त्राञ्चले तन्मोचयित्वा गतं तया च सहसा नष्टा च निद्रापि मे ॥ कन्दोमिन्दीवरमिति, ठिल्लं शिथिलमिति च deshii। विदूषकःभवत्वेवं तावत् । भो वयस्य, अद्य मयापि स्वप्नो दृष्टः । राजातत्कथ्यतां कीदृशः स स्वप्नः । विदूषकः अद्य जाने स्वप्ने सुरसरित्स्रोतसि सुप्तोऽस्मि । तद्धरशिरस उपरि दत्तलीलाचरणाया गङ्गायाः प्रक्षालितोऽस्मि toyena । For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। राजा-तदो त्दो। विदूषकः-तदो सरासमावरिसिणा जलहरेण जहिच्छं पीदोमि। राजा-अच्छरिअं अच्छरिअं । तदो त्दो॥ विदूषकः--तदो सत्तिणखत्तगदे भावै मत्तण्डे तम्मवण्णीणईसंगदं समुदं गदो महामेहो । जाणे अहं वि मेहगब्भहिदो गच्छेमि । राजा-तदो त्दो। विदूषकः-तदो सो तहिं थूलजलबिन्दुहिं वरिसि, पौत्तो । अहं च राणाअरसुत्तीहिं मुत्ताणामहेआहिं संपुडं समुग्धाडिअ जलबिन्दूहि समं पीदोसि । ताणं च दसमासप्पमाणं मोत्ताहलं भविअ गम्भे ठिदो । राजा-तदो त्दो। राजाततस्ततः । विदूषकःततः शरत्समयवर्षिणा जलधरेण यथेच्छं पीतोऽस्मि । राजाआश्चर्यमाश्चर्यम् । ततस्ततः । विदूषकः ततः स्वातिनक्षत्रगते भगवति मार्तण्डे ताम्रपर्णीनदीसंगतं समुद्रं गतो महा घः । जानेऽहमपि मेघगर्भस्थितो गच्छामि । राजाततस्ततः । विदूषकः ततोऽसौ तत्र स्थूलजलबिन्दुभिर्वर्षितुं प्रवृत्तः । अहं च रत्नाकरशुक्तिभिर्मुक्तानामधेयाभिः संपुटं समुद्घाट्य जलबिन्दुभिः समं पीतोऽस्मि । तासां च दशमासप्रमाणं मुक्ताफलं भूत्वा गर्भे स्थितः । राजाततस्ततः । For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 kaavymaalaa| विदूषकःतदो चउस्सद्विसु सुत्तिसु हिदो घणम्बुबिन्दू जिअवसरोअणो । सुवत्तुलं णित्तलमच्छमुज्जलं कमेण पत्तो णवमुत्तिअत्तणम् ॥ 4 ॥ राजा-तदो त्दो। विदूषकः-तदो सोहमत्ताणं ताणं सुत्तीणं गब्भगां मुत्ताहलत्तणेण मण्णेमि । राजा-तदो त्दो। विदूषकः-तदो परिणदे काले समुद्दाहिंतो kar3इदाओ ताओ मुत्तीओ, फाडिदाओ अ । अहं चतुस्सद्विमुक्तहलत्तणं गदो हिदो । किणिदो अ एक्केण सेटिणा सुवण्णलक्खं देइअ । / राजा-अहो विचित्तदा सिविणास्स । तदो त्दो। विदूषकः-तदो तेण आणिअ वेधआरएहिं वेधाविआई मोत्तिआई । मम वि ईसीसि वेअणा समुप्पण्णा । विदूषकः ततश्चतुःषष्टिषु शुक्तिषु स्थितो घनाम्बुबिन्दुर्जितवंशरोचनः । सुवर्तुलं निस्तलमच्छमुज्ज्वलं क्रमेण प्राप्तो नवमौक्तिकत्वम् । / राजाततस्ततः । विदूषकःततः सोऽहमात्मानं तासां शुक्तीनां गर्भगतं मुक्ताफलत्वेन मन्ये । राजात्त्स्त्त्ः। विदूषकः ततः परिणते काले समुद्रात्कर्षितास्ताः शुक्तयः, विदारिताश्च । अहं चतुःपष्टिमुक्ताफलत्वं गतः स्थितः । क्रीतश्चैकेन श्रेष्टिना सुवर्णलक्षं दत्त्वा । राजाअहो विचित्रता स्वप्नस्य । ततस्ततः । विदूषकःततस्तेनानीय वेधकारैर्वेधितानि mauktikaani|mmaapiissdiipdvednaa smutpnnaa| For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 3 जवनिकान्तरम्] कर्पूरमञ्जरी । राजा-तदो त्दो। विदूषकः-तदो तेणावि मुत्ताहलमण्डलेण एक्केक्कदाए दसमासिएण । एक्कावली गण्ठिकमेण गुत्था जा संठिदा कोटिमुवण्णमुल्ला ॥ 5 ॥ राजा-तदो त्दो। विदूषकः-तदो तं करण्डिआए कदुअ सागरंदत्तो णाम वाणिओ गदो पञ्चालाधिपस्स सिरिवज्जाउहस्स णारं कण्णउज्जं णाम । तहिं च सा विक्कीणीदा कोटिए सुवण्णस्स । राजा-तदो त्दो। विदूपकः-तदो a। दण थोरत्थणतुङ्गिमाणं एक्कावलीए तह चङ्गिमाणम् । सा तेण दिण्णा दइआइकण्ठे रजन्ति छेआ समसंगमम्मि ॥ 6 ॥ राजाततस्ततः । विदूषकःततः तेनापि मुक्ताफलमण्डलेनैकैकतया दशमाषिकेण । एकावली ग्रन्थिक्रमेण गुम्फिता सा संस्थिता कोटिसुवर्णमूल्या ॥ राजाततस्ततः । विदूषकः ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्रीवज्रायुधस्य नगरं कान्यकुब्जं नाम । तत्र च सा विक्रीता कोव्या सुवर्णस्य । राजाततस्ततः । विदूषकःततश्च For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 76 avi a / www.kobatirth.org काव्यमाला । राजा हवहलिदजो हाणि भरे रत्तिमज्झे कुसुमसर पहारत्ताससंमीलिदाणं । णिहुवणपरिरम्भे णिग्भरुत्तुङ्गपीणत्थणकलसणिवेसा पीडिदोहं विबुद्धो ॥ 7 ॥ राजा - ( किंचिद्विहस्य, vicintya ca । ) Acharya Shri Kailassagarsuri Gyanmandir सिविणामिअं असच्चं तं दिहं मेणुसंघमाणस्स । पडिसिविएण तस्स वि णिआरणं तुह अहिप्पाओ ॥ 8 ॥ विदूषकः - भट्ठो ठक्कुरो, क्खुहाकिलन्तो ब्रह्मणो, अविणीदहि आ बालरण्डा, विरहिदो अ माणुसो मणोरहमोदएहिं अत्ताणं विडम्बेदि । अवि अ वास्स, पुच्छेमि कस्स उण एसो पहाओ । दृष्ट्वा स्थूलस्तनतुङ्गिमानमेकावल्यास्तथा चङ्गिमानम् । सा तेन दत्ता दयितायाः कण्ठे रज्यन्ति च्छेका समसंगमे ॥ कण्ठदानाच्चैकावलीस्तनसंगमो भविष्यतीति भावः । छेका विदग्धाः । अपि च । / नभोबहलित ज्योत्स्नानिर्भरे रात्रिमध्ये कुसुमशर प्रहारत्राससंमीलितयोः । निधुवनपरिरम्भे निर्भत्तुङ्गपीनस्तनकलशनिवेशात्पीडितोऽहं विबुद्धः ॥ स्वप्रमिममसत्यं तद्दृष्टं ममानुसंदधतः । प्रतिस्वमेन तस्यापि निवारणं तवाभिप्रायः ॥ न तु वस्तुतः स्वप्न दृष्ट इति भावः । विदूषकः भ्रष्ट राजा, क्षुधाक्कान्तो ब्राह्मणः, अविनीतहृदया बालरण्डा, विरहितश्च मानो मनोरथमोदकैरात्मानं विडम्बयति । अपि च वयस्य, पृच्छामि कस्य पुनरेष प्रभावः । भ्रष्टः । राज्यादिति शेषः । ठक्कुरो राजा । अविनीतहृदया पुरुषसंसर्गाभिलाषिचित्ता । वरहितो विरहयुक्तः । For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 3 जवनिकान्तरम्] कर्पूरमञ्जरी । राजा-पेम्मस्स । विदूषकः-भो, देवीगदे पणाप्परूढे वि पेम्मे किं ति कप्पूरमञ्जरी सब्बङ्गवित्थारिअलोअणो पिअन्तो विअ अवलोकेसि । किं तदो वि परिहीअप्पमाणगुणा देवी । राजा-मा एव्वं भ्न्न्। कीए वि संघडै कस्स वि पेम्मगण्ठी __ एमेव्व तत्थ ण हु कारणमत्थि रूअं । चङ्गत्तणं उण महिनदि जं तहिं पि । ता दिज्जए पिसुणलोअमुहेसु मुद्दा ॥ 9 ॥ विदूषकः-भो, किं उण एवं पेम्म पेम्मत्ति भणन्ति । राजा-अण्णोण्णमिलिदस्स मिहुणस्स मारद्धासासणे परूढं पणागण्ठि पेम्मेत्ति छइल्ला भणन्ति । राजाप्रेम्णः । विदूषकः भोः, देवीगते प्रणयप्ररूढेऽपि प्रम्णि किमिति कर्पूरमञ्जरी सर्वाङ्गविस्तारितलोचनः पिबन्निवावलोकयसि । किं ततोऽपि परिहीणप्रमाणगुणा देवी । परिहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा । राजामैवं भ्न्न्। कयाचित्संघटते कस्यापि प्रेमग्रन्थि रेवमेव तत्र न खलु कारणमस्ति रूपम् । चङ्गत्वं पुनर्मुग्यते यत्तत्रापि ___ तद्दीयते पिशुनलोकमुखेषु मुद्रा ॥ प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं किं तु तत्स्वभावादेव भवति । तथापि यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते । किमित्यस्यामस्य प्रेमानुबन्ध इति पिशुनजनाकाङ्क्षायां तन्निवर्तकत्वेन परं सौन्दर्यमुपयुज्यत इत्यर्थः । अत्राप्यर्थान्तरन्यासानुप्रासादयः । विदूषकःभोः, किं पुनरेतत्प्रेम प्रेमेति भणन्ति । For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 78 विदूषकः - कीदिसो सो । राजा राजा www.kobatirth.org विदूषकः - कथं विअ सो लक्खीअदि । राजा ---- काव्यमाला । जस्सि विकप्पघडणाइकलङ्कमुको अत्ताण अस्स सरलत्तणमेइ भावो । एक्क्क अस्स पसरन्तरसप्पवाहो सिंगारवड्रिअमणोभवदिण्णसारो ॥ 10 ॥ जाणं सहावपसरन्तसलोलदिट्ठीपेरन्तलुण्ठिअमणाणं परप्परेण । अन्योन्यमिलितस्य मिथुनस्य मकरध्वजशासने प्ररूढं प्रणयग्रन्थि प्रेमेति विदग्धा भणन्ति । विदूषकः- कीदृशः सः । राजा यस्मिन्विकल्पघटनादिकलङ्कमुक्तः आत्मनः सरलत्वमेति भावः । Acharya Shri Kailassagarsuri Gyanmandir विदूषकःकथमिव स लक्ष्यते । राजा एकैकस्य प्रसरद्रसप्रवाहः शृङ्गारवर्धितमनोभवदत्तसारः ॥ we यस्मिन्प्रेम्ण विकल्पघटना तत्संबन्धस्तदादिरेव कलङ्कस्तस्मान्मुक्तस्तद्रहितो भाववित्ताभिप्राय आत्मनः सरलत्वं सरलभावमेति । कीदृशः । एकैकस्य प्रसरन्रसप्रवाहो यत्र । पुनः कीदृक् । शृङ्गारेण वर्धितो यो मनोभवस्तेन दत्तः सारो यत्र । अत्रापि स्वभावोक्त्यादयः शब्दार्थालंकारा ऊह्याः । ययोः स्वभावप्रसरत्सलोलदृष्टिपर्यन्तलुण्ठितमनसोः परस्परेण । For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। 79 वडन्तमम्महवीण्णरसप्पसारो ताणं पआसइ लहुं विअ चित्तभावो ॥ 11 ॥ अवि a। अन्तो णिविट्ठमणविन्भमडम्बरो जो सो भण्णए माणमण्डणमेत्थ पेम्मं । दुल्लक्खांपि पाडेइ जणो जाम्मि तं जाणिमो सुबहुलं मआणिन्दजालम् ॥ 12 ॥ विदूषकः-जै चित्तगदं पेम्ममणुराअमुप्पादोदि, ता किं कज्जदि म्न्न्द्द्न्नाद्द्म्ब्र्विद्द्म्ब्न्नाए। राजा-वास्स, सच्चमिणम् । कि मेहलावल अणेउरसेहरेहि किं चङ्गिमाअ किमु मण्डणडम्बरेहिं । वर्धमानमन्मथवितीर्णरसप्रसार स्तयोः प्रकाशते लघुरिव चित्तभावः ॥ स्वभावतः प्रसरन्त्यः सलोला या दृष्टयस्तासां प्रान्तै ण्ठितं मनो ययोः । लुण्ठित. मित्यनेन तदेकरसता ध्वन्यते । आपि च । अन्तर्निविष्टमनोविभ्रमडम्बरो यः स भण्यते मदनमण्डनमत्र प्रेम । दुर्लक्ष्यमपि प्रकटयति जनो जगति तज्जानीमः सुबहुलं मदनेन्द्रजालम् ॥ विदूषकः यदि चित्तगतं प्रेमानुरागमुत्पादयति, तरिक क्रियते मण्डनाडम्बरविडम्बनया । वयस्य, सत्यमिदम् । किं मेखलावलयनूपुरशेखरैः किं चङ्गिमत्वेन किमु मण्डनाडम्बरैः । For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| तं अण्णमत्थि इह किंपि णिअम्बिणीओ जेणं लहन्ति सुहात्तणमञ्जरीओ ॥ 13 ॥ अवि a। किं गेअणट्टविहिणा किमु वारुणीए __धूवेण किं अगुरुणा किमु कुङ्कुमेण । मिट्टत्तणे महिअलम्मि ण किं वि अण्णं रुच्चीअ अत्थि सरिसं पुण माणुसस्स ॥ 14 ॥ अवि a। जा चक्कवहिघरिणी जणगेहिणी वा पेम्मम्मि ताण ण तिलं वि विसेसलाभो । जाणे सिरीअ जै किन्जदि को वि भावो ___ माणिकभूसणणिअंसणकुङ्कुमेहिं ॥ 15 ॥ अवि a। कि लोअणेहिं तरलहिं किमाणणेण चन्दोबमेण थणएहिं किमुण्णएहिं । तदन्यदस्तीह किमपि नितम्बिन्यो येन लभन्ते सुभगत्वमञ्जरीः । / अपि च । किं गेयनृत्यविधिना किमु वारुण्या - धूपेन किमगुरुणा किमु कुङ्कुमेन । मधुरत्वे महीतले न किमप्यन्य द्रुचेरस्ति सदृशं पुनर्मानुषस्य । / अपि च । या चक्रवर्तिगृहिणी जनगेहिनी वा प्रेम्णि तयोर्न तिलमात्रमपि विशेषलाभः । जाने श्रिया यदि क्रियते कोऽपि भावो माणिक्यभूषणनिवसनकुङ्कुमैः ॥ For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। तं किं पि अण्णमिह भूवलए णिमित्तं जेणाङ्गणाअ हिअआउ ण ओसरन्ति ॥ 16 ॥ विदूषकः- एव्वं णेदम् । किं पुण अण्णं पि मे कधेसु, जं कुमारत्तणे माणुसस्स अमणोजमेतस्सि वि तरुणत्तणे चङ्गत्तणं वडदि । राजा गुणं दुवे इह पवाअइणो जाम्मि जे देहणिम्मवणजोव्वणदाणदक्खा । एको घडेदि पढम कुमरीणमङ्ग मुक्कारिऊण पाडेइ पुणो दुदीओ ॥ 17 ॥ अपि च । किं लोचनैस्तरलैः किमाननेन चन्द्रोपमेन स्तनैः किमुन्नतैः । तत्किमप्यन्यमिह भूवलये निमित्तं येनाङ्गना हृदयान्नापसरन्ति । यूनामिति shessH। विदूषकः एवमेतत् । किं पुनरन्यदपि मे कथय, यत्कुमारत्वे मानुषस्यामनोज्ञमेतस्मिन्नपि तारुण्ये चङ्गत्वं वर्धते । अमनोज्ञमङ्गादिकमिति शेषः । एत्स्मिन्न्म्नोज्ञ्ये। अपिभिन्नक्रमस्तारुण्य इत्यनन्तरं द्रष्टव्यः । यद्वा एतस्मिन्निति तारुण्य इत्यस्यैव विशेषणम् । एतस्मिन्नप्येतादृशोत्कर्षव. त्यपीत्यर्थः । तदा न भिन्नक्रमोऽपिः । राजा नूनं द्वाविह प्रजापती जगति . यौ देहनिर्माणयौवनदानदक्षौ । एको घटयति प्रथमं कुमरीणामङ्ग मुत्कीर्य प्रकटयति पुनर्द्वितीयः । / अत्रोकीर्य प्रकटयतीत्यनेन निर्माणकर्तचतुर्मुखापेक्षया कामस्याधिक्यमभिव्यज्यते । तथा च यौवनेऽमनोज्ञस्यापि सौभाग्यवृद्धिर्भवतीति भावः । For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| तेण a। रणिअवलाकञ्चीणेउरावासलच्छी मरगामणिमाला गोरिआ हार्ल्त्त्त्थी। हिआहरणमन्तं जोव्वणं कामिणीणं - जादि माणकण्डं छहां var3a a॥ 18 ॥ तहा a। अङ्ग लावण्णपुण्णं सवणपरिसरे लोअणा हारतारा वच्छं थोरत्थणिलं तिवलिवलइअं मुहिगेलं अ मज्झं । चक्काआरो णिअम्बो तरुणिमसमए किं णु अण्णेण कजं पञ्चेहिं जेव्व बाला माणजामहावैजान्तीअ होन्ति ॥ 19 ॥ (नेपथ्ये । ) सहि कुरङ्गिए, इमिणा सिसिरोवआरेण णलिणिव्व कामं किलिम्मामि । तेन च । रणितवलयकाञ्चीनूपुरावासलक्ष्मी मरकतमणिमाला गैरिका हारयष्टिः । हृदयहरणमन्त्रं यौवनं कामिनीनां जयति मदनकाण्डः पष्टको बलिष्ठश्च ॥ जयतीति सर्वत्र काच्यादावन्वेति । न च काञ्च्यादीनां बहुत्वान्मदनकाण्ड: षष्टकोऽयमित्येतदनन्वयि स्यादिति वाच्यम् । सर्वसमुदाये षष्टमदनकाण्डत्व विधाने दोषाभावात् । अथवा यौवनविशेषणम् । बलिष्ठजयतिपदाभ्यां चान्यकाण्डापेक्षयास्य व्यतिरेको ध्वन्यते । यतो बलिष्ठोऽत एव जयतीति हेतुहेतुमद्भावेनान्वयः । अन्योऽपि यो बलिष्ठः स जयतीत्येतदुचितमेवेति भावः । तथा च । अङ्गं लावण्यपूर्ण श्रवणपरिसरे लोचने हारतारे वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम् । चक्राकारो नितम्बस्तरुणिमसमये किं न्वन्येन कार्य पञ्चभिरेव बाला मदनजयमहावैजयन्त्यो भवन्ति ॥ हारे हरणशीले तारे yayoste । For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। विस व्व बिसकन्दली विसहर व्व हारच्छडा वास्समिव अत्तणो किरै तालविन्ताणिलो । तहा अ करणिग्गां जलै जन्तधाराजलं ___Na चन्दनमहोसहं हरै देहदाहं अ मे ॥ 20 ॥ विदूषकः- सुदं पिअवास्सेण । भरिआ कण्णा पीऊसगण्ड्सेहिं । ता किं अजवि उपेक्खीअदि घणघम्मेण किलिमन्ती मुणालिआ, गाढकडणदुःसहेण सलिलेण सिञ्चिजन्ती केलिकुङ्कुमत्थली, छम्मासिअमोत्तिआणं झडित्ति फुडन्ती एक्कावलिआ, गण्ठिवण्णकेआलिआ लुण्ठिजन्ती गन्धहरिणेण । ता सच्चं दे सिविणां संपण्णं । एहि, पविसम्ह । उहिजदु मारद्धापताआ । पादृदु कण्ठकुहरम्मि पञ्चमहुंकाराणां rinycholii। thakantu बाहप्पवाहा । मन्थरिजन्तु णीसासप्पसरा । लहदु लावण्णं पुण णवभावं । ता एहि, खिडक्किआदुआरेण पविसम्ह । (इति प्रविशत: / ) (नेपथ्ये । ) सखि कुरङ्गिके, अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यामि । शिशिरोपचारः शीतलोपचारः, शिशिरर्तुसमीपागमनं च । विषमिव बिसकन्दली विषधर इव हारच्छटा वयस्यमिवात्मनः किरति तालवृन्तानिलः । तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं न चन्दनमहौषधं हरति देहदाहं च मे ॥ तालवृन्तानिल आत्मनो वयस्यं सखायं शिखिनमिव किरतीत्यर्थः । विदूषकः श्रुतं प्रियवयस्येन । भृतौ कर्णौ पीयूषगण्डूषैः । तत्किमद्याप्युपेक्ष्यते घनधर्मेण क्लाम्यन्ती मृणालिका, गाढक्कथितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कमस्थली, षण्मासिकमौक्तिकानां झटिति स्फुटन्त्येकावली, ग्रन्थिप केदारिका लुण्ठ्यमाना गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां मकरध्वजपताका । प्रवर्ततां कण्ठकुहरे पञ्चमहुंकाराणां रचना । स्तोकी क्रियन्तां बाष्पप्रवाहाः । मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्नवभावम् । तदेहि, खिडक्किकाद्वारेण प्रविशावः । For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (ततः प्रविशति नायिका कुरङ्गिका च । ) नायिका- (ससाध्वसं स्वगतम् । ) अम्मो, किं एसो सहसा गाणङ्गणादो अवइण्णो पुण्णिमाहरिणको । किं वा तुहेण णीलकण्ठेण णिअदेहं लम्भिदो म्न्नोहो। किं वा हिआस्स दुजणो णाणाणं सजणो जणो मं संभावेदि । (प्रकाशम् । ) सहि कुरङ्गिए, इन्दजालं विअ पेक्खामि । विदषकः-(राजानं हस्ते गृहीत्वा । ) भोदि, सच्चं इन्दजालं संपण्णं । (नायिका लज्जते । ) कुरङ्गिका-सहि कप्पूरमञ्जरि, अब्भुट्टाणेण संभावेहि भट्टारां । __(नायिका उत्यातुमिच्छति । ) राजा-(हस्तेन गृहीत्वा । ) उहिऊण थणभारभङ्गुरं मा मिअङ्कमुहि भञ्ज म्ज्झण्। तुज्झ ईरिसणिवेसदसणे लोअणाण माणो पसीददु ॥ 21 ॥ अवि a। जिण्णा पुरो ण हरिदा दलिआ हलिद्दा रोसाणिअंण कणकं ण च च्म्पाई। नायिका अम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः । किं वा तुटेन नीलकण्ठेन निजदेहं लम्भितो मनोभवः । किं वा हृदयस्य दुर्जनो नयनानां सज्जनो जनो मां संभावयति । सखि कुरङ्गिके, इन्द्रजालमिव पश्यामि । तुष्टेन रत्यादिस्तुत्या तुटेनेत्यर्थः । किं वारुष्टेन' इति पाठेऽरुष्टेनेत्यकारप्रश्लेषः । तथापि रत्यादिस्तुत्या रोषरहितेनेत्यर्थः । अथवा नाकारप्रश्लेषः । किं तु रुष्टेन ऋद्धेन नीलकण्ठेन पुनः शरीरमुत्पाद्य पुनर्दा हेनाधिकतरपोडादानाय पुनः स्वदेहं प्रापितो मनोभव इत्यर्थः । विदूषकःभवति, सत्यमिन्द्रजालं संपन्नम् । कुरङ्गिकासखि कर्पूरमजरि, अभ्युत्थानेन संभावय भट्टारकम् । राजा उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखि भञ्जय मध्यम् । तवेदशनिवेशदर्शनाल्लोचनयोभदनः प्रसीदतु ॥ For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। ताई सुवण्णकुसुमहिं विलोअणाई ___ अच्चेमि जेहिं हरिणच्छि तुमंसि दिट्ठा ॥ 22 ॥ विदूषकः--गब्भघरवासेण सेअसलिलसित्तगत्ता संभूदा तत्थभोदी कप्पूरमञ्जरी । ता इमं सिचाञ्चलेण वीजैस्सं दाव । (तथा कुर्वन् । ) हा हा कधं वरिल्लपवणेण णिव्वणो पदीवो । (विचिन्त्य स्वगतम् । ) भोदु । लीलोजाणं जेव्व गच्छर । (प्रकाशम् । ) भो, अन्धआरणच्चिदं वदि । ता णिकामह्म सुरङ्गामुहेण जेव्व पमदुजाणं दाव । (सर्वे निष्क्रमणं नाटयन्ति । ) राजा-(कर्परमञ्जरी करे धृत्वा|) मज्झ हत्थठिदपाणिपल्लवा ईस संचरणबन्धुरा भव । जं चिराय कलहंसमण्डली भोदु केलिगमणम्मि दुब्भगा ॥ 23 ॥ (स्पर्शसुखमभिनीय । ) जे णवस्स तिउसस्स कण्टआ जे कदम्बमौलस्स केसरा । अज तुज्झ करफंससङ्गिणो ते हुअन्ति मह अङ्गणिज्जिदा ॥ 24 ॥ अपि च । यस्याः पुरो न हरिता दलिता हरिद्रा - उज्ज्वलीकृतं न कनकं न च चम्पकानि । तानि सुवर्णकुसुमैर्विलोचने अर्चयामि याभ्यां हरिणाक्षि त्वमसि दृष्टा । विदूषकः गर्भगृहवासेन स्वेदसलिलसिक्तगात्रा संभूता तत्रभवती कर्पूरमञ्जरी । तदिमां सिचयाञ्चलेन वीजयिष्यामि तावत् । हा हा कथं वस्त्राञ्चलपवनेन निर्वाणः प्रदीपः । भवतु । लीलोद्यानमेव गच्छामः । भोः, अन्धकारनृत्यं वर्तते । तनिष्क्रमामः सुरङ्गामुखेनैव प्रमदोद्यानं तावत् । राजा मम हस्तस्थितपाणिपलवा ईषत्संचरणबन्धुरा भव । यच्चिराय कलहंसमण्डली भवतु केलिगमने दुर्भगा । / For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 kaavymaalaa| (nepathye / ) वैतालिकः-सुहणिबन्धणो होदु देवस्स च्न्दुजोओ। भूगोले तिमिराणुबन्धमलिणे भूमीरुहे व्व हिदे संजादा णवभुजपिञ्जरमुही जोलाअ पुव्वा दिसा । मुश्चन्तो मुचुकुन्दकेसरसिरीसोहाणुआरे करे चन्दो पेक्ख कलाकमेण अगदो संपुण्णबिम्बत्तणम् ॥ 25 ॥ अवि a। अकुङ्कुममचन्दणं दहदिहावहूमण्डणं __ अकङ्कणमकुण्डलं भुअणमण्डलीभूसणम् । असोसणममोहणं मारलञ्छणस्साउहं मिअङ्ककिरणावली णहालम्मि पुञ्जिज्जइ ॥ 26 ॥ ये नवस्य पुसस्य कण्टका ये कदम्बमुकुलस्य केसराः । अद्य तव करस्पर्शसङ्गिनस्ते भवन्ति ममाङ्गनिर्जिताः ॥ कार्ये कारणवदुपचारादेहजन्यरोमाञ्चनिजिता इत्यर्थः । वैतालिकःसुखनिबन्धनो भवतु देवस्य चन्द्रोद्दयोतः । भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते __ संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा । मुञ्चन्मुचुकुन्दकेसरश्रीशोभानुकारान्करां श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णबिम्बत्वम् । / तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमीरुह इव स्थिते । चन्द्रोदयानन्तरं यथा वृक्षमात्रमेव नीलमीक्ष्यते तथा श्यामे भूगोले स्थिते सतीत्यर्थः । 'भूमीघरे' इति वा पाठः । तत्र भूमिगृहे इत्यर्थः । एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः । अपि च । अकुङ्कममचन्दनं दशदिशावधूमण्डनं _अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम् । अशोषणममोहनं मकरलाञ्छनस्यायुधं मृगाङ्गकिरणावली नभस्तले पुञ्जीभवति । For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 जवनिकान्तरम्] कर्पूरमञ्जरी । विदूषकः-भो, कणाचण्डेण वण्णिदा चन्दुज्जोअलच्छी । ता संपदं मान्निक्क्च्न्न्द्द्स्साव्स्रो। (नेपथ्ये । ) द्वितीयो वैतालिक:दज्झन्तागुरुधूपवटिकलिआ दीअन्तदीउज्जला लम्बिजन्तविचित्तमोत्तिअलदा मुज्झन्तपारावदा । सज्जिजन्तमणोजकेलिसाणा जप्पन्तदूईसआ सज्जुच्छङ्गवलन्तमाणिणिजणा वट्टन्ति लीलाधरा ॥ 27 ॥ अवि a। देन्ता कप्पूरपूरच्छुरणमिव दिसासुन्दराण मुहेसु स्लक्खं जोडं किरन्तो भुअणजणमणाणन्दणं चन्दणं व्व । जिण्णं कंदप्पकन्दं तिहुअणकलणाकन्दलिल्लं कुणन्तो जादा एणकपादा सालजलहरम्मुक्कधाराणुआरा ॥ 28 ॥ अकुङ्कममित्यनेन नवोद्गतायास्तस्याः पीतत्वं ध्वन्यते । अचन्दनमित्यनेन चन्दनाधिकशातलता द्योत्यते । दशशब्देन चैकवधूमात्रशोभाकरमण्डनान्तरवैलक्षण्यं द्योत्यते । अकङ्कणमित्यादिना भूषणान्तरवैचित्र्यमस्या अभिव्यज्यते । अशोषणमित्यादिनायुधवैलक्षण्यं चास्या द्योत्य्ते। विदूषकः भोः, कनकचण्डेन वर्णिता चन्द्रोद्दयोतलक्ष्मीः । तत्सांप्रतं माणिक्यचण्डस्यावसरः । द्वितीयो वैतालिकःदह्यमानागुरुधूपवर्तिकलिका दीयमानदीपोज्ज्वला लम्ब्यमानविचित्र्यमौक्तिकलता मुच्यमानपारावताः । सज्जीक्रियमाणमनोज्ञकेलिशयना जल्पतीशताः शय्योत्सङ्गवलन्मानिनीजना वर्तन्ते लीलागृहाः । दह्यमाना अगुरुधूपवर्तय एवं कलिका येषु । यद्वा दह्यमानेत्यादि उज्ज्वला इत्यन्तमेकं पदम् । तदा दह्यमानागुरुधूपाश्च ते वर्तिकलिकाभिर्दीयमानदीपोज्ज्वलाश्चेत्यर्थः । अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोज्ज्वला इत्यर्थः । तदा शोभाधिक्यं vyjyte। 13 For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ..sa kaavymaalaa| विदूषकः दिसवहुतंसो न्न्ह्स्र्ह्ण्सो। णिहुअणकन्दो पसरै चन्दो । / 29 ॥ कुरङ्गिका ससहररइअमरहो मान्निन्निमान्न्घ्र्हो॥ णवचम्पाकोदण्डो माणो जाइ पाण्डो ॥ 30 ॥ (कर्पूरमञ्जरी प्रति । ) पिअसहि, तुए कदं चन्दवण्णणं महाराअस्स पुरदो पढिस्सं । (कर्पूरमञ्जरी लज्जते । कुरङ्गिका पठति । ) मण्डले ससहरस्स गोरए दन्तपञ्जरविलासचोरए । भादि लञ्छणमिओ फुरन्तओ केलिकोइलतुलं धरन्तओ ॥ 31 ॥ अपि c। ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु श्लक्ष्णां ज्योत्स्नां किरन्तो भुवनजनमनआनन्दनं चन्दनमिव । जीर्ण कंदर्पकन्दं त्रिभुवनकलनाकन्दलितं कुर्वन्तो जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥ श्वक्षणां कोमलां ज्योत्स्नां किरन्त इति संबन्धः । तादृशास्ते कीदृशा इव कर्पूरपूरच्छुरणं ददत इवेति विशिष्टवैशिष्टयन्यायेन संबन्धः । दिशासुन्दरीणामित्युभयत्र संबध्यते । त्रिभुवनेति । विनाकामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लवयन्तः । इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्गयम् । जलधरोन्मुक्तधारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते । विदूषकः दिग्वधूत्तंसो नभःसरोहंसः । निधुवनकन्दः प्रसरति चन्द्रः ॥ हंस इत्यनेन धवलिमातिशयो द्योत्यते । कुरङ्गिका शशधररचितगर्यो मानिनीमानघरट्टः । नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥ घरह: पेषणकर्ता । प्रियसखि, त्वया कृतं चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि । For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 जवनिकान्तरम्] कर्पूरमञ्जरी । 89 राजा-अहो कप्पूरमञ्जरीए अहिणवत्थदंसणं, रमणीओ सद्दो, उत्तिविचित्तदा, रसणिस्सन्दो अ । (तां प्रति । ) मा कहिं पि वाणेण विब्भमो हौ इत्ति तुह णूणमिन्दुणा । लञ्छणच्छलमसीविसेसओ पेक्ख बिम्बफलए णिए किदो ॥ 32 / / किं च । पण्डुरेण जै रजए मुहं कोमलङ्गि खडिआरसेण दे । दिजए उण कपोलकजलं ता लहेदि ससिणो विडम्बणं ॥ 33 ॥ (चन्द्रमुद्दिश्य । ) मुक्कसङ्क हरिणङ्क किं तुमं सुन्दरीपरिसरेण हिण्डसि । गोरगण्डपरिपण्डुरत्तणं पेच्छ दिण्णममुणा मुहेण दे ॥ 34 ॥ मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे । भाति लाञ्छनमृगः स्फुरन्केलिकोकिलतुलां धारयन् । / राजा अहो कर्पूरमञ्जर्या अभिनवार्थदर्शनम्, रमणीयः शब्दः, उक्तिविचित्रता, रसनिःष्पन्दश्च । मा कथमपि वदनेन विभ्रमो भवत्विति तव नून्मिन्दुना। . लाञ्छनच्छलमपीविशेषकः पश्य बिम्बफलके निजे कृतः ॥ किं च । पाण्डुरेण यदि रज्यते मुखं कोमलाङ्गि खटिकारसेन ते । दीयते पुनः कपोलकजलं तदा लभते शशिनो विडम्बनम् ॥ मुक्तशङ्कः हरिणाङ्क किं त्वं सुन्दरीपरिसरेण हिण्डसे । गौरगण्डपरिपाण्डुरत्वं पश्य दत्तममुना मुखेन ते ॥ अनेन सुन्दरीमुखेन ते तुभ्यं गौरगण्डपरिपाण्डुरत्वं दत्तमिति त्वमेव पश्येति वाक्यार्थः कर्म । तादृशसुन्दरीसविधे त्वं किं कुतो न परिभ्रमसि । अत्यनुचितं करोषीति भावः । अत एव साभिप्रायं संबोधनमाह-मुक्तशङ्केति । एतादृशं वस्तु यत: प्राप्तं तत्र भक्तिर्नास्तीति किमच्यते, शङ्कापि लोकलज्जापि ते नास्तीति महदाश्चर्यमिति भावः । यद्वा यदेकदेशमुखैकदेशेनापि तवैतावद्दत्तं तनिकटाटनेन विशेषान्तरप्राप्तिरपि संभाव्यते । तदपि त्वं नाचरसीति महानज्ञस्त्वमिति भावः । For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (nepathye महान्कलकलः । सर्वे आकर्णयन्ति । ) राजा-किं उण एस कोलाहलो । कर्परमारी-(ससाध्वसम् । ) पिअसहि, एदमवगमिअ आअच्छ । (कुरङ्गिका निष्क्रम्य प्रविशति । ) विदूषकः-देवीए पिअवास्सस्स वञ्चणा किदेत्ति तक्केमि । कुरङ्गिका-पिअसहि, भट्टारास्स वञ्चणं कदुअ तुए सह संगमं जाणिअ आअच्छदि देवी । तेण कुजवामणकिरातवरिसवरसोविदल्डाणं एस ह्ल्ह्ल्लो। कर्पूरमञ्जरी-(सभयम् । ) ता मं पेसदु महाराओ जेणाहमिमिणा सुरङ्गामुहेण जेव्व पविसिअ रक्खाघरां गच्छेमि । जह देवी महाराएण सह संगम ण जाणादि । . (इति निष्कान्ताः सर्वे । ) इति तृतीयं जवनिकान्तरम् । राजाकिं पुनरेष कोलाह्ल्ः। कर्पूरमञ्जरीप्रियसखि, एतदवगम्यागच्छ । एत्त्क्ल्क्ल्विस्स्य्व्स्तु। विदूषकःदेव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि । कुरङ्गिकाप्रियसखि, भट्टारकस्य वञ्चनां कृत्वा त्वया सह संगम ज्ञात्वागच्छति देवी। तेन कुब्जवामनकिरातवर्षवरसौविदल्लानामेष कोलाहलः । कर्पूरमञ्जरी तन्मां प्रेषयतु महाराजो येनाहमनेन सुरुङ्गामुखेनैव प्रविश्य रक्षागृहकं गच्छामि । यथा देवी महाराजेन सह संगमं न जानाति । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयश :प्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी प्रकाशे तृतीयं जवनिकान्तरं समाप्तम् । For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 4 javanikAntaram ] wxxx.com www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजा - अहो, सहिदव्वो । जदो । इह कुसुमसरेको अराणं इदमुभां वि सुदुःसहं ति मण्णे । जरठरैकरालिदो अ कालो तह अ जणेण पिएण विप्पलम्भो ॥ 1 ॥ विदूषकः -- एके दाव मम्मह वाहणिज्जा, अण्णे दाव सोसणिज्जा । अझारिसो उण जणो न कामस्स वाहणिजो ण तावस्स सोसणिज्जो । (नेपथ्ये । ) ता किं ण खु दे मूलुप्पाडिअचूडिआविअलं सीसं करिस्ते । राजा - (विहस्य । ) वास्स, लीलावणसच्छन्दचारिणा के लिएण किं भणिदं । विदूषकः -- (सक्रोधम् । ) आ दासीए उत्त, सूलाअरणजोग्गोऽसि । - कर्पूरमञ्जरी । चतुर्थ जवनिकान्तरम् । (ततः प्रविशति राजा विदूषकश्च । ) गाढारो गिह्मो, पवणो अ पाण्डो । ता कधं शु राजा अहो गाढतरो ग्रीष्मः, पवनश्च प्रचण्डः । तत्कथं नु सोढव्यः । यतः । इह कुसुमशरैकगोचराणामिदमुभयमापे सुदुःसहमिति मन्ये । जर रविकरालितश्च कालस्तथा च जनेन प्रियेण विप्रलम्भः ॥ --- 91 विदूषकः एके तावन्मदनस्य बाधनीयाः, अन्ये तावच्छोषणीयाः । अस्मादृशः पुनर्जनो न कामस्य बाधनीयो न तापस्य शोषणीयः । नेपथ्ये तत्किं न खलु ते मूलोत्पाटितचूलिकाविकलं शीर्ष करिष्ये । राजा वयस्य, लीलावनस्वच्छन्दचारिणा केलिशुकेन किं भणितम् । विदूषकः - AH दास्याः पुत्र, शूलाकरणयोग्योऽसि । For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । (नेपथ्ये । ) सव्वं तुह्मारिसाहिन्तो संभाविजदि, जै मे ण होन्ति प्क्खाव्लीओ। राजा-(विलोक्य । ) कहं उडीणो जेव्व । (विदूषकं प्रति । ) णिसा तलिनवित्थरा तह दिणेसु वत्तणं ___ससी लहदि खण्डणं तह अ चण्डबिम्बो री। णिदाहदिअसेसु विप्फुरदि जस्स एव्वं क्कमो ___कहं ण स विही तदो खुरसिहाइं खण्डिजदि ॥ 2 ॥ किं च णिउणं सेवणिज्जो जै सुहसंगमो भोदि । जदो । मज्झण्णे सिरिखण्डपङ्ककलणा आ संझमोल्लंमुअं लीलामजणमा पदोससमां सारं सुरा सीअला । गिम्हे पच्छिमजामिणीणिहुवणं जं किं पि पञ्चेसुणो एदे पञ्च सिलीमुहा विजइणो सेसा सरा जज्जरा ॥ 3 ॥ नेपथ्येसर्व युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः । राजाकथमुड्डीन एव । निशास्तलिनविस्तरास्तथा दिनेषु वृद्धत्वं ___ शशी लभते खण्डनं तथा च चण्डबिम्बो रविः । निदाघदिवसेषु विस्फुरति यस्यैवं क्रमः कथं न स विधिस्ततः क्षुरशिखाभिः खण्ड्यते ॥ किं च निपुणं सेवनीयो यदि शुभसंगमो भवति । शुभः संगमो यस्य । तादृशत्वं च स्त्रीयुक्तपुमांसं प्रत्येवेति भावः । शुभ: संगमो यस्मिन्निति वा । यतः । मध्याह्ने श्रीखण्डपककलना आ संध्यमाद्रीशुकं लीलामजनमा प्रदोपसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥ For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 जवनिकान्तरम्] कर्पूरमञ्जरी । 93 विदूषकः-मा एव्वं भ्न्न्। पण्डुच्छविच्छरिदणाअलदादलाणं साहारतेल्लपरिपेसलपोफलाणं । क प्पूरपंसुपरिवासिदचन्दणाणं ___भदं णिदाहदिअसाण वास्स भोदु ॥ 4 ॥ राजा-एदं पुण एत्थ रमणिजं । सपञ्चमतरङ्गिणो सवणसीअला वेणुणो . समं सिसिरवारिणा वाणसीअला वारुन्नी। सचन्दणघणत्थणी साणसीअला कामिणी णिदाहदिअसोसहं सहासीअलं कस्सवि ॥ 5 ॥ ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं शेषाः शरा जर्जरा इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा पञ्चैवेषवो मदनस्य तथापि कालभेदेनान्यानन्यानुपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तैवेति न कोऽपि दोषः । विदूषकःमा एवं भण । पाण्डुच्छविच्छुरितनागलतादलानां ___ सहकारतैलपरिपेशलपूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां भद्रं निदाघदिवसानां वयस्य भवतु ॥ पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एत एतादृशा अत एषां भद्रं भवत्वित्यर्थः । राजाइदं पुनरत्र रमणीयम् । सपञ्चमतरङ्गिणः श्रवणशीतला वेणवः समं शिशिरवारिणा वदनशीतला वारुणी । सचन्दनघनस्तनी शयनशीतला कामिनी निदाघदिवसौषधं सहनशीतलं कस्यापि ॥ For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 kaavymaalaa| avi a| लीलुत्तंसो सिरीसं सिहिणपरिसरे सिन्दुवाराण हारो ___ अङ्गे ओलं वरिल्लं रमणपणइणी मेहला उप्पलेहिं । दोसुं दोकन्दलीसुं णवबिसवलआ कामवेज्जो मणोजो तावातङ्कक्खमाणं महुसमागदे एस वेसोऽबलाणं ॥ 6 ॥ विदूषकः-अहं उण भणामि मज्झण्णलह्रघणचन्दनपङ्किलाणं साअं णिसेविदणिरन्तरमज्जणाणं । सामामु वीअणावारिकणुक्खिदाणं दासत्तणं कुणै पञ्चसरोऽबलाणं ॥ 7 ॥ राजा--(स्म्र्न्न्म्भिनीय्|) पञ्चङ्गं णवरूअभङ्गिघडणा रम्मे जणे संगमो ___जाणं ताण खणं व्व झत्ति दिअहा वदन्ति दीहा अपि । कस्यापीत्यपिर्वार्थः । शीतलं यद्वस्तु तन्निदाघदिवसौषधम् । तापशमनायेति शेषः । कस्य वा न भवति । अपि तु सर्वस्यापि भवतीति काकुः । अपि च । लीलोत्तंसः शिरीषं स्तनपरिसरे सिन्दुवाराणां हारः अङ्गे आर्द्र वस्त्रं रमणप्रणयिनी मेखलोत्पलैः । द्वयोर्दो:कन्दल्योर्नवबिसवलया कामवैद्यो मनोज्ञ स्तापातङ्कक्षमाणां मधुसमये गते एष वेषोऽबलानाम् । / तापसंबन्धिन्यातङ्के क्षमाः समर्थाः । तद्युक्ता इति यावत् । अबलानां कामिनी. नाम्, बलरहितानां च । विदूषकःअहं पुनर्भणामि मध्याह्नश्लक्ष्णघनचन्दनपङ्किलानां सायं निषेवितनिरन्तरमज्जनानाम् । श्यामासु व्यजनजवारिकणोक्षितानां दासत्वं करोति पञ्चशरोऽबलानाम् ॥ For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 जवनिकान्तरम् क्र्पूर्म्न्य्ज्री। . जाणं ते अ मणम्मि देन्ति ण रई चित्तस्स संदाविणो ताणं जान्ति जम्मि दीहरतमा मासोवमा वासरा ॥ 8 ॥ (विदूषकं प्रति । ) वास्स, अत्थि तग्गदा कावि व्त्ता॥ विदूषकः-अत्थि । सुणादु पिअवास्सो । कधेमि सुहासिदं दे। जदो पहुदि कप्पूरमञ्जरी रक्खाभवणादो मुरङ्गादुआरे देवीए दिहा तदो पहुदि तं मुरङ्गादुआरं देवीए बहलसिलासंचएण णीरन्धं कदुअ पिहिदं । अणङ्गसेणा कलिङ्गसेणा कामसेणा वसन्तसेणा विन्भमसेणेति पश्च सेणाणामधेआओ चामरधारणीओ फारप्फुरक्दिकरवालहत्थपाइक्कसहस्सेण सह कारामन्दिरस्स रक्खाणिमित्तं पुव्वदिसि न्निउत्ताओ। __ अणङ्गलेहा चित्तलेहा चन्दलेहा मिअङ्कलेहा विब्भमलेहेत्ति लेहाणामधेआओ पञ्च सेरन्धीओ पुखिदसिलीमुहधगृहत्थेण णिविडणिवद्धतूणीरदुद्धरेण धाणुक्कसहस्सेण समं दक्खिणाए दिसाए णिवेसिदाओ । राजाप्रत्यङ्गं नवरूपभङ्गिघटना रम्ये जने संगमो येषां तेषां क्षणमिव झटिति दिवसा वर्तन्ते दीर्घा अपि । येषां ते च मनसि ददति न रतिं चित्तस्य संतापिन स्तेषां यान्ति जगन्ति दीर्घतमा मासोपमा वासराः ॥ वयस्य, अस्ति तद्गता कापि वार्ता । विदूषकः अस्ति । शृणोतु प्रियवयस्यः । कथयामि सुभाषितं ते । यतः प्रभृति कपूरमञ्जरी रक्षाभवनात्सुरङ्गाद्वारे देव्या दृष्टा ततः प्रभृति तत्सुरङ्गाद्वारं देव्या बहुलशिलासंचयेन नीरन्धं कृत्वा पिहितम् । अनङ्गसेना कलिङ्गसेना कामसेना वसन्तसेना विभ्रमसेनेति पञ्च सेनानामधेयाश्चामरधारिण्यः स्फारस्फुरत्करवालहस्तपदातिसहस्रेण सह कारामन्दिरस्य रक्षानिमित्तं पूर्वदिशि नियुक्ताः । __ अनङ्गलेखा चित्रलेखा चन्द्रलेखा मृगाङ्कलेखा विभ्रमलेखेति लेखानामधेयाः पञ्च सैरन्ध्यः पुजितशिलीमुखधनुर्हस्तेन निबिडनिबद्धतूणीरदुर्धरेण धानुष्कसहस्रेण समं दक्षिणस्यां दिशि niveshitaaH। 14 For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| कुन्दमाला चन्दणमाला कुवलामाला कञ्चणमाला बौलमाला मङ्गलमाला माणिक्कमाले ति सत्त मालेत्तिणामधेआओ णवणिसिदकुन्तहत्थपाइक्कसहस्सेण समं तम्बूलकरङ्कवाहिणीओ पच्छिमाए दिसाए न्निवेसिदाओ। अणङ्गकेली पुक्करकेली कंदप्पकली सुन्दरकेली कन्दोडकेलीति पञ्च केलीत्तिणामधेआओ मज्जणकारिणीओ फल अखग्गकम्पविदुरिल्लेण पाइक्कसहस्सेण समं उत्तरदिसाए आणत्ताओ । ताणं वि उण उवरि मदिरावदी केलिवदी कल्लोलवदी तरङ्गवदी अणङ्गवदीत्ति पञ्च वदीत्तिणामधआओ परिचारिआकुमारीओ कणाचित्तदण्डहत्थाओ मुहासिअपाढिआओ बन्दीणामधेआओ सेणाए अद्धक्खीकदाओत्ति । राजा--अहो देवीए सामग्गी अन्तेउरोचिदा। विदूषकः-भो वास्स, एसा देवीए सारङ्गिआणाम सही किं पि णिवेदिदं पेसिदा । कुन्दमाला चन्दनमाला कुवलयमाला काञ्चनमाला बकुलमाला मङ्गल. माला माणिक्यमालेति सप्त मालेतिनामधेया नवनिशितकुन्तहस्तपदातिसहस्रेण समं ताम्बूलकरङ्कवाहिन्यः पश्चिमदिशि निवेशिताः । ___ अनङ्गकेलिः पुष्करकेलिः कंदर्पकेलिः सुन्दरकेलिः उत्पलकेलिरिति पञ्च केलीतिनामधेया मज्जनकारिण्यः फलकखड्गकम्पभीषणेन पदातिसहस्रेण सममुत्तरदिश्याज्ञप्ताः । तासामपि पुनरुपरि मदिरावती केलिवती कल्लोलवती तरङ्गवती अनङ्गवतीति पञ्च वतीतिनामधेयाः परिचारिकाकुमार्यः कनकचित्रदण्डहस्ताः सुभाषितपाठिका बन्दीनामधेयाः सेनाया अध्यक्षीकृता इति । राजाअहो देव्याः सामग्र्यन्तःपुरोचिताः । विदूषकःभो वयस्य, एषा देव्या सारङ्गिकानाम सखी किमपि निवेदितुं प्रेषिता । For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 जवनिकान्तरम्] क्र्पूर्मरी। (ततः प्रविशति सारङ्गिका । ) सारङ्गिका-जादु जादु भ्त्त्त्ता। देव, देवी विण्णवेदि-अज चतुत्यदिअहे भविअवडसाइत्तीमहूसवोवारणाई केलिविमाणप्पसादमारुहिअ पेक्खिदव्वाई त्ति । राजा-जं देवी आणवेदि । (चेटी निष्क्रान्ता । उभौ प्रासादाधिरोहणं नाटयतः । ) (ततः प्रविशति चर्चरी । ) विदूषकःमोत्ताहलिल्लाहरणुच्चआओ लासावसाणे च्लिअण्सुआओ। सिञ्चन्ति अण्णोण्णमिमीअ पेक्ख जन्ताजलेहिं मणिभाजनेहिं ॥ 9 ॥ इदो a। परिब्भमन्तीअ विचित्तबन्धं इमाइ दोसोलह न्न्च्न्नीओ। खेलन्ति तालाणुगदप्पदाओ तुहङ्गणे दीसइ दण्डरासो ॥ 10 ॥ समांससीसा समबाहुहत्था रेहाविसुद्धा अपरा अ देन्ति । पन्तीहिं दोहिं लातालबन्धं परप्परं साहिमुहा हुवन्ति ॥ 11 ॥ सारङ्गिका जयतु जयतु भर्ता । देव, देवी विज्ञापयति-अद्य चतुर्थदिवसे भाविवटसावित्रीमहोत्सवोपकरणानि केलिविमानप्रासादमारुह्य प्रेक्षितव्यानीति । राजायद्देव्याज्ञापयति । विदूषकः मुक्ताफलाभरणोच्चया लास्यावसाने चलितांशुकाः । सिञ्चन्त्यन्योन्यमिमाः पश्य यन्त्रजलैर्मणिभाजनैः । / लास्यावसाने इमा अन्योन्यं सिञ्चन्तीति संवन्धः । इतश्च । परिभ्रमन्त्यो विचित्रबन्धं इमा द्विषोडश नर्तक्यः । खेलन्ति तालानुगतपदास्तवाङ्गणे दृश्यते दण्डरासः ॥ समांसशीर्षाः समबाहुहस्ता रेखाविशुद्धा अपराश्च ददति । पतिभ्यां द्वाभ्यां लयतालबन्धं परस्परं साभिमुखा bhavanti । For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मोत्तूण अण्णा मणिवारआई जन्तहिं धारासलिलं खिवन्ति । पडन्ति ताआ अ पिआणमङ्गे मणोहुओ वारुणबाणकप्पा ॥ 12 ॥ इमा मसीकज्जलकालकाआ तिक्कण्डचावा अ विलासिन्नीओ। . पुलिन्दरूवेण जणस्स हासं समोरपिच्छाहरणा कुणन्ति ॥ 13 ॥ हत्थे महामंसबलीधराओ हुंकारफेक्काररवा रौद्दा । णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणां कुणन्ति ॥ 14 ॥ कावि वादिदकरालहुडुक्का रम्ममद्दलरएण मिअच्छी । भूलदाहिं पडिवाडिचलाहिं चेदिकम्मकरणम्मि पाट्टा ॥ 15 ॥ किङ्किणीकदरणज्झणसद्दा कण्ठगीदलाजन्तिदताला । जोगिणीवलाणचणकेलिं तालणेउररां विरान्ति ॥ 16 ॥ कौहल्लवसचञ्चलवेसा वेणुवादणपरा अव्राओ। कालवेसवसहासिदलोआ ओसरन्ति पणमन्ति हसन्ति ॥ 17 ॥ (प्रविश्य । ) सारङ्गिका-(पुरोऽवलोक्य । ) एसो महाराओ पुणो मरगापुझं जेव्व गदो । कदलीघरं अ अणुप्पैटो । ता अग्गदो गदुअ देवीविण्णविरं वि मुक्त्वा अन्या मणिवारणानि यन्त्रैर्धारासलिलं क्षिपन्ति । पतन्ति ताश्च प्रियाणामङ्गे मनोभुवो वारुणबाणकल्पाः । / इमा मषीकजलश्यामकायास्त्रिकाण्डचापाश्च विलासिन्यः । पुलिन्दरूपेण जनस्य हासं समयूरपिच्छाभरणाः कुर्वन्ति । / हस्ते महामांसबलिधारिण्यो हुंकारफेत्काररवा रौद्राः । निशाचरीणां प्रतिशीर्षकैरन्याः श्मशानाभिनयं कुर्वन्ति । कापि वादितकरालहुडुक्का रम्यमर्दलरवेण मृगाक्षी । भ्रूलताभ्यां परिपाटीचलाभ्यां चेटीकर्मकरणे प्रवृत्ता ॥ किङ्किणीकृतरणज्झणशब्दाः कण्ठगीतलययन्त्रिततालाः । योगिनीवलयनर्तनकेलिं तालनपुरवं विरचयन्ति । कौतूहलवशचञ्चलवेषा वेणुवादनपरा अपराः । कालवेषवशहासितलोका अपसरन्ति प्रणमन्ति hasanti । For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * 4 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। ण्णवेमि । (उपमृत्य । ) जादु जादु देवो । देवी एवं विण्णवेदि जधा सं. झासमए जूअं मए परिणेदव्वा । विदूषकः-भो, किं एवं अकालकोहण्डपडणम् । राजा-सारङ्गिए, सव्वं वित्थरेण कधेहि । सारङ्गिका-एवं विण्णवीअदि, अणन्तरातिक्कन्तचउद्दसीदिअहे देवीए पोम्मराअमणिमई गोरी कदुअ भैरवाणन्देण पडिहाविदा । सां अ दिक्खा गहिदा । तदो ताए विण्णत्तो जोगीसरो गुरुदक्षिणाणिमित्तं । भणिदं च तेण जै अवस्सं गुरुदक्खिणा दादळवा ता एसा दीअदु महाराअस्स । तदो देवीए विण्णत्तं जं आदिसदि भावं । पुणो वि उल्लविदं तेण । अत्थि एत्थ लाटदेसे चण्डसेणो णाम राजा। तस्स दुहिदा घणसारमञ्जरी णाम । सा देवण्णेहिं आदिहा एसा चक्कवहिघरिणी भविस्सदि त्ति । तदो महाराअस्स परिणेदव्वा । तेण गुरुद सारङ्गिकाएष महाराजः पुनर्मरकतपुञ्जमेव गतः । कदलीगृहं चानुप्रविष्टः । तदग्रतो गत्वा देवीविज्ञापितं विज्ञापयामि । जयतु जयतु देवः । देवीदं विज्ञापयति यथा संध्यासमये यूयं मया परिणेतव्याः । विदूषकःभोः, किमेतदकालकूष्माण्डपतनम् । राजासारङ्गिके, सर्व विस्तरेण कथय । सारङ्गिका एवं विज्ञाप्यते, अनन्तरातिक्रान्तचतुर्दशीदिवसे देव्या पद्मरागमणिमयी गौरी कृत्वा भैरवानन्देन प्रतिष्ठापिता । स्वयं च दीक्षा गृहीता । ततस्तया विज्ञप्तो योगीश्वरो गुरुदक्षिणानिमित्तम् । भणितं च तेन यद्यवश्यं गुरुदक्षिणा दातव्या तदेषा दीयतां महाराजस्य । ततो देव्या विज्ञप्तं यदादिशति भगवान् । पुनरप्युल्लुपितं तेन । अस्त्यत्र लाटदेशे चण्डसेनो नाम राजा । तस्य दुहिता घनसारमञ्जरी नाम । सा दैवज्ञैरादिष्टा एषा चक्रवर्तिगृहिणी भविष्यतीति । ततो महाराजस्य प्रिन्नेत्व्या। तेन गुरुदक्षिणा दत्ता bhavati । For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| क्खिणा दिण्णा भोदि । भट्टा वि चक्कवट्टी किदो भोदि । तदो देवीए विहसिअ भणिअं जं आदिसदि भावं । अहं च विण्णविदुं पसिदा गुरुस्स गुरुदक्षिणाणिमित्तम् । / विदूषकः-(विहस्य । ) एवं तं संविधाणां सीसे सप्पो देसन्तरे वेजो। इह अज विवाहो लाटदेसे घणसारमञ्जरी । राजा-किं ते भैरवाणन्दस्स पहाओ ण पञ्चक्खो । (तां प्रति । ) कहिं संपदं भैर्वान्न्न्दो। सारङ्गिका-देवीकारिदपमदुजाणस्स मज्झहिदबडतरुमूले चामुण्डाअदणे भैरवाणन्दो देवी अ आगमिस्सदि । ता अज दक्खिणाविहिदो कोहलपरो विवाहो । ता इह जेव्व देवेण ठादव्वं । (इति परिक्रम्य निष्क्रान्ता । ) राजा-वास्स, सव्वं एदं भैरवाणन्दस्स विजम्भिदं त्ति तक्केमि । विदूषकः-एव्वं णेदं । ण हु मालञ्छणमन्तरेण अण्णो मिअ. कमणिपुत्तलिअं पस्सवएदि । ण हु सरासमीरमन्तरेण सेहालिआकुसुमुक्करं विकासेदि । भर्तापि चक्रवर्ती कृतो भवति । ततो देव्या विहस्य भणितं यदादिशति भगवान् । अहं च विज्ञापयितुं प्रेषिता गुरोर्गुरुदक्षिणानिमित्तम् । विदूषकः एतत्तत्संविधानकं शीर्षे सर्पो देशान्तरे वैद्यः । इहाद्य विवाहो लाटदेशे घनसारमञ्जरी । राजाकिं ते भैरवानन्दस्य प्रभावो न प्रत्यक्षः । कुत्र सांप्रतं भैरवानन्दः । सारङ्गिका देवीकारितप्रमदोद्यानस्य मध्यस्थितवटतरुमूले चामुण्डायतने भैरवानन्दो देवी चागमिष्यति । तदद्य दक्षिणाविहितः कौतूहलपरो विवाहः । तदिहैव देवेन स्थातव्यम् । राजावयस्य, सर्वमेतभैरवानन्दस्य विजृम्भितमिति तर्कयामि । For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 जर्वनिकान्तरम् ] कर्पूरमञ्जरी । (ततः प्रविशति भैरवानन्द : 1) भैरवानन्दः - इअं सा वडतरुमूले णिब्भिण्णस्स सुरङ्गादुआरस्स पिहाणं चामुण्डा । (हस्तेन प्रणम्य पठति । ) Acharya Shri Kailassagarsuri Gyanmandir कप्पन्तकेलिभवणे कालस्स पुराणरुहिरसुरम् । जादि पिअन्ती चण्डी पम्मेटिकवालचसएण ॥ 18 ॥ (प्रविश्योपविश्य । ) अज्जवि ण णिग्गच्छदि सुरङ्गादुआरेण कप्पूरमञ्जरी । (ततः प्रविशति सुरङ्गोद्घाटितकेन कर्पूरमञ्जरी । ) कर्पूरमञ्जरी - भावं, पणमिज्जसि । भैरवानन्दः --- उइदं वरं लहेसु । इह ज्जेव्व उवविससु । (कर्पूरमञ्जरी तथा करोति 1 ) भैरवानन्दः - (स्वगतम् । ) अज्ज वि ण आअच्छदि देवी । ( प्रविश्य 1 ) राज्ञी - (परिक्रम्यावलोक्य च ) इअं भावदी चामुण्डा । (प्रणम्याव - लोक्य च । ) अए, इअं कप्पूरमञ्जरी । ता किं णेदं । (भैरवानन्दं प्रति । ) अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी । कर्पूरमञ्जरी - भगवन्, प्रणम्यसे । भैरवानन्दः 101. विदूषकः एवमेतत् । न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तलीं प्रस्वेदयति । न खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति । भैरवानन्दः इयं सा वटतरुमूले निर्भिन्नस्य सुरङ्गाद्वारस्य पिधानं चामुण्डा । कल्पान्तकेलिभवने कालस्य पुराणरुधिरसुराम् । जयति पिबन्ती चण्डी परमेष्ठिकपालचषकेण ॥ उचितं वरं लभस्व । इहैवोपविश । भैरवानन्दः - अद्यापि नागच्छति देवी । For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 kaavymaalaa| इदं विण्णवीअदि, णिअभवणे कदुअ विवाहसामग्गि आअदमि / तदो तं गेह्निअ आगमिस्सं / भैरवानन्दः-वच्छे, एवं करीअदु / ___ (राज्ञी व्यावृत्य परिक्रामति / ) भैरवानन्दः--(विहस्य / स्वगतम् / ) इअं कप्पूरमञ्जरीठाणं अण्णेसिद् गदा / (प्रकाशम् / ) पुत्ति कप्पूरमञ्जरि, सुरङ्गादुआरेण जेव्व तुरितपदं गदुअ सहाणे चिट / देवीआगमणे पुणो आगन्तव्वं / (कर्पूरमञ्जरी तथा करोति / ) देवी-एदं रक्खागेहम् / (प्रविश्यावलोक्य च / ) अए, इअं कप्पूरमञ्जरी / सा का वि सरिच्छा मए दिहा। वच्छे कप्पूरमञ्जरि, कीरिसं दे सरीरं / (आकाशे / ) किं भणसि मह सरीरे वेअन्ना। राज्ञी इयं भगवती चामुण्डा / अये, इयं कर्पूरमञ्जरी / तत्किमिदम् / इदं विज्ञाप्यते, निजभवने कृत्वा विवाहसामग्रीमागतास्मि / ततस्तां गृहीत्वागमिष्यामि / भैरवानन्दःवत्से, एवं क्रियताम् / भैरवानन्दः इयं कर्पूरमञ्जरीस्थानमन्वेष्टुं गता / पुत्रि कर्पूरमञ्जरि, सुरङ्गाद्वारेणैव त्वरितपदं गत्वा स्वस्थाने तिष्ठ / देव्यागमने पुनरागन्तव्यम् / devI___ इदं रक्षागृहम् / अये, इयं कर्पूरमञ्जरी / सा कापि सदृशा मया दृष्टा / वत्से कर्पूरमञ्जरि, कीदृशं ते शरीरम् / आकाश इति / 'किं ब्रवीध्येवमित्यादि विना पात्रं ब्रवीति यत् / श्रुत्वेवानुक्तमपि चेत्तत्स्यादाकाशभाषितम् // ' इति भरतः / किं भणसि मम शरीरे वेदना / For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 जवनिकान्तरम् ] कर्पूरमञ्जरी । 103 राज्ञी -- (स्वगतम् । ) ता पुणो तहिं गमिस्सं । ( प्रविश्य पार्श्वतोऽवलोक्य 8 च) हला सहीओ, विवाहोवकरणाइं लहु गेहि आअच्छध । ( इति परिक्रामति । ) Acharya Shri Kailassagarsuri Gyanmandir (pravizya कर्पूरमञ्जरी तथैवास्ते । ) राज्ञी - (पुरोऽवलोक्य 1) इअं कप्पूरमञ्जरी । भैरवानन्दः--वच्छे विब्भमलेहे, आणीदाई विवाहोवारणाई । देवी -- आणीदाई । किं उण घणसारमञ्जरीसमुचिदाई आहरणाई विमुमरिदाई । ता पुणो गमिस्सं । भैरवानन्दः --- एवं करीअदु । ( देवी नाटितकेन निष्क्रामति । ) भैरवानन्दः - पुत्ति कप्पूरमञ्जरि, तह जेब्ब करीअदु । ( कर्पूरमञ्जरी निष्क्रान्ता । ) राशी इयं कर्पूरमञ्जरी । भैरवानन्दः राशी तत्पुनस्तत्र गमिष्यामि । हला सख्यः, विवाहोपकरणानि गच्छत । वत्से विभ्रमलेखे, आनीतानि विवाहोपकरणानि । देवी पुत्रि कर्पूरमारि, तथैव क्रियताम् । 15 आनीतानि । किं पुनर्धनसारमञ्जरी समुचितान्याभरणानि विस्मृतानि । तत्पुनर्गमिष्यामि । भैरवानन्दःएवं क्रियताम् । भैरवानन्दः लघु गृहीत्वा - For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 kaavymaalaa| राज्ञी-(रक्षागृहं प्रविश्य कर्पूरमञ्जरीं दृष्ट्वा / ) अए, सारिच्छएण विडम्बिदह्मि / (स्वगतम् / ) झाणविमाणेण णिव्विग्धपरिसप्पिणा तामाणेदि महाजोई / (प्रकाशम् / ) सहीओ, जं जं णिवेदिदं तं तं गेह्निअ आअच्छध / (चामुण्डायतनप्रवेशनाटितकेन तामवलोक्य / ) अहो सारिच्छ्। भैरवानन्दः-देवि, उवविस / महाराओ वि आअदो जेब्ब वहदि / (ततः प्रविशति राजा विदूषकः कुरङ्गिका च / ) भैरवानन्दः-आसणं महाराअस्स / (सर्वे यथोचितमुपविशन्ति / ) राजा-(नायिका प्रति / ) एसा सरीरिणी मर्द्धपालिद्धिआ। देहान्तरेण संठिदा सिङ्गाररसलच्छीव / दिअससंचारिणी पुण्णिमाअन्दचन्दिआ / अवि अ पगुणगुणमाणिक्कमञ्जूसा / राणमई अञ्जणसलाआ / तधा अ एसा राणकुसुमणिप्पण्णा म्हुल्च्छी। किं च / राज्ञी अये, सादृश्येन विडम्बितास्मि / ध्यानविमानेन निर्विघ्नपरिसर्पिणा तामा. नयति म्हायोगी। सख्यः, यद्यन्निवेदितं तत्तगृहीत्वागच्छत / अहो सादृश्यम् / भैरवानन्दःदेवि, उपविश / महाराजोऽप्यागत एवं वर्तते / भैरवानन्दःआसनं महाराजस्य / राजा एषा शरीरिणी मकरध्वजपापद्धिका / देहान्तरेण संस्थिता शृङ्गाररसलक्ष्मीव / दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका / अपि च प्रगुणगुणमाणिक्यमञ्जूषा / रत्नमय्यञ्जनशलाका / तथा चैषा रत्नकुसुमनिष्पन्ना मधुलक्ष्मीः / किं च / 1. 'प्रारब्धिका' इति कामराजतटीकायाम्; 'प्रतिस्पधिका' इति पुस्तकान्तरे; 'पापद्धिका मृगया' इत्येकस्मिन्मूलपुस्तके टिप्पणम्. For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 जवनिकान्तरम्] क्र्पूर्म्न्य्ज्री। भुअणजावडाआ रूअसोहा इमीए जह जह णाणाणं गोअरे जस्स जादि । वसइ मारकेदू तस्स चित्ते विचित्तो वलैदधणुदण्डो पुलिदेहिं सरेहिं ॥ 19 ॥ विदूषकः-(जनान्तिकम् । ) सच्चं कदं तुए आभाणकं । तडं गदाए वि णौकाए ण विससीदव्बं । ता तुहीं चिट्ठ । राज्ञी-(कुरङ्गिको प्रति । ) तुमं महाराअस्स णेवच्छं कुरु । सारङ्गिआ घणसारमञ्जरीए क्रेदु। ___(इत्युभे उभयोर्विवाहनेपथ्यकरणं नाटयतः । ) भैरवानन्दः-उवज्झाओ हक्कारीअदु । राज्ञी-अजउत्त, एसो उवज्झाओ अज्जकविञ्जलओ चिट्ठदि । ता करेदु अग्गिआरिअण्। भुवनजयपताका रूपशोभास्या यथा यथा नयनयोर्गोचरं यस्य याति । वसति मकरकेतुस्तस्य चित्ते विचित्रो - वलयितधनुर्दण्डः पुटितैः शरैः ॥ विदूषकः सत्यं कृतं त्वयाभाणकम् । तटं गताया आप नौकाया न विश्वसितव्यम् । तत्तूष्णीं तिष्ठ । राशीत्वं महाराजस्य नेपथ्यं कुरु । सारङ्गिका घनसारमञ्जर्याः करोतु । भैरवानन्दःउपाध्याय आकार्यताम् । राज्ञीआर्यपुत्र, एष उपाध्याय आर्यकपिञ्जलस्तिष्ठति । तत्करोत्वग्र्याचार्यकम् । For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 106 काव्यमाला । विदूषकः - एस सज्ज । भो वास्स, उत्तरीए गण्ठि दाइस्सं । दाव हत्थेण हत्थं गेल कप्पूरमञ्जरीए । राजा - ( करमादाय 1 ) जे कण्ट राज्ञी - ( सचमत्कारम् ) कुदो कप्पूरमञ्जरी । भैरवानन्दः - (तं तस्या भावमुपलभ्य विदूषकं प्रति । ) तुमं सुट्टुतरं भुल्लोसि । जदो कप्पूरमञ्जरीए घणसारमञ्जरीति णामन्तरं जाणासि । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिउसमुद्धफलाण सन्ति जे के अईकुसुमगब्भदलावलीसु । फंसेण णूणमिह मज्झ सरीर अस्स ते सुन्दरीअ बहला पुलाङ्कुराओ ॥ 20 ॥ विदूषकः - भो वास्स, भामरीओ दिज्जदु । हुअवहे लाजञ्जलीओ खिवीअदु । राशी कुतः कर्पूरमञ्जरी । विदूषकः एष सज्जोऽस्मि । भो वयस्य, उत्तरीये ग्रन्थि दास्यामि । तावद्धस्तेन हस्तं गृहाण कर्पूरमञ्जर्याः । राजा भैरवानन्दः - त्वं सुष्ठुतरं भ्रान्तोऽसि । यतः कर्पूरमञ्जर्या घनसारमञ्जरीति नामान्तरं जानासि । ये कण्ठकास्त्र समुग्धफलानां सन्ति ये केतकीकुसुमगर्भदलावलीषु । स्पर्शेन नूनमिह मम शरीरस्य विदूषकःभो वयस्य, ते सुन्दर्या बहलाः पुलकाङ्कुराः । भ्रामर्यो दीयन्ताम् । हुतवहे लाजाञ्जलयः क्षिप्यन्ताम् । For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 जवनिकान्तरम्] . कर्पूरमञ्जरी / 107 (राजा श्रमणं नाटयति / नायिका धूमैन व्यावृतमुखी तिष्ठति / राजा परिणयति / __ राज्ञी सपरिवारा निष्क्रान्ता / ) भैरवानन्दः-विवाहे दक्खिणा दिजदु आचारिअस्स / राजा-दिज्जदु / वास्स, गामस ते दिणं / विदूषकः-सोत्थि होदु / (इति नृत्यति / ) भैरवानन्दः-महाराअ, किं ते पुणो वि पिअं कुणोमि / राजा-जोईसर, किमवरं पिअं vadi / jdo। kuntlesrsuaakrphNspphaarsaukkhsiddhiliikidsgo| पालएमि वसुहातलरजं चक्कवद्विपावीरमाणिजं // भैरवानन्दःविवाहे दक्षिणा दीयत आचार्यस्य / राजादीयते / वयस्य, ग्रामशतं ते दत्तम् / विदूषकःस्वस्ति भवतु / भैरवानन्दःमहाराज, किं ते पुनरपि प्रियं करोमि / राजायोगीश्वर, किमपरं प्रियं वर्तते / यतः कुन्तलेश्वरसुताकरस्पर्शस्फारसौख्यशिथिलीकृतस्वर्गः / पालयामि वसुधातलराज्यं चक्रवर्तिपदवीरमणीयम् // For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 kaavymaalaa| तहावीदं होदु दाव्। सत्थो णन्ददु सज्जणाण सालो वग्गो खलाणं पुणो णिचं खिजदु होदु बह्मणजणो सच्चासिहो सव्वदा । मेहो मुश्चदु संचिदं वि सलिलं सस्सोचिअं भूअले लोओ लोहपरम्मुहोऽणुदिअहं धम्मे मई भोदु a॥ 21 ॥ _(इति निष्क्रान्ताः सर्वे । ) इति चतुर्थ जवनिकान्तरम् । तथापीदं भवतु तावत् । सार्थो नन्दतु सज्जनानां सकलो वर्गः खलानां puna__ नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा । मेघो मुञ्चतु संचितमाप सलिलं सस्योचितं भूतले लोको लोभपराङ्मुखोऽनुदिवसं धर्मे मतिर्भवतु च ॥ / इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमारी प्रकाशे चतुर्थ जवनिकान्तरं समाप्तम् । For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KAVYAMALA 27. THE JIVANANDANA OF ANANDARAYA MAKHI. EDITED BY PANDIT DERGAPRASAD KASINATI PANDURANG PARAB. PUINTED AND TIDLISTIED THE PROPRIETOR TITE NIRNAYA SASARA" PRESS, BOMBAY 1891. Price 12 Amuns For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( Registered according to Act LIV. 1867) All rights reservoid by the publisher ) For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला. 27. - 4 आनन्दरायमखिप्रणीतं जीवानन्दनम् । "नयपुरमहागजाश्रितेन पण्डितव्रजलालसनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाढपाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितम् । मुम्बच्या निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्य नीतम् । (अस्य ग्रन्थस्य पुनर्मुद्रणादिविपणे सर्वथा जावजी दादाजी इत्य्स्यैवाधिकार्ः|) भूल्यं 12 आणकाः । For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra api ca / www.kobatirth.org काव्यमाला । श्रीमदानन्दरायमखिप्रणीतं जीवानन्दनम् । प्रथमोऽङ्कः । लक्ष्मीकैरवबन्धुकल्पकतरूंल्लब्ध्वाथ लब्धेप्सिते भूयो मति देवदानवगणे दुग्धाब्धिमृद्धश्रमे । तस्यानन्दथुना समं समुदयन्कुम्भं सुधापूरितं विभ्राणः स्वकरे करोतु भवतां भद्राणि धन्वन्तरिः ॥ 1 ॥ api ca । Acharya Shri Kailassagarsuri Gyanmandir प्राग्जन्मीयतपः फलं तनुभृतां प्राप्येत मानुष्यकं तच्च प्राप्तवता किमन्यदुचितं प्राप्तुं त्रिवर्ग विना । तत्प्राप्तेरपि साधनं प्रथमतो देहो रुजावर्जित स्तेनारोग्यमभीप्सितं दिशतु वो देवः पशूनां पतिः ॥ 2 ॥ (नान्द्यन्ते) सूत्रधारः - मारिप, इतस्तावत् । (प्रविश्य) पारिपार्श्वकः- भाव, एपोऽस्मि । सूत्रधारः रीतिः सुखपदन्यासा शारदीया विजृम्भते । पूर्णचन्द्रोदयश्चायं निहन्ति ध्वान्तमामयम् ॥ 3 ॥ क्रममाणेषु दिगन्ते जलधरजालेषु शङ्खधवलेषु । शान्तिमुपयाति सहसा कालुप्यदशा भृशं पयसाम् ॥ 4 ॥ For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| पारिपार्थकः-अतः किमाचरितव्यम् । सूत्रधारः-शृणु तावत् । अत्र तञ्जापुरे पौरजानपदा देशान्तरादागताश्च बृहदीश्वररथोत्सवदिदृक्षया संघीभूताः । सरसकवितानाम्नो हेम्नः कपोपलतां गता विहरणभुवः षड्दर्शन्या विवेकधनाकराः । विदधति तपोलम्याः सभ्या इमे मम कौतुकं तदिह हृदयं नाट्येनैतानुपासितुमीहते ॥ 5 ॥ पारिपार्थकः--(सशिर:कम्पम् । ) कं पुनः प्रबन्धमवलम्ब्य । सूत्रधारः-नन्वस्ति मम वशे सहृदयजनहृदयचन्दनं जीवानन्दनं नाम नवीनं नाटकमिति । पारिपार्श्वकः-कस्तस्य प्रबन्धस्य कविः । सूत्रधारः-विद्वत्कविकल्पतरुरानन्दरायमखी । य एष इह गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः । दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव ॥ 6 ॥ यः स्नातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्रितो येनाकारि सहस्रदक्षिणमखो यः सद्भिराश्रीयते । सोऽयं व्यम्बकराययज्वतिलको विद्वत्कवीनां प्रभो यत्तातस्य नृसिंहरायमखिनस्तुल्यप्रभावोऽनुजः ॥ 7 ॥ पारिपार्श्वकः-(सबहुमानम् । ) AH, ज्ञायत एवायम् । किं त्वस्य सर्वलोकविदिता अप्येते गुणाः प्रबन्धनिर्वाहधूर्वहत्वमवबोधयितुं nezate । ytH। आराध्नोति यदेष भक्तिभरितो देवान्द्विजातीन्गुरू__ न्यच्च श्रद्दधदातनोति समये नित्यादिकर्मत्रिकम् । यद्दीनेषु दयां करोति समरे शौर्य यदालम्बते ____ तत्सर्व नरसिंहयज्वसुततालाभस्य लीलायितम् ॥ 8 ॥ इदं तु श्रोतव्यम् । आनन्दरायमखिनो वाल्मीकेरिव योगिनः । इतरापेक्षणात्सारः स्वतः सारस्वतोदयः ॥ 9 ॥ For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः] जीवानन्दनम् । सूत्रधारः-(विहस्य । ) मारिष, त्वं न जानासि यत एवं ब्रवीषि । शृणु तावत् । आबाल्यादपि पोषितोऽजनि मया प्रेम्णा तथा लालित___ स्तेनासौ सरसामुपैतु कवितामानन्दरायाध्वरी । इत्येकक्षितिपालवंशजलधेर्देव्या गिरां जातया श्रीशाहावनिनायकाकृतिभृता नूनं प्रसादः कृतः ॥ 10 ॥ अत एव कवीनां पूर्वेषां कथमपि च चित्तैरवहितै__गृहीता या नासीत्सरसकवितासारपदवी । असौ तामाक्रामन्हरति नरसिंहाध्वरिकुल प्रदीपः सूरीणां श्रवणयुगजाड्यान्धतमसम् ॥ 11 ॥ पारिपार्श्वकः--श्रीशाहराज इति नाम दधत्याः सरस्वत्याः कियानानन्दरायमखिनि दयाविशेपः । यतः । पुप्यत्कौतुकपद्मसंभृतकरद्वन्द्वाङ्गुलीवेल्लन द्रातिप्पीडितचन्द्रमण्डलगलत्पीयूपधारासखैः । वाग्गुम्फैलवैरिधारितशचीधम्मिलमल्लीसर स्फारामोदमदापहैश्च कवयत्यानन्दरायाध्वरी ॥ 12 ॥ युक्तमुक्तं च भावेन 'शाहभूपतिरूपेण गिरां देवी जाता' इति । कथमन्यथानन्यसाधारणमस्य प्रागल्भ्यम् । तदिदानीमिदमुत्प्रेक्ष्यते भर्तु लालयितुं भुवि प्रथयितुं विट्ठजनानाश्रिता- . __ श्रीशाहक्षितिपात्मना क्षितिगतां मत्वा गिरां देवताम् । आसिञ्चन्नसकृत्कमण्डलुजलैरङ्गानि प्र्याकुलो। धाता वाहनहंसपक्षपवनस्तापं किलापोहति ॥ 13 ॥ सूत्रधारः-तन्नियोजय भूमिपरिग्रहायास्मद्वर्य शैलूषगणम् । पारिपार्थकः-बाढम् । किं तु सन्ति कथानायकस्य जीवस्य परिजना विज्ञानशर्मप्रभृतयः प्रतिनायकस्य च यक्ष्मणः परिजनाः पाण्डश्वासकासज्वरगुल्मातिसारप्रभृतयः । तेषां यद्यपि भूमिकाग्रहणपटवो नटबटवः For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 4 www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir पुण्डरीक केयूरकमयूरकसारङ्गकतरङ्गकप्रभृतयः संनह्यन्ति । तथापि प्रयोगस्य बहुत्वेन दुरवगाहतया कथमभीप्सितार्थसिद्धिर्भविष्यतीति विचारेण व्याकृष्यत इव मे हृदयम् । सूत्रधारः --- यत्किंचिदेतत् । महतामेषां सामाजिकानामनुग्रह एवास्माकमभीप्सितमर्थ समग्रयिष्यति । यतः । जाड्यं भिनत्ति जनयत्यधिकं पटुत्वं सार्वज्ञमावहति संमदमातनोति । विद्वेषिवर्गविजयाय धृतिं विधत्ते किं किं करोति न महद्भजनं जनस्य ॥ 14 ॥ पारिपार्श्वकः एवं च मन्ये त्वया सह स्पर्धमानोऽपि विकटनामा नटवदुरभिनयविद्यायां महदनुग्रहात्त्वयैव विजेप्यत इति । सूत्रधारः -- विकटो नाम नटबटुर्मया सह स्पर्धेत इत्यतत्त्वविदो वचनम् । शृणु तावत् । अभिनयविद्याविषये दुरहंकाराकुलीकृतो विकटः । स बटु वाञ्छन्त्यभिभवितुं जीवमिव यक्ष्मा ॥ 15 ॥ (नेपथ्ये) अरे रे शैलूषापसद, 'अभिभवितुं जीवमित्र यक्ष्मा' इति किमसंभावित - म दृष्टान्तयसि । मयि जीवति जीवस्य स्वामिनो मन्त्रिणि प्रिये । दुर्बलो यक्ष्महतकः कथं वाभिभूषति ॥ 16 ॥ सूत्रधारः - (आकर्ण्य ) मारिष, जीवराजमन्त्रिणो विज्ञानशर्मणो भूमिकामादाय मम कनीयान्कलहंसो रङ्गभुवमवतरति । तदावामप्यनन्तरकरणीयाय सज्जीभवावः । ( इति निष्क्रान्ती । ) प्रस्तावना । For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः] जीवानन्दनम् । (ततः प्रविशति जीवमन्त्री विज्ञानशर्मा । ) विज्ञानशा-('अरेरे शैलूषापसद-' इत्यादि पठित्वा विचिन्त्य । ) सर्वथा राजसमीपं गत्वा तदनुज्ञया यक्ष्मणः प्रवृत्तिमुपलब्धं चारान्प्रेषयिष्यामि । अथवा 'तत्प्रवृत्त्युपलम्भाय प्रेपय धारणाम्' इति मयोक्तो राजा तथा कुर्यात् । (श्रुतिमभिनीय । ) दिक्षुदञ्चति ताम्रचूडरसितं यद्भस्वदीर्घप्लुत प्रायोवर्णनिभं ब्रवीति तदिदं व्युष्टा निशाभूदिति । स्त्रीणां निर्गमनं विहृत्य पतिभिब्रूते विनैवाक्षरैः क्रीडावेश्मकपाटिकाविघटनकारपारम्परी ॥ 17 ॥ तदिदानी देव्या प्रसन्नया बुद्धया सह राजा प्रतिबुध्य निवसेत् । तदुपसमि । (इति पुरो दृष्टिक्षेपमभिनयन् । ) चञ्चत्खेटकृपाणकञ्चुकशिरस्त्राकल्पदृप्यद्भटा saadivynyjitvkrmnnddlgtitvnggttrnggbjaa| गण्डद्वन्द्वगलन्मदाम्बुमुखरीभूतद्विरेफद्विपा दृष्टयोर्मे कुतुकाय राजभवनद्वारोपकण्ठस्थली ॥ 18 ॥ अपि c। प्रौढामात्यनिरुक्तमन्त्रपदवी विस्त्रम्भसंचारिणो राज्ञो दुःसहतेजसो निशमने यद्वद्धति द्वेपिणः । प्रासादप्रतिहारवेदिपु तथा स्नेहाङ्कपात्रस्थिताः प्रत्यूपोपगमे प्रदीपमुकुलाः कान्ति त्यजन्त्यञ्जसा ॥ 19 ॥ (पुरो विलोक्य । ) का पुनरियं तपश्चरणजनितप्रभुत्वगौरवेव मामभिवर्तते । गाढोन्नद्धजटाकलापकपिलश्रीधूतवालातपा विभ्राणा भसितानुलेपधवलच्छायां तनुं पावनीम् । भिक्षापात्रमयूरपिच्छचयभृत्पाणिद्वया मेऽधुना । कापायाम्बरधारिणी कलयति स्वान्ते धृति तापसी ॥ 20 ॥ (निपुणं निरूप्य । ) अस्यामक्षिध्रुवं नासा रदपती रदच्छदः । चुबुकं मन्दहासश्च धारणायामिवेक्ष्यते ॥ 21 ॥ For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (ततः प्रविशति तापसीवेषा धारणा । ) धारणा-अहं खु पञ्चत्थिराआभिसेणणसंणाहं कस्स वि पुरिसस्स मुहादो सुदवन्तेण रण्णा 'इमं उत्तन्तं पुरं पविसिअ जाणीहि' त्ति पेसिदह्मि । मए वि तावसीवेसाए तह जाणिअ रण्णो समीवे समागमीअदि । (अग्रतो दत्तदृष्टिः स्वगतम् । ) एसो विण्णाणसम्मा अमच्चो आअच्छ्दि|होदु । वेसेण पदारेमि णम् । जज्जवि सव्वस्सि वि कज्जे इमम्स अणुमदि विणा राआ ण पवट्टै तह वि जं मह संसओ वट्टै ता एअकस्स पआसो ण भवे । (इति परिक्रामति । ) (क) ___ मत्री--(दृष्ट्वा स्वगतम् । ) इयं तापसी राजप्रहिता प्रच्छन्ना किं धारणा भवेत् । भवतु । पृच्छामि । (प्रकाशम् । ) अये तापसि, का त्वम् । कुत आग्च्छ्सि। धारणा-(स्वगतम् । ) इमस्स पडिवाणं भासन्तरेण भणेमि । अब्णहा कहं वि जाणिस्सदि इअं सेति । (प्रकाशम् । ) अहं खलु गार्गी यक्ष्मणो राज्ञो वयस्या देव्या गृहिण्याः स्नेहसर्वस्वभाजनं तदन्तःपुरादेवागच्छामि । (ख) मत्री-(स्वगतम् । ) भवेदेवेयं धारणा तापसीवेषेण रिपुप्रवृत्तिमुपलभ्यागतवती । अयं स्वनामानुगुणमभिज्ञो वा न वेति मां परीक्षितुं संस्कृत (क) अहं खलु प्रत्यर्थिराजाभिषेणनसंनाहं कस्यापि पुरुपस्य मुखाच्छतवता राज्ञा 'इमं वृत्तान्तं पुरं प्रविश्य जानीहि' इति प्रेषितास्मि । मयापि तापसीवेषया तथा ज्ञात्वा राज्ञः समीपे समागम्यते । एप विज्ञानशर्मा अमात्य आगच्छति । भवतु । वेषेण प्रतारयाम्येनम् । यद्यपि सर्वस्मिन्नपि कार्येऽस्यानुमति विना राजा न प्रवर्तते तथापि यन्मम संशयो वर्तते तदेककस्य प्रकाशो न भवेत् । (ख) अस्य प्रतिवचनं भाषान्तरेण भणामि । अन्यथा कथमपि ज्ञा. स्यति इयं seti । For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः ] जीवानन्दनम् । भाषया वेषानुगुणमपलपते प्रतिपक्षकुले च पक्षपातमात्मनः सूचयति । भ वतुं । अहमप्यजानन्निवानुनयन्पृच्छाम्येनाम् । (प्रकाशम् । ) अये तापसि, निखिलं जगतश्चरितं विज्ञातं ते समाधिनैव भवेत् । तन्मे महाप्रभावा भाग्येनासादिता भवती ॥ 22 ॥ धारणा - (स्वगतम् । ) मं तावसिं एव्व जाणिअ मह मुहादो पच्चत्थि - अप्पत्ति सुणि अणुणाप्पआरो एसो । होदु । अहं वि अजाणन्तीव पुच्छामि । (प्रकाशम् । ) कस्त्वम् । क्व गच्छसि । सूनृतेन ते वचनेन साधुर्भवानिति पृच्छामि । (क) 6. मन्त्री - (स्वगतम् 1) इयमात्मानं गोपयति । अहमपि तथैवोत्तरयामि । (प्रकाशम् । ) कार्यविशेषेऽधिकृतं जानीहि येनैवमधिकृतस्तन्निकटे गच्छामि । धारणा - (स्वगतम् । ) एसा विपक्खजणपक्खवादिणित्ति गोपणप्पआरो एसो । ( प्रकाशम् ) केनाधिकृतोऽसि । (ख) मन्त्री - भगवति, त्वमेव जानासि । यतः प्रणिधानेन योगिनः सकलमपि प्रत्यक्षयन्ति । धारणा - (स्वगतम् 1) कहं एदं आपडिदम् । होदु । जोइणो विअ आसिअं करिअ अमचं वञ्चमि । ( इति ध्यानारूढा तिष्ठति । ) (ग) मन्त्री - (स्वगतम् ) एषा खलु कृत्वा स्वस्तिकमासनं करयुगं विन्यस्य जानुद्वये नासाग्रार्पिततारका नतमृजूकृत्यावलग्नं दृढम् । निःश्वासोच्छुसितोपरोधघटितस्तैमित्यपीनस्तनी चित्ते मे कृतसंयमेव कुरुते धूर्ता महत्कौतुकम् ॥ 23 ॥ (प्रकाशम् । ) परिनिष्ठितं योगाभासनं भवत्याः । ( क ) मां तापसीमेव ज्ञात्वा मम मुखात्प्रत्यर्थिराजप्रवृत्तिं श्रोतुमनुनयप्रकार एषः । भवतु । अहमप्यजानतीव पृच्छामि । (ख) एपा विपक्षजनपक्षपतिनीति गोपनप्रकार एषः । (ग) कथमेतदापतितम् । भवतु । योगिन इवासिकां कृत्वा अमात्यं वञ्चयामि । For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| धारणा-(ध्यानाद्विरम्य सस्मितम् । ) जीवस्य राज्ञो मन्त्री विज्ञानशर्मा भवान् । मत्री-महाप्रभावा योगसिद्धिमती भवती । तथाहि । बुद्ध्या महत्या कृतसाहचर्या देवे निजे दर्शितभूरिभक्तिः । परप्रवृत्ति विदती महिम्ना साधारणा त्वं त्वहिते हिते च ॥ 24 ॥ धारणा-(स्वगतम् । ) किं जाणिदं म्हि अमच्चेण जहत्थणामधेएण नं तावसीवण्णणव्वाजेण अहं जेव्व व्न्न्न्निदा। होदु । एव्वं भणामि । (प्रकाशम् । ) महान्खलु योगप्रभावः । (क) ___ मत्री-भगवति, तव न किंचित्प्राणिनामन्तर्गतमविदितमस्ति । अतस्त्वां प्रार्थये । कथमस्माकं राजनि यक्ष्मा मन्यते । योगिन्यास्तव दुःखितेषु कथमेषां दुःखविमुक्तिः स्यादिति चित्तपरिकर्मविशेषः करुणा भवत्येव । योगाङ्गेषु यमेषु वाङ्मनसयोर्यथार्थत्वरूपः सत्यं नाम द्वितीयो यमोऽपि तथा । अत इदं निर्विशङ्क प्रार्थनापूर्व पृष्टासि । धारणा--(स्वगतम् । ) जक्खराजपक्खवादविसेसे वि जोइणीए पुच्छिदस्स जहत्थुत्तरं अभणिअ असकं टार्दु त्ति मण्णइ अमच्चो । (प्रकाशम् । ) किमन्यत् । पुरान्निष्क्रमयितव्योऽयमिति मन्यते । (ख) ___ मत्री-कथमेतदेतस्य संघटते सामादिषु चतुषूपायेप्वेकैकस्यापि प्रयोगेण सुसाधो हि रिपुमनोरथमङ्गः । धारणा--नन्विमं दुप्करं पश्यामि । यक्ष्मणि विभौ प्रयोगं घटयन्ति न सामभेददानानि । दण्डः प्रभवेन्नु कथं प्रबलतरे रिपुजने स्वस्मात् ॥ 25 ॥ मत्री-यथार्थमाह भवती । किं त्विदं पक्षपातवचनम् । केनेममस्मत्प्रबलतरं मन्यसे । (क) किं ज्ञातास्म्यमात्येन यथार्थनामधेयेन यत्तापसीवर्णनव्याजेनाह' मेव वर्णिता । भवतु । एवं भणामि । (ख) यक्ष्मराजपक्षपातविशेषेऽपि योगिन्या पृष्टस्य यथार्थोत्तरमभणित्वा न शक्यं स्थातुमिति मन्यतेऽमात्यः । For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः] जीवानन्दनम् । धारणा--(स्वगतम् । ) एसो अत्तकेरास्स पहुणो अमच्चो । ता पहुजाविषाणीए मन्तविचारसिद्धीए परपक्खवलट्ठिदि एदस्स जेव्व कहैम्सम् |(k) (प्रकाशम् । ) सर्वरोगराजो यक्ष्मा निष्प्रतीकार इति सर्वजनविदितमेतत् । शृणु तावत् । परीवारा एतस्य रोगविशेषा भीमरूपा बहवः । तथाहि । ज्वरपाण्डुप्रमेहार्शः शूलगुल्मभगंदराः । कासश्वासावतीसारसंनिपाताश्मरीत्रणाः ॥ 26 ॥ कि c। रोगा मूनि शतं चतुर्नवतिरेवाक्ष्णोस्तथा नासिका प्रत्याष्टादश कर्णयोरपि तथा बके चतुःसप्ततिः । पञ्चैवं हृदि किं च सन्ति बहवः सर्वेऽप्यमी दुस्तराः प्राप्तौ कल्ककपायलेआवटकप्रायौषधानामपि ॥ 27 ॥ तस्मादुर्जयो युप्माभिः । मन्त्री--(स्वगतम् । ) इयं किल भीत्या निसर्गकातरा प्रबलपरबलप्रवेशहृदया मदीयप्रभावमजानती स्वबुध्यनुरूपं किमपि प्रलपति । भवतु । किमनया वृथा संवादकदर्थनया । प्रस्तुतकार्यसाधनार्थमिमां तावदन्तरयामि । (प्रकाशं सोपहासम् । ) आलोक्य शात्रवबलं बहुधारणे त्वं भीतासि संप्रति रसं प्रतिपन्नधैर्या । जीवस्य जीवितसमे मयि सत्यमात्ये भूयात्कथं बत विरोधिशिरोधिरोहः ॥ 28 ॥ धारणा-(विहस्य । ) कधं जाणिदह्मि अमच्चेण । ता कहेमि विस्सद्धं जहत्थं सुणादु अमच्चो । अहं खु देईए बुद्धीए सहारी रण्णा जीवेण तावसीवेसं करिअ रत्तिम्मि पुरं पविसिअ जक्खराअस्स विआरणीओ व (क) एप आत्मीयस्य प्रभोरमात्यः । तत्प्रभुजनविषयिण्या मन्त्रविचारसिद्धेः परपक्षबलस्थितिमेतस्यैव कथयिष्यामि । For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| वसाओ त्ति पेसिदह्मि । तह जेव विचारिअ अजं पदारेदं पच्छण्णे व ठिदह्मि । (क) मन्त्री-युज्यत एतत् । अतो राजसमीपमेव गच्छावः । धारणा-तुमं जेव्व गदुअ इमं वुत्तन्तं भणाहि । रणो णिवेदणादो वि तुह पुरदो कजणिवेदणं अब्महिदम् । अहं उण दुजणसंसग्गकिदं कलुसं पक्खालेदं महाणदि हादं गच्छेमि । (ख) (इति निष्क्रान्ता । ) ___ मत्री-(सविचारम् । ) यद्यपि कुटिलप्रकृतयः स्वामिनि निवद्धदृढभक्तयो दुर्जया एव परसैनिकास्तथापि किमसाध्यं बुद्धिविभवस्य । यतः । दुर्जाते सुमहत्यपि क्षितिपतेः शालीनतां संत्यज__ शत्रू तुमथेप्सितं घटयितुं शक्नोल्युपायेन यः । प्रायो मन्त्रिपदं महोन्नतमतिः प्राप्तुं स एवार्हति खोत्सेकी न तु पण्डितो भुवि जनो वाचा वदन्पोरुपम् ॥ 29 ॥ अत इदानीम् । संचिन्तयामि कंचन संप्रति समयोचितं जयोपायम् । येनास्माकं श्रेयो भविता सहसा पराजयो द्विपताम् ॥ 30 ॥ (इति ध्यानं नाटयन् । ) AH, चिन्तितोऽयमबाधितोपायः । तथाहि । प्रथन्ते यास्तिस्रः प्रबलज डतीक्ष्णाः प्रकृतयो ___ वशीकारे तासां जगति सदुपायाः परममी । क्रमात्स्नेहास्ते ते कुशलमतिभिः सद्भिदिता स्तथा तीक्ष्णोपाया नियतमुपचाराश्च मधुराः ॥ 31 ॥ (क) कथं ज्ञातास्म्यमायेन । तत्कथयामि विश्रब्धं यथार्थ शृणोत्वमात्यः । अहं खलु देव्या बुद्धेः सहचरी राज्ञा जीवेन तापसीवेपं कृत्वा रात्रौ पुरं प्रविश्य यक्ष्मराजस्य विचारणीयो व्यवसाय इति प्रेपितास्मि । तथैव विचार्य प्रतारयितुं प्रच्छन्नेव स्थिताम्मि । __(ख) त्वमेव गत्वा इमं वृत्तान्तं भण । राज्ञो निवेदनादपि तब पुरतः कार्यनिवेदनमभ्यर्हितम् । अहं पुनटुर्जनसंसर्गकृतं कलुषं प्रक्षालयितुं महानदी स्नातुं गच्छामि । . For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः ] जीवानन्दनम् । 11 तस्मात्प्रवलजडतीक्ष्णप्रकृतीनां वातपित्तकफानां मध्ये प्रबलो यो वातः स तु बहुविधस्नेहविशेषप्रयोगेण वशीकार्यः । तदनुगतस्य पित्तस्य मधुरो - पचारेणैव सुकरो वशीकारः । उभयविरुद्धो जडो यः कफस्तत्रेत रोपायस्याप्रसारात्तीक्ष्णप्रयोगेणैव स वशमानेतव्यः । एवं च तत्तत्समुचितैरुपायैः सर्वा - मयनिदानेषु वातादिषु स्वाधीनेषु तज्जनितानामितरेषामुन्मेष एव दूरतोऽपास्तः । किं च । ' सर्वस्मिन्विषये निरङ्कुशतया यदुर्निरोधं मनः प्रायों वायुरिव प्रकृष्टबलवत्सर्वात्मना चञ्चलम् । तत्कामादिभिरुद्धतैरुपहतं संप्रेरितैर्यक्ष्मणा तत्सौहार्दमुपेत्य यद्यपि पुनर्नः प्रातिकूल्यं चरेत् ॥ 32 ॥ अतस्तदपि महाधिकारेण वशीकृत्य महति व्यापारे विनियोज्य तैरपि दुर्भेदं करिष्यामि । यद्यपि मद्विरोधिचेष्टोऽज्ञानशर्मा मदसंनिधाने राज्ञ उपजापेन कार्यभेदमेव जनयेत् तथापि जाग्रतिः फलकर्मैव (?) | सर्वानर्थनिदाने यक्ष्मणि तस्मिन्समूलमेव मया । उन्मूलिते ततो नः कर्तव्यं नावशिष्यते किंचित् ॥ 33 ॥ तथाकर्तुमेव तावद्राजनिकटमेव गच्छामि । ( इति कतिचित्पदानि गत्वा पुरो विलोक्य । ) इदं तद्वाजभवनम् । यावत्प्रविशामि । कः कोऽत्र भोः । (प्रविश्य 1) प्रतीहारः - - मन्त्रिन् किमाज्ञापयसि । मन्त्री - प्राण दौवारिक, संप्राप्तं मां राज्ञे निवेदय । प्राणः - तथा । (इत्यन्तःपुरं प्रविष्टः । ) मन्त्री - (परितो विलोक्य 1) इह खलु संमृज्य शोधिनीभिश्चत्वरवेदीतलेषु रम्येषु । रचयन्ति रङ्गवल्लीरन्तःपुरचारिका एताः ॥ 34 ॥ गृह्णन्वेतां वसत्यवसरापेक्षो जरत्कञ्चुकी राजा मामवलोकयेदिति समं वत्सेन गौस्तिष्ठति । For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 kaavymaalaa| वादित्रध्वनिमण्डलीकृतगरुद्वहीं नटत्यङ्गणे देव त्वं विजयीभवेति गुणयन्नास्ते शुकः पञ्जरे ॥ 35 ॥ (प्रविश्य । ) दौवारिका-(मन्त्रिणं प्रति । ) स्वामिन् , भवन्तं द्रष्टुं बुद्ध्या सह देव्या भद्रासनमधिवसति राजा। मन्त्री अतिपरिचयेऽपि राज्ञो विभेमि सहसोपगन्तुमभ्यर्णम् । येनाग्नेरिव तेजः स्फुरदस्यारान्निवर्तयति ॥ 36 ॥ (विचिन्त्य । ) परपक्षं प्रति प्रतिविचारणाय प्रेपितां धारणां प्रतीक्षमाण इव लक्ष्यते । भवतु तदेतदहं वक्ष्यामि । (ततः प्रविशति बुद्ध्या देव्या सह राजा जीवः । ) मन्त्री--(उपसृत्य । ) विजयतां महाराजः । राजा--इतो निषीदतु भवान् । (इति मन्त्रिणे आसनं निर्दिशति । ) मन्त्री-(आसने उपविश्य स्वगतम् । ) एप खलु गण्डूषोदकशोधितेऽपि वदने ताम्बूलरक्ताधरः स्नानापोहितचन्दनेऽपि वपुपि प्रोद्दामतत्सौरभः । निर्णिक्ते सिचये धृतेऽपि कनकाकल्पेन पीताम्बरः सोऽयं सत्यपि न प्रमाद्यति सदाचारादतिप्राभवे ॥ 37 ॥ (प्रकाशम् । ) महाराजेन प्रहिताया धारणाया मुखात्तत्रत्यः सर्ववृत्तान्तो विदित एव । सा पुनर्दुर्जनसंसर्गदोषपरिहाराय नदी स्नातुं गता । तया च मयि संक्रमितस्तत्रत्यवृत्तान्तः । राजा-(सोत्कण्ठम् । ) कथमिव । देवी--अहं वि अवहिदमि । (क) मन्त्री-(स्वगतम् । ) इयं हि देवी किमपि नियमिताप्रैः कुन्तलैः स्निग्धनीलैः परिलसदपराङ्गा धारयन्ती दुकूलम् । (क) अहमप्यवहितास्मि । For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 1 अङ्कः जीवानन्दनम् । धवलमुपरि भर्तुश्चामरं धूयमानं विरमयति करेण व्यक्तमाकर्णनाय ॥ 38 ॥ (प्रकाशम् । ) श्रोतव्यमिदं धारणावचनम् । यक्ष्महतकः पुरान्निष्क्रामणमेवास्माकमिच्छतीति । राजा-किमत्र प्रतिविधातव्यम् । देवी-(सोद्वैगम् । ) दाणिं किं कुम्भो । (क) मन्त्री-देवि, मा भैषीः । प्रतिविधानप्रकारोऽपि धारणया विदितः । राजा-कथमिव । मन्त्री--(कर्णे) एवमेवम् । राजा-कथमिदं धारणया निर्धारितम् । मत्री--रसगन्धकप्रयोगमन्तरेण सपरिवारोऽहमजय इति यक्ष्मराजस्य हृदयं विश्वसनीयया तापसीवेषया धारणया गृहीतम् । देवी-(साश्वासम् । ) जै एव्वं ता कहं अह्मेहिं रसगन्धआ संपादणिज्जेत्ति । (ख) राजा शंभोर्वीय रसो नाम शर्वाण्या नाम गन्धकः । / __ताभ्यामेव प्रसन्नाभ्यां तो ग्राह्याविति मे मतिः ॥ 39 ॥ देवी-केण उण उवाएण ताणं पसादो संपादणिज्जो । (ग) मत्री-उपासनयैव । राजा-युक्तमुक्तं भवता । श्रूयते हि पुरा मृकण्डरुमापतिमुपास्य पुत्रं लेभे । तत्पुत्रोऽपि तदुपासनया मृत्युमुखान्मुक्तो दीर्घमायुरलभतेति । मत्री-सम्यगवगतं महाराजेन । यतः खल्वेष पादाघातत्रुटितयमुनाभ्रान्तबावन्तरोद्य द्रक्तस्रोतः समुपशमिताशेषशोकाश्रयाशम् । (क) इदानी किं कुर्मः । (ख) यद्येवं तत्कथमस्माकं रसगन्धको संपादनीयौ इति । (ग) केन पुनरुपायेन तयोः प्रसादः संपादनीयः । For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मार्कण्डेयं व्यतनुत यदा सर्वभूतैस्तदादि स्तुत्यं मृत्युंजय इति यशः स्फारमीशः प्रपेदे ॥ 40 ॥ राजा-पुरा खलु देवदानवैरमृतार्थिभिर्महोरगयोक्रपरिवेष्टितविकृष्यमाणमन्दरमन्थानदण्डैर्मथ्यमाने दुग्धसागरे गरलमुद्भटमुत्थितमसहमानेषु भुवनेषु विनष्टप्रायेषु पलायनाभिमुखे चतुर्मुखे विगलितौजसि बिडौजसि भगवानेवैष विषमनन् जगदनुचकम्पे । तथाहि । मेघाक्रान्तदिगन्तदर्शरजनीमूर्छत्तमोमेचकं तापद्रावितदेवदानवनरं यः कालकूटं गरम् । जग्ध्वा जम्ब्विव बालकस्त्रिभुवनत्राणं ततानाञ्जसा तस्य द्राङ्महिमा न वाङ्मनसयोः पन्थानमारोहति ॥ 11 ॥ मत्री-किमुच्यते महिमेति । श्रूयतां तावत् । त्रिपुरविजयप्रसक्तावसक्त इव स्वयं तदर्थ कतिचित्साधनानि संपाद्य तान्यपि वितथीकृत्य स भगवान्निजमेव महिमानमभिव्यक्तवान् । तथाहि । सूर्याचन्द्रमसौ रथाङ्गयुगलं सूतो विधाता स्वयं __ रथ्याश्वा निगमाश्च यस्य रथमारूढेन भूमीमयम् । मेरुं धन्वविषक्तवासुकिगुणं कृत्वा शरं चाच्युतं तितस्तेन पुरः स्मितेन तु परं दग्धाः सुरद्वेषिणाम् ॥ 42 ॥ राजा-एवमपरिमितान्याश्चर्यचरितानि देवस्य । देवी-किं अच्चरिअं । महेसरम्स जह जह जारिसो उपासनं करेदि तह तह तारिसं सो तं तं फलं पावेदि । (क) मत्री-एवमेतत् । राजा-एवमनिर्धारणीयनानास्वरूपा भगवतीपरमेतत् । परंतु भगवतो दयारूपैवेयम् । अत एव लोकरक्षणार्थी प्रवृत्तिरेतस्याः । श्रूयतां तावत् । (क) किमाश्चर्यम् । महेश्वरस्य यथा यथा यादृश उपासनं करोति तथा तथा तादृशं स तं तं फलं प्राप्नोति । For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 aGkaH] Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । भक्तिप्रहमहेन्द्र मुख्यमखभुक्प्रारब्धभूरिस्तवप्रादुर्भावितनिर्भरप्रमदया कारुण्यभाजा यया । निद्राभङ्गमवापितेन हरिणा दीप्तौजसा घातयामासाते मधुकैटभावतिबलौ सा केन वा वर्ण्यते ॥ 43 ॥ मन्त्री- - राजन्, तथ्यमेवाह भवान् । अस्याः किल भक्तवात्सल्यमनन्यतुल्यं पश्यामि । दूरोद्धृतविपाणकोटिवटना चूर्णीकृताम्भोधरं प्रेङ्खत्पादचतुष्टयखुरपुटप्रक्षुण्णपृथ्वीतलम् । कल्पान्ताभ्रकठोरकण्ठनिनदत्रस्तत्रिलोकीजनं विक्रान्तं महिषासुरं युधि पुरा चिच्छेद शूलेन या ॥ 44 ॥ देवी-साखु परमेसरी बहुविहदेव आसत्तिरूआवावा पाण्डपरक्कम - खण्डि अचण्डमुण्डधुम्मलोअणरत्तबीजप्पहुदिदाणवमण्डला सुणीअदि चडिआणा मधेत्ति । (क) राजा -- तदपि ज्ञायते । यथा खलु । शस्त्रच्छिन्नसुरारिसैन्यपिशितग्रासग्रहप्रीतिमत्कङ्ककोष्टरि संगरे सुरवधूमुक्तप्रसूने स्थितम् । देव्या शुम्भनिशुम्भदानववधप्रक्लिन्नचित्तस्तुवदुद्रेन्द्राग्निकृतान्तनैरृतजलाधीशानिलश्रीदया ॥ 45 ॥ 15 मन्त्री - राजन्, एवं भक्तवत्सलयोरनादिदंपत्योरुपासनया संपादनीया सिद्धिः । किं च । सामर्थ्यसिद्ध्यै रसगन्धकानां संयोजनार्थं सकलौपधीश्च । संपादयामोऽथ तदाश्रितस्य सर्वोपधीशस्य विधोः प्रसादात् ॥ 46 ॥ देवी - कदमं उण देतं पविसिअ उवासणिज्जा ए दे । (ख) (क) सा खलु परमेश्वरी बहुविधदेवताशक्तिरूपावयवा प्रचण्डपराक्रमखण्डितचण्डमुण्डधूम्रलोचन रक्तबीजप्रभृतिदानव मण्डला श्रूयते चण्डिकानामधेयेति । (ख) कतमं पुनर्देशं प्रविश्योपासनीयावेतौ । For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मन्त्री-पुण्डरीकपुरं प्रविश्य । देवी-कहं तत्थ पवेसो । (क) मन्त्री -देवि, शक्यं तत्खलु पुण्डरीकनगरं गन्तुं मनोद्वारत स्तत्रास्ते शिवभक्तिरित्यनुपमा कापि प्रमोदास्पदम् । दृष्ट्वा तां प्रथमं तथा परिचयस्तस्या विधेयम्त्वया चत्वारोऽपि भवन्ति ते करतलं प्राप्ताः पुमर्था यथा ॥ 47 ॥ राजा--(सोत्कण्ठम् । ) तामद्वैतां स्वरूपेण भक्ति हृदयरञ्जिनीम् । / __ स्वीकृत्याहं भविष्यामि प्राप्ताखिलमनोरथः ॥ 48 ॥ देवी-(सासूयमिव स्वगतम् । ) कहं सव्वपुरुसत्थप्पसवित्तिआ सेत्ति सुणिअ सुदघणाघणगज्जिदो मोरो विअ उक्कण्ठिदो अजउत्तो । होदु । ता मए वि सह गन्तव्वम् । (प्रकाशम् । ) अजउत्त, अहं वि आगमिम्सम् । (ख) राजा-(स्वगतम् । ) कथमनयाप्यागन्तव्यम् । (विचिन्त्य । ) भवतु । (प्रकाशम् । ) अयि भद्रे, भक्तिपराधीनं साम्बमुपास्यावामभिलषितमर्थ साधयावः । (मन्त्रिणं प्रति । ) राज्यं त्वयि समारोप्य योग्ये सर्वाङ्गसंहितम् । देव्या सह शिवं साम्बमुपास्तुं यामि तत्पुरम् ॥ 49 ॥ मत्री-यथा रोचते देवस्य । (इति निष्कान्ता: मवें । ) इति प्रथमोऽङ्कः । (क) कथं तत्र प्रवेशः । (ख) कथं सर्वपुरुषार्थप्रसवित्रिका सेति श्रुत्वा श्रुतघनाघनगर्जितो मयूर इवोत्कण्ठित आर्यपुत्रः । भवतु । तन्मयापि सह गन्तव्यम् । आर्यपुत्र, अहमप्यागमिष्यामि । For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः] जीवानन्दनम् । द्वितीयोऽङ्कः । (ततः प्रविशति चेट: कासः । ) कास:-अहं खलु स्वमन्त्रिहतकोपदिष्टं किमपि रहस्यं शृण्वञ्जीवो नाम प्रतिराजा स्वस्मिन्किमपि चेष्टितुमन्तर्मुखस्तिष्ठतीति चारमुखादवगतवता संभ्रान्तेन महाराजेन यक्ष्मणा किमयं वृत्तान्तः श्रुतस्त्वया न वेति युवराज पाण्डं पृष्ट्वागच्छेति प्रेषितोऽस्मि । अतस्त्वरन्नितो युवराजसमीपं गच्छामि । अहो महाराजस्य युवराजे महती प्रीतिः । यतः । यद्यज्ज्ञातं स्वयं तत्तद्युवराजोऽपि वेत्ति चेत् । तदा राज्याधिकारेऽस्य शक्तिः स्यादिति मन्यते ॥ 1 ॥ (पार्श्वतो विलोक्य । ) कथमियं छदिः । यैषा प्रवालमृदुलाधरप्रकरचारुबिम्बप्रभा हृताहृतविलोचनाञ्जनविशेषदृश्यानना । मयूरपदकस्फुरत्कठिनतुङ्गपीनस्तनी नरङ्गयति कौतुकं तरुणिमश्रिया चेतसि ॥ 2 ॥ (स्म्र्न्न्म्भिनीय्|) श्लथजलधरजालश्लिष्टशीतांशुबिम्बा नभिनवमुकुराविर्भूतमुक्ताकदम्बान् । दरतरलितचक्रद्वन्द्वखेलन्मृणाला विवशहृदयमस्या विभ्रमानन्वभूवम् ॥ 3 ॥ (सभयम् । ) तदियं मामवलोकयति चेदिदानी विभ्रममूल्यमनुपयुज्य मां निरुन्धीत ततो गमनविघ्नः स्यात् । (इत्युत्तरीयपटेन मस्तकमवगुण्ठयन्नन्यतो गच्छति । ) (प्रविश्य) छर्दिः--अए सठ, त्तिम्मि मुत्ताफलं परिपणीकदुअ पुरुसाइदं मए कारविअ दाणि मं पेक्विअ ओगुण्ठितसीसो बद्धकटी कुदो पलाएसि । (क) (इति कासं हस्ते गृह्णाति । ) (क) अये शट, रती मुक्ताफलं परिपणीकय पुरुषायितं मया कारयित्वा इदानी मां प्रेक्ष्यावण्ठितशीर्षो बद्धकटिः कुतः पलायस । For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 kaavymaalaa| कास:-मुञ्च मुञ्च / (इति हस्तं धुनोति / / छर्दिः-(दृढं हस्तमवलम्ब्य / ) हदास, मह पडिण्णादं दाऊण गच्छेहि / (क) कास:--हजे, यावदागत्य दास्यामि / छर्दिः-कुदो आगमिअ / (ख) कास:-धिमूर्ख, नायमवसरः / पश्चात्कथयिप्यामि / छर्दिः-jar3a दाणिं ण कहेसि अहं वि ण मुञ्चमि / (ग) कासः--तर्हि गृहाण मुक्ताफलस्य प्रतिनिधिमिमामूमिकाम् / (इत्यङ्गलीयकं विमुच्य प्रयच्छति / ) छर्दिः----इदं होदु / कुदो आगमिअ त्ति कहेहि / (घ) कास:-किं मम वधमिच्छसि / यतः / कार्य राज्ञां मन्त्रिभिर्मन्त्रितं यत्सर्वेषां तत्सर्वथा गोपनीयम् / येऽभिव्यञ्जन्त्येतदुद्यत्प्रमादाः शीर्षच्छेद्यास्तन्वते तान्न्रेन्द्राः॥4॥ छर्दिः-जह तह होदु / एवं दाव कहेहि / (ङ) कासः--(स्वगतम् / ) अहो दास्याः स्नेहपरिपाकः / यः परमनाय संपद्यते / तथा हि / स्त्रियः स्वार्थपराः प्रायः परदुःखं न जानते / अप्रष्टव्यं यदप्राक्षीधिणी कैकयाधिपम् // 5 // (प्रकाशम् / ) राजकोलीनमेतदिति न कथयामि / मुञ्च / (इति त्वरयति / ) छदिं:-मा भयाहि तुमं / जं मञ्जसा क्खु अहं राजकजाणं / अदो ण पआसेमि / (च) ....... - - -- -- .............(क) हताश, मम प्रतिज्ञातं दत्त्वा गच्छ / (ख) कुत आगत्य / (ग) यदीदानी न कथयसि अहमपि न मुञ्चामि / (घ) इदं भवतु / कुत आगत्येति कथय / (ङ) यथा तथा भवतु / इदं तावत्कथय / (च) मा बिभेहि त्वम् / यन्मनपा खल्वहं राजकार्याणाम् / अतो न प्रकाशयामि / For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 2 aGkaH] kAsaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । 19 - (विहस्य 1 ) छर्दिका किल त्वं प्रकृत्या । तत्कुतो न प्रका शयसि । छर्दि : - (विहस्य 1 ) भसणसीलिम्स कुकुरम्स विअ तुह जाओ अहम् । हो । एदं कहेहि पत्श्रुदम् । (क) कासः - (स्वगतम् । ) इयं राजकार्यकथननिर्वन्धान्न मुञ्चति माम् । --- का गतिः । (प्रकाशम् । ) हजे, कथयामि । शृणु तावत् । छर्दि :- ओहिदम्हि । (ख) कामः --मया कटकप्रवेशः कर्तव्यो युवराजस्य पाण्डोदर्शनाय । छर्दिः - ता किं विचारीअदि । अम्हकेर भडकन्ते सुगमो सत्तणो पुरे मग्गो तुझ । सान्दणक्खत्ते हे इन्दुणो विअ । (ग) कासः - त्वं पुरोपरोधमात्रं जानासि । तत एवं ब्रवीमि । छर्दिः - - किं अण्णं वि तत्थ कडए पौत्तं जं मए ण जाणीअदि । (घ ) कासः -- श्रूयताम् । अस्मत्सैन्यैर्निरोधं कृतमगणयता स्वे पुरे सूपदिष्टं जीवोऽमात्येन योगं स किल निशमयन्प्रापदन्तर्मुखत्वम् । इत्यस्माकं निशम्य प्रभुरतिविशदं cAravaRRAtkumAraM गत्वा पृच्छ त्वयेदं विदितमथ न वेत्याकुलः प्राहिणोन्माम् ॥ 6 ॥ छर्दि :- जुवराएण पण्डुणा विदिदं ण वेत्ति णत्थि संदेहो । जेण एवं एव्व सुणिअ सालसामन्तचकेण सह सिद्धसेणिओ रहस्सागारे णिद्दाभङ्गकसाइदलोअणो चिन्तापजाउलो जुवराओ चिट्ठदि । तुए वि तत्थ (क) भषणशीलस्य कुकुरस्येव तव जायाहम् । भवतु । एतत्कथय प्रस्तुतम् । (ख) अवहितास्मि । (ग) किं विचार्यते । अस्मदीयभटाक्रान्ते सुगमः शत्रोः पुरे मार्गस्तव । सान्द्रनक्षत्रे नभसि इन्दोरिव । (घ) किमन्यदपि तत्र कटके प्रवृत्तं यन्मया न ज्ञायते । For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 काव्यमाला । गच्छीअदु । णाह, पञ्च वि तुह वाम्मा सासा सेवातप्परा तह जेव्व वट्टन्दि । (क) कासः-कथमिदं ज्ञातं त्वया । छर्दिः-तुह पुव्वगिहिणीए कण्ठकण्डूए परिदेवणमुहेण देइए विसूचीए संणिहाणे सव्वं राअकजं णिवेदिदम् । तहिं संणिहिदथम्भन्तरिदाए मए सुदम् । (ख) कासः-कुतः कीदृशं च परिदेवनं तस्याः । / छर्दिः-जंतुए मं कामान्तेण पुवगिहिणीए ताए पणाभङ्गो किदो तेण कादव्वं परिदेवणं क्खु ताए । तह खु कण्ठकण्डू देवीए कहिदवदी जं किल भट्टिणि, एदं मह दुजादं पण्डुगिहिणीए णिवेदि, गदम्हि । सा उण कालन्तरे एवं होदुत्ति जह तह मह अम्सुप्पमजणं किदवदी । तं जह-(ग) (स्मरणमभिनीय मभयम् , संस्कृतमाश्रित्य । ) अस्यात्याहितकर्मणो व्यपगमे कासेन भी समं ___ संधास्येत्यवती (?) तु तत्प्रियसखान्संप्रेषयन्ती रहः । (क) युवराजेन पाण्डुना विदितं न वेति नास्ति संदेहः । येनैतदेव श्रुत्वा सकलसामन्तचक्रेण सह सिद्धसैनिको रहस्यागारे निद्राभङ्गकषायितलोचनश्चिन्तापर्याकुलो युवराजस्तिष्ठति । त्वयापि तत्र गम्यताम् । नाथ, प. ञ्चापि तव वयस्याः श्वासाः सेवातत्परास्तत्रैव वर्तन्ते । __ (ख) तव पूर्वगृहिण्याः कण्ठकण्डूयाः परिदेवनमुखेन देव्या विषूचिकायाः संनिधाने सर्व राजकार्य निवेदितम् । तत्र संनिहितस्तम्भान्तरितया मया श्रुतम् । (ग) यत्त्वया मां कामयमानेन पूर्वगृहिण्यास्तस्याः प्रणयभङ्गः कृतस्तेन कर्तव्यं परिदेवनं खलु तया । तथा खलु कण्ठकण्डूदेव्यै कथितवती यत्किल भट्टिनि, एतन्मम दुर्जातं पाण्डुगृहिण्यै निवेदितुं गतास्मि । सा पुनः कालान्तरे एतद्भवत्विति यथा तथा ममाश्रुप्रमार्जनं कृतवती । तद्यथा । For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 अङ्कः ] जीवानन्दनम् । इत्थं श्वासविलासिनीरुपगताः पञ्चापि हिक्काः सुखी कृत्य द्रागुपसान्त्व्य पाण्डुदयिता मां प्राहिणोत्कामला ॥ 7 ॥ तत्थ वि मन्दभाइणी अहं हदमणोरहा जादेत्ति । (क) कासः - ( विचिन्त्य |) मा बिभेहि । ज्ञातस्तव भावः । त्वयि प्रणयस्य भङ्गे कण्ठकण्ड्डा यत्नः क्रियत इति गच्छामि तत्रैव तानपि वशीकुर्याम् । द्स्पि मयैव पुष्टाः कथं मह्यं दुह्येयुः । छर्दिः - गच्छेहि कज्जसिद्धीए अहं वि देईए सकासं गमिस्सम् । ( इति निष्क्रान्ती । ) प्रवेशकः । (ततः प्रविशति रहस्यागारस्थः सुप्तोत्थितः सचिन्तः पाण्डुः 1) पाण्डुः - कः कोऽत्र भोः । (प्रविश्य) दौवारिकः - विजयतां देवः । / api ca । Acharya Shri Kailassagarsuri Gyanmandir ( पाण्डुर्निद्रालसो जृम्भते । ) दौवारिकः - ( आत्मगतम् । ) एष किल आरक्तसंकुचदपाङ्गमुदग्रदंष्ट्रं व्यादाय वक्रमुरुपाटलदीर्घजिह्वम् । उच्चैर्भुजौ वलयितौ ग्रथिताङ्गुलीको कुर्वन्सशब्दमिह जृम्भणमातनोति ॥ 8 ॥ जृम्भावसरे दारुणमाननविम्बं सजिद्दमेतस्य । निपतितदीर्घकपाटं पातालद्वारमिव हि पश्यामि ॥ 9 ॥ 21 (प्रकाशम् 1) देवस्य कीदृशो मयि नियोगः । पाण्डु : - गलगण्ड, सेनापतीनाहूय मम निकटं प्रवेशय । (गलगण्डो निष्क्रम्य त्रयोदशप्रकारान्संनिपातान्प्रवेशयति । सर्वे प्रविश्य प्राञ्जलय स्तिष्ठन्ति । ) (क) तत्रापि मन्दभागिन्यहं हतमनोरथा जाता । For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| tatra एकः-सविचार इव दृश्यते युवराजः । तत्क्षणं जोषमास्यताम् । यदेषः खट्वामङ्गविवर्तनेन लुलितक्षौमास्तरामावस न्वीटी भृत्यकरार्पितामगमयन्वक्रं गृहीतामपि । उत्तानस्तिमिते दृशावपि चिरादुच्चैर्वितानेऽपंय नत्यर्थ श्वसितोद्गमैर्विवृणुते चिन्तां निजान्तर्गताम् ॥ 10 ॥ किं च पूर्वमपि । न स्नाति वारिषु चिरं त्वरितं दुकूलं वस्ते विलम्बसहनो न कदापि भुते । भूषागणं वहति किं च विपर्ययेण राजा युवैष हृदि कार्यविचारकृष्टः ॥ 11 ॥ गलगण्डः-(दण्डेन भूमिमाघट्यन् । ) देव, सेनापतयः प्राप्ताः । पाण्ड:-(विलोक्य । ) भो भोः संनिपाताः, प्रतिराजस्य जीवस्य सकाशादस्मदीयराजस्य यक्ष्मणोऽधुना पराभवः संभावयिष्यत इति श्रूयते । स यथा न भवेत्तथा सैन्यैः सह संनद्धव्यं भवद्भिः । संनिपाता: अस्मादृशेषु बलशालिषु सैनिकेषु राजन्नलं प्रभुपराभवचिन्तया ते । स्यात्कि वसन्तदिवसेषु विसृत्वरेषु पद्माकरस्य तुहिनाभिभवप्रसक्तिः ॥ 12 ॥ कति कत्यस्मदीयाः सैनिकाः । तत्रैकैकस्य पराक्रमवतो युद्धाय न पर्याप्तमखिलं शत्रुसैन्यम् । किं पुनः सर्वेषाम् । श्रूयन्तां तावदस्मदीयाः । अष्टौ कुष्ठा दश च बलिनः प्लीहगुल्मास्तथाष्टौ __ षट् चोन्मादा वसति दशकं पञ्चकं च व्रणानाम् । अर्शीभेदाः षडंतिधृतयो विंशतिश्च प्रमेहाः किं चाश्मर्यो दश दश पुनः सन्ति सप्तातिसाराः ॥ 13 ॥ 1. अतिधृतय एकोनविंशतिः. For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः] जीवानन्दनम् । 23 (गलगण्डं प्रति । ) स्वामिनः कुमारस्य संनिधि प्रापय सर्वानपि सैनिकान् । गलगण्डः-तथा । (इति निष्क्रम्य सर्वैः सह प्रविशति । ) (सर्वे पाण्डुं प्रणम्य प्राञ्जलयस्तिष्ठन्ति । ) पाण्डुः--एवं प्रवृत्ते राजकार्ये किं भवन्तो मन्यन्ते । तत्रादौ कुष्टाः कार्या न चेतसि कुमार कदापि चिन्ता स्थास्यन्ति के वद पुरः प्रतिगर्जतां नः । शत्रोः प्रविश्य पुरमीक्षितुमप्ययोग्य कुर्मो वयं तनुभृतामतिकुत्सनीयम् ॥ 14 ॥ उन्मादा:-सर्वे सैनिकास्तिष्ठन्तु । ज्ञायतामस्माकमभिप्रायः । कोपाध्मातककुत्स्थपुंगवकरव्याकृष्टगर्जद्धनु आनिर्गत्वरमार्गणानलशिखादीने नंदीने भृशम् । पाठीनान्कमठैः समं विलुठतः सर्वेऽनुकुर्वन्तु ते शार्दूला इव शम्बरान्सरभसं यानद्य गृह्णीमहे ॥ 15 ॥ वणा:--स्वामिन्कुमार, प्रथम पुरमेव वाधितव्यम् । तद्वाधया शिथिलीभविष्यत्यन्तर्मुखतापि जीवस्य । अत इदानीम् प्रचण्डमदपाण्डवहितकाण्डवर्गत्रुट त्तराकरिकेसरिप्रियकशल्यशार्दूलकम् । अरण्यमिव खाण्डवं धनसरण्यतीत द्रुम व दहनहेतयः पुरमरेर्दहामो वयम् ॥ 16 ॥ सर्वेऽपि अर्शीभेदा:--स्वामिन् , यदुक्तं व्रणैस्तदस्मभ्यमपि रोच्ते। तेन वयं च निरुद्धमूलद्वाराः । गृह्णीयाम व्यथयितुमरेस्तत्पुरं येन सर्वे व्याघ्राकृष्टा इव हि पशवः प्राणिनोऽस्मद्गृहीताः । 1. समुद्र. 2. मृगभंदान. For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 24 www.kobatirth.org काव्यमाला । स्थातुं गन्तुं शयितुमशितुं यातुमाभाषितुं वा नापेक्षन्ते मनसि दधतो दुःखमात्रानुभूतिम् ॥ 17 ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रमेहाः - स्वामिन्, अस्मासु विधेयेषु पुरोवर्तिषु किमर्थमन्येषां प्रस्तुतकार्य प्रति प्रेषणम् । तत्क्रियतामस्मदुक्तिश्रवणादरः । पाण्डुः -- वक्तव्यानि वो विवक्षितानि । प्रमेहाः- तथा हि । संप्रस्रावात्परिणतिम सृङ्मांसभेदोस्थिमज्ञां व्यातन्वन्तो वयमनुदिनं तत्पुरं शोषयामः । कान्तको भवतु विधुरीभूय जीवः क्व मन्त्री तत्साहाय्यं कलयतु भवांस्तद्विषादं जहातु ॥ 18 ॥ अश्मर्यः -- सर्वे सैनिकाः स्वस्वबलानुरूपं गर्जन्ति । स्वामिन्, न वयं गर्जनपराः । किं तु भूतार्थवादिन्यः । वर्धिष्यते न यावत्स हितः सर्वभेटेनिजैर्वैरी । तावन्निग्रहणीयः श्रेयस्कामेन पुरुषेण ॥ 19 ॥ वेलालङ्घिप्रसर्पत्तटविटपिसमुत्पाटनाटोपमूर्द्धत्कल्लोलाक्रान्तपृथ्वीवलयजनलयोल्लेखसंत्रस्तलेखः । अम्भोधिमी जनीति प्रतिकलमुदयद्वारिभूरीभविष्य, चूपत्यदाय वहिर्विघटितवडवावक्ररन्ध्रादुदञ्चन् ॥ 20 ॥ पाण्डुः युक्तमुक्तं भवद्भिः । अतीसाराः ----स्वामिनः कृपयैव भुजप्रतापं दर्शयन्तो वयं विजेष्यामह इति किमत्र चित्रम् । अतः किमपि ब्रूमः । विदांकरोतु स्वामी । नेत्रे मज्जयितुं मुखं ग्पयितुं जत्रुद्वयं व्यञ्जितुं पार्श्वसां गणनीयतां गमयितुं सत्त्वं भ्रशं लुण्ठितुम् । सप्तत्वेऽपि निजे स्थिते वयितुं पञ्चत्वमेवाङ्गिनां शक्तान्नः प्रहिणोषि यत्र तरसा तत्साधयामो vayam ॥ 21 ॥ For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः) जीवानन्दनम् । पाण्डुः -(स्भुमान्म्|) अतिसारा इति स्पष्टं विष्टपत्रयविश्रुतम् । युष्मन्नामैव युष्माकं ब्रूतेऽतिशयितं बलम् ॥ 22 ॥ गुल्मप्लीहानः-श्रूयतां स्वामिना । अस्मासु प्रविशत्सु शात्रवपुरं पीडाकरेषु द्रुतं । कार्याकार्यविवेक एव न भवेदल्पोऽपि तस्मिन्क्षणे । आस्तामेतदिदं वचो निशमय क्षन्तुं व्यथामक्षमो ___ विज्ञानेन च मन्त्रिणा सह पुराजीवः पलायिष्यते ॥ 23 ॥ पाण्डुः--अस्मत्सैनिकोपरुद्धे पुरे पिपीलिकापि न प्रसरीसरीति, कुतः पुनरियं तस्य पलायनशङ्का । परंतु सर्वैरिदमाकर्णनीयम् । नीतिशास्त्रानुसारिणि मन्त्रिणि तदनुरक्ते विक्रमाभिमानरक्षणैकपरे द्विजदेवपोषणैकतानमानसे राजनि तस्मिन्निपुणं किमपि प्रतिविधानमनुसंधेयम् । अतः प्रागेवातर्कयं किंचिदत्याहितहेतुस्तदीयान्तर्मुखतेति । कुष्ठेष्वेकः-(स्वगतम् । ) प्रागस्माभिः प्रेषितः शत्रुशिबिरं प्रविष्टः कर्णमूलोऽद्यापि नागतः किं तैर्गृहीतः स्यात् । (ततः प्रविशत्यध्वश्रान्तः कर्णमूलः । ) कर्णमूल:-(दृष्ट्वा । ) एतत्खलु तत्तत्कार्यनिवेदनार्थमिलितान्योन्यानभिज्ञस्पैश प्राप्तव्यावसरप्रतीक्षणकृतद्वा पार्श्ववेद्यासिकम् । अन्तर्मन्दिरनिःसरज्जनवचोविज्ञाप्यमानप्रभु व्यापारश्रवणेप्सुबाह्यमनुजं पश्यामि पाण्डोर्गृहम् ॥ 24 ॥ (द्वाःत्यं प्रति । ) गलगण्ड, कथय कर्णमूलं संप्राप्तं माम् । (गलगण्डः प्रविश्य निष्क्रम्य कर्णमूलेन सहान्तः प्रविशति । ) कर्णमूल:-(आत्मानं दृष्ट्वा स्वगतम् । ) श्रमाम्भःसंसिक्तालिकललितपुण्ड्राङ्कवदनो द्रवच्चर्मोपानद्दढपिहितपार्वाञ्चलपटः । 1. स्पशश्चरः. For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 kaavymaalaa| समुद्यन्निःश्वासप्रसरपरिशुष्काधरपुटो विलवयाहं दीघी सरणिमगमं पाण्डुसविधम् // 25 // (पाण्डं दृष्ट्वा / ) कुमार, विजयी भव / पाण्डुः-भद्र, किम् / किंचिदुपलब्धं तत्र भवता प्रविष्टेन / कर्णमूल:-किं सफलो न भविष्यति कुमारनियोगो विशेषोपलम्भेन / पाण्डुः कथय / कर्णमूलः-श्रूयताम् / उपरुद्धमस्मत्सैनिकैः पुरम् / पाण्डुः-किमेतत्परिज्ञानाय प्रेषितोऽसि / विदितं खल्विदं सर्वेषाम् / कर्णमूल:-(सर्वतो विलोक्य / ) एतदेव प्रस्तोतुमयमवसरः / पाण्डुः-विस्रब्धं कथय / किं न जानासि अस्मच्छरीराण्येव कील्ते। कर्णमूल:-देव, भवदाज्ञया प्रविष्टोऽस्मि पुण्डरीकपुरम् / तत्राद्राक्षं च सन्निरीक्षणैकपरे ईक्षणे / निगमार्थश्रवणप्रसिते श्रवसी / शिवनिर्माल्यगन्धसंतर्पितं घ्राणम् / विघसामृतास्वादनैकतानां रसनाम् / त्रेताभस्मावगुण्ठितां त्वचम् / धर्मार्थसंग्रहीतारौ करौ / तदर्थ कृतसंचरणौ चरणौ / चिरंतनसरस्वतीचिकुरपरिमलामोदसदनं वदनं च / तद्दर्शनेन क्वचिदपि स्थलमलभमानः स्थातुमपि नाशक्नुवम्, किं पुनर्देवस्याज्ञां परिपालयितुम् / कुष्ठः-(विहस्य / ) अनासारवर्षणमजागलस्तनसमवस्थं तव गमनागमनं च / संनिपातः-कुष्ठ, सावशेषमिव तव वचनम् / कुष्ठः-स्वामिपोषितस्वकलेवरनिरर्थकता च / कर्णमूल:--जाग्रति मच्छिरसि महाराजपादपङ्कजरेणौ कथमेतद्भविष्यति / पान्न्द्दुः-त्त्स्त्त्ः। कर्णमूलः-ततश्च / तस्मिन्पुरे स्थानमहं विवेक्तुं चरन्समन्तात्क्वचिदप्यपश्यम् / त्रिष्वाशयेषु स्थितिमत्स्वशकं संचारितं केन च पङ्गुन्युग्मम् // 26 // For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः जीवानन्दनम् । पाण्डुः-(स्वगतम् । ) वायुसंचार्यमाणं कफपित्तयोयुगं तद्भवेत् । (प्रकाशम् । ) ततस्ततः । कर्णमूलः-तस्मादन्तःपुरचारिणः पङ्गुयुग्मात्तत्संचारयतः पुरुषाच्च प्रवृत्तिरुपलब्धुं शक्येति तच्च तं चोपासर्पमहम् । स च तच्च मयि दृष्टमात्रे भद्र गच्छ परिसर्प मा कुतो देशतस्त्वमसि नन्विहागतः । कस्य वा वद परिग्रहो भवानित्यपृच्छदथ सोऽपि तच्च माम् ॥ 27 ॥ भो भो भद्रमुखाः परिग्रहतया कस्यापि नाहं स्थितो रात्रि नेतुमिहागतोऽस्मि नियतं सायानि भिक्षामटन् । स्थानं मे यदि शक्यतेऽपगतये प्रान्त(?)स्तदादीयता___मित्युक्ते तु मया तदन्तरुदभूदन्योन्यमालोचना ॥ 28 ॥ अनन्तरं च कार्यान्तरव्याप्ते च राजनि नूतनपुरुषपरिमार्गणपरे च नागरिके, भिक्षो, रात्रौ नावसरस्त्वादृशामत्र शयितुमित्युक्तवत्सु तेषु, क्क कार्ये राजा व्याप्रियते कुत एवं भिक्षुकाणामप्युपरोध इति पृष्टवानस्मि । पान्न्द्दुः-त्त्स्त्त्ः। कर्णमूलः-तेऽपि मां भद्रेत्यामन्त्र्य समकथयन् । पुण्डरीकपुरे मन्त्रिप्रेरितः परमेश्वरम् । आराद्धं गतवानराजा मनोद्वारेण तिष्ठति ॥ 29 ॥ किं च । शत्रुनिरुद्धे च पुरे परिसशङ्कया नगरगुप्त्यै । नागरिकशिक्षणमिति प्रावोचन्मां तदानीं ते ॥ 30 ॥ अत्रान्तरे विजृम्भमाणं यामिककलकलमशृणवम् । श्रुत्वा च कथंचिलब्धावकाशः खामिकार्यगौरवादागतोऽस्मि । पाण्डुः-(आकाशे लक्ष्यं बद्धा सोपहासम् । ) रे रे मन्त्रिहतक, अस्मज्जयार्थ सहजवैरिणं रसं साधयितुं किल तव प्रयत्नः । तर्हि पश्य । साधितोऽपि स किं कुर्याद्रसः पथ्यक्रमं विना । जिहाचापलमुद्भाव्य स एव ध्वंसयिष्यते ॥ 31 ॥ For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 28 www.kobatirth.org काव्यमाला । किं च । भक्त्या त घटयित्वा चतुरोऽपि पुमर्थास्तस्य साधयितुं किलायमपरो यत्नस्तत्रापि प्रतिविधास्यते । किं ca । Acharya Shri Kailassagarsuri Gyanmandir कर्णमूल: - (सप्रश्रयम् । ) देव, युगविगमसमयसमसमुदितमार्तण्डमण्डलस्येवाखण्डितप्रतापस्य तवापि कियान्स रसः शोषण इव तस्य (?) तव किं महिमातिशयः । तथाहि । दृष्ट्वा वैरिचमूसमूहमवशादुद्वेलमुज्जृम्भितक्रोधात्संगररङ्गसीमनि भवत्यद्धा निबद्धादरे । जीवः कः क्व च तस्य मन्त्रिहतको विज्ञानशर्मा पुनदृश्येरन्क तृणाग्नितुल्यमहसस्तस्याल्पसारा रसाः ॥ 32 ॥ पाण्डुः- AH, अस्त्वेतत् । भद्र, कथय कीदृशी प्रकृतीनां प्रवृत्तिः । के स्वामिनि दृढभक्ता के प्रबलाः के च दुर्बला नगरे । अरिमित्रोदासीनाः के पुनरङ्ग त्वया दृष्टाः ॥ 33 ॥ कर्णमूलः - कथयामि देव, श्रूयताम् । तत्र प्रकृतयस्तिस्रो वातपित्तकफात्मकाः । तत्र यः प्रबलो वातः स तु स्नेहैर्वशीकृतः ॥ 34 ॥ पाण्डुःकर्णमूल: तदनुगतं यत्पित्तं मधुरमयैस्तद्विजेयमुपचारैः । पङ्गुर्यस्तत्र कफस्तीक्ष्णोपायैर्वशं स चानीतः ॥ 39 ॥ -अथ कीदृशो मनसो वृत्तान्तः । उद्दामबुद्धिविभवेन मनस्तु तत्र विज्ञानशर्मसचिवेन वशीकृतं सत् । कार्ये महत्यधिकृतं हितकारिराज्ञः सर्वात्मनाप्यनुसरत्यधुना तमेव ॥ 36 ॥ पाण्डुः - अथ विज्ञानशर्मस्पार्धिनो ज्ञानशर्ममन्त्रिणः कीदृशः प्रकारः । For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 अङ्कः] जीवानन्दनम् । 29 कर्णमूल:विज्ञानमन्त्रिमन्त्रैर्विविधैरसकृद्विधूतनिनशक्तिः । स ज्ञानशर्ममन्त्री तिष्ठति केवलमसौ स्वरूपेण ॥ 37 ॥ एवंविधविविधविचित्रचरित्रविस्मापितसकललोकस्य स्वामिहितकरणैकतानस्य मन्त्रिणः पारे खलु वाङ्मनसोश्चरितामृतानि । तथाहि । त्त्त्दुर्घ्त्त्राज्कार्य्घ्त्त्नाव्यापार्पारीन्न्या। ___ शक्त्या दुष्प्रसहस्य तस्य वचनैर्नानोपपत्त्यन्वितैः । निर्द्वन्द्वोऽपि स निर्गुणोऽपि च निराकारोऽपि निर्लेपनो ऽप्याः कष्टं प्रतिपक्षतामुपगतो जीवो विचेष्टेत नः ॥ 38 ॥ तस्मादेवंस्थिते प्रकृतिमण्डले दुर्भेये च शत्रुपक्षे महदत्याहितमापतिष्यति । (इति भयं नाटयति । ) पाण्डुः-(विचिन्त्य । ) मा बिभिहि। तत्रापि काचिदस्त्यबाधिता नीतिः । कर्णमूलः kiidRshii। पाण्डुः श्रूयताम् । यच्चञ्चलं प्रकृत्या विषयेषु मनो निसर्गदुर्दान्तम् । तत्कामादिमिरेतैर्भेदयितुं शक्यते शनकैः ॥ 39 ॥ तस्सिन्सविषयाधिष्ठाने मनसि स्वाधीने सुकर एव कार्यशेषः । किं च याः किलाद्यास्तत्र तिस्रः प्रकृतयस्तासु यस्तीक्ष्णोपायैः संयमितवृद्धिः श्लेष्मा तस्योपचयं केनाप्युपायेन विधाय तेनैव तावपि क्षोभयितुं shkyte। विज्ञानोऽयं यद्यपि स्वामिभक्तस्तत्राप्यस्यासंनिधाने विविक्ते । भेदो राज्ञस्तस्य तैस्तैरुपायैः शक्यः कर्तुं ज्ञानशर्मोपजापैः ॥ 40 ॥ एवं राजमन्त्रिणोविरोधेन विश्लिष्टे प्रकृतिमण्डलेऽचिरादेव हस्तगता महाराजस्य यक्ष्मणो जयलक्ष्मीः । कर्णमूल:- (सहर्षम् । ) साधु चिन्तिता मन्त्रिवर्येण राजतन्त्रनीतिः । पाण्डुः-भद्र, नाद्यापि महाराजनिकटगतोऽत्रायाति कासः । (प्रविश्य) गलगण्ड:-देव, महाराजपादमूलात्कासः प्राप्तः । पाण्डुः-त्वरितं pravezaya । For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (ततः प्रविशति गलगण्डेनानुगम्यमानः कासः / ) (कासो जानुभ्यां प्रणम्य किंचिदुपसर्पति / ) पाण्डुः----भद्र, कीदृशो मयि राजनियोगः / कासः--(करपिहितमुखः / कर्णे / ) एवमेवम् / पाण्डुः-भद्र, तदर्थमेवेयं बद्धपरिकरता / तिष्ठ त्व्म्त्रैव्। राजानमिममुदन्तमन्यमुखेन प्रापयिष्ये / (नेपथ्ये यामप्रहारध्वनिः / ) पाण्डुः-(श्रुत्वा सैनिकान्प्रति / ) तदहमिदानी कार्यशेषं निवर्त्य प्रकृतकार्याथै संनह्यामि / भवन्तोऽपि तावत् बिभ्राणास्तान्युपमितमहाभोगिभिर्बाहुदण्डै र्येषां येषां दधति निजतां यानि यान्यायुधानि / खस्वस्थानेष्ववहितमनोवृत्तयस्त्यक्तशङ्काः सर्वे तिष्ठन्त्वरिपुरमभिव्याप्य सैन्याः प्रवीराः // 41 / / (इति निष्क्रान्ताः सर्वे / ) इति द्वितीयोऽङ्कः / तृतीयोऽन्ग्क्ः। . (ततः प्रविशति पश्चाद्वद्धं पुरुषं किंकरेण विकर्षन् विचारो नागरिकः / ) नागरिकः-अङ्ग गद, कस्त्वमसि / पुरुषः--(स्वगतम् / ) किमहं ज्ञातोऽस्म्यनेन गद इति / नागरिक:-किं विचारयसि / यदि सत्यं गदोऽसि ततो मोक्ष्यसे / पुरुषः-(स्वगतम् / ) नाहमनेन ज्ञातः / बिभ्राणो मुखबाहुवक्षसि कृतं पुण्डूत्रयं भस्मना ____ हस्तोपात्तविशुद्धताम्रकलशो रुद्राक्षमाली गले / धृत्वा वैदिकवेषमाविशमिह स्वस्वामिना प्रेरितो हृद्रोगोऽहमरेरवेक्षितुमना जीवस्य राज्ञः स्थितिम् // 1 // अनन्तरमनेन नागरिकेण संयमितः / भवतु / एवं ब्रवीमि / (प्रकाशम् / ) आर्य, मुश्च माम् / विप्रश्निकतामुपजीव्येदं जठरहतकं पुष्णामि / For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] जीवानन्दनम् । नागरिक:-अस्त्वेतत् । कुतो रात्रिसंचारः । पुरुषः-यस्यकस्यचिद्यत्किचिद्भाविफलमुक्त्वा पारितोषिकं गृह्णामीति । नागरिकः-किं दिवसस्ते तत्कर्मणो न पर्याप्तः । पुरुषः-बाढम् । श्रूयताम् । यामो यात्यविलम्बितं दिनमुखे स्नानादिभिः कर्मभिः पश्चाद्भिक्षितुमारभे प्रतिदिनं धान्यानि वा तण्डुलान् । तैरन्नाद्युपपाद्य धूर्जटिमुखान्देवान्निवेद्यातिथी न्संतानत एव याति दिवसः शेषः कुतः संचरः ॥ 2 ॥ किंकरः-अये, युक्तमिदम् । इह तु यामादूर्ध्व रुध्यते नगरसंचारः । पुरुषः-यदीदानी यामादूर्व कालस्तहि न संचरामि स्वप्स्यामि । किंकरः-कुत्र निद्रास्थानम् । पुरुषः-धर्मशालायाम् । नागरिकः-किमिदं राजमन्दिरं तव धर्मशाला । अत्र हि नोंकारः पुवते न गीतिरटति स्वाहेति न श्रूयते न न्यायव्यवहारतारवचसः संघीभवन्ति द्विनाः । नात्युच्चैः पृषदाज्यहोमसुरभिधूम्या जरीजृम्भते भक्ताः पञ्चजनाः स्वपन्ति परितो न स्त्री कुमारो न च ॥ 3 ॥ पुरुषः-अस्त्विदं राजमन्दिरं तथापि सुप्रवेशमसादृशामिति श्रुतमस्ति । नागरिकः-सुप्रवेशमिति कस्मात्त्वया श्रुतम् । पुरुषः----आर्यमिश्रेभ्य एव । नागरिक: हन्त, किमस्माभिरिदं कथितम् । पुरुषः-नहि नहि । अन्यजनैः । नागरिकः-कैस्ते कथितम् । यदिदं परिचितजनस्यापि राजशासनमन्तरेण दुष्प्रवेशम्, किं पुनरपरिचितस्य ते । किंकरः-विसंस्थुलेवास्य वचनव्यक्तिः गृहीत इव चोरस्तरलतारकविलोचनः पश्यन्नयं वक्तुं न शक्तः प्रत्युत्तरं ततश्चर इव लक्ष्यते । For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| नागरिकः-तर्हि शिक्षयतु भवानिमम् / किंकरः-अरे, कथय तथ्यम् / मृषावादिनस्तव वैदिकता राजशासनस्य न प्रतिरोधिनी / (इति कशामुद्यच्छति / ) पुरुषः-मा ताडय / तथ्यं वदामि / नागरिकः-यदि तथ्यं वदसि तदा विज्ञानमन्त्रिणं दर्शयित्वा संभावयिष्यामि / किंकरः-प्रतीहार्या धारणया सह प्रासादमधिरूढो मन्त्री / तत्संनिधौ त्वमपि नेष्यसे / पुरुषः-(स्वगतम् / ) तथा चेन्मम दुर्लभमेव जीवितम् / (प्रकाशं भीतिमभिनीय / ) अभयं मे दीयतां यदि तथ्यमेव श्रोतव्यम् / (इति प्रणति / ) नागरिक:-दत्तभयोऽसि / कथयात्मानम् / पुरुषः-(उत्थाय प्राञ्जलिः / ) हृद्रोगोऽस्मि / विसृज मां दयया / नागरिकः-चार एवायं वैदिकवेषमवलम्ब्यागतो दत्ताभयश्च / किंकरः-तर्हि किं कर्तव्यम् / नागरिक:-'सर्वमिदं राजकार्य त्वया कस्मैचिदपि न कथनीयम्' इति शपथं गृहीत्वा पुराबहिर्विसृज्यताम् / अथवा किमनेन वराकेण कथनीयम् / दत्ताभयोऽयमिति मन्त्रिणे निवेद्य कथंचिन्मोचयितव्यः / किंकरः-तथा करोमि / (इति निष्क्रान्तः / ) (नेपथ्ये कुकुटध्वनिः / ) नागरिकः-(आकर्ण्य / ) कथं रजनीविरामः / (पुनर्नेपथ्ये) वैतालिक:पत्यावस्तं व्रजति विगलच्चञ्चरीकाञ्जनाश्रु त्रासान्मीलद्दलदृशमितो रागमर्कक्रमेण / द्रागालिङ्गेदपि कुमुदिनीमित्यपन्यायशङ्की कूकूशब्दं विसृजति जवात्कुक्कुटः पूर्वमेव // 4 / / For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] जीवानन्दनम् । द्वितीयो वैतालिक: राग मुग्वेन दरदर्शिततारकेण - मां व्यञ्जतीमपि समेत्य करेण गाढम् । आलिङ्गयते कुमुदिनीति रुषापराद्रि यातां निशां द्रुतमनुव्रजतीव चन्द्रः ॥ 5 ॥ अपि च । प्रातर्जातमिति द्रुतं प्रशिथिलं बद्धा दुकूलं दृढं धम्मिलं च्युतमाल्यमप्युपवनान्निर्गत्वरीरित्वरीः । आकृष्टांशुकपल्लवे कठिनयोरालिङ्गय वक्षोजयो राघ्रायाननपङ्कजे च कथमप्युज्झन्त्यहो कामिनः ॥ 6 ॥ नार्गारकः-तदधुना राजकार्ये चावहितस्तिष्ठामि । (इति निष्क्रान्तः । ) शुद्धविष्कम्भकः । (ततः प्रविशति प्रासादाधिरूट: प्रतीहाया~ धारणया दशितमागों मत्री । ) मत्री-संप्रति हि सोपानानि हिरण्मयानि परितः प्रत्युप्तरत्नान्यहं पादाभ्यां समतीत्य किंकरगणालम्बी स्वयं पाणिना । भित्तिप्वालिखितैर्वृतं खगमृगस्त्रीपुंसवृक्षाचलै रारुक्षं निटिलाक्षशैलधवलं प्रासादमभ्रंलिहम् ॥ 7 ॥ (विचिन्त्य स्वगतम् । ) अहो दुरन्तता राजधर्माणाम् । आत्मानं परिरक्ष्य दुष्करतपोवृद्धद्विजाराधन र्दानीयेषु च भक्तिपूर्वमसकृद्दानप्रदानैरपि । दण्डं दण्डयितव्यमात्रविषयं कृत्वा धरित्रीतल राज्ञा धर्मपथ मति क्रमयता संरक्षितव्याः प्रजाः ॥ 8 ॥ कि बहुना । वश्रेयसाथै यततेऽनिशं या राज्ञा किलानेन pRthgvimrshH। स्वस्मिन्नमात्येषु सुहृत्सु राष्ट्र दुर्गेषु कोपेषु बलेषु कार्यः ॥ 9 ॥ For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 34 www.kobatirth.org काव्यमाला । निर्ज्ञातसर्वतन्त्रेषु विगूढामोघमन्त्रेषु मन्त्रिषु विन्यस्तसमस्त कार्यभारस्य तु राज्ञो निश्चिन्ततैव । परंतु तेषां व्याकृष्यन्ते दुरन्तया चिन्तया हृदयानि । सामन्ताविनमेयुरित्युपचयः कोषस्य sicchediti Acharya Shri Kailassagarsuri Gyanmandir स्थानेषु द्विषतां स्थितीरपि चराः पश्येयुराप्ता इति । स्यादायोपगमो यथेति विभवैस्तुष्टाः प्रवीरा भटा वर्तेरन्निति मा मलिम्लुचगणारुद्विजेतेति च ॥ 10 ॥ अहमपि राज्ञा विन्यस्तसमस्त कार्यभारतया यत्सत्यं व्याकुल एव । तथा हि । कार्येषूक्तेषु राज्ञा कतिचिदपि मया साधितान्येव पूर्व साधिष्यन्ते परस्तात्कतिचन कतिचिच्चापि साध्यन्त एव । किंचानुक्तेषु सद्यः किमपि किल कुशाग्रीययात्मीयबुद्ध्या पर्यालोच्यैव तत्तत्समयसमुचितं कर्तुमुत्कण्ठितोऽस्मि ॥ 11 ॥ अत एव सर्वत्र तत्रतत्र व्यावृते मया पुरगुहयै मत्सदृश एव कोऽपि विनियुक्तो विचारनामा नागरिकः । तत्प्रकृतकार्ये व्यापृतव्यम् । कः कोऽत्र भोः । ( प्रविश्य 1) दौवारिकः -- विजयतां देवः । मन्त्री - भद्र, मद्वचनेनानुशासनीयाः पौरा नगरालंकाराय । आलिम्पन्तां सुधाभिः पुरसदनगता भित्तयों भृत्यवर्गे रम्भास्तम्भाः क्रियन्तां कपिशफलभृतः पार्श्वयोर्द्वारभूमेः । बध्यन्तां तोरणानि श्रितनवमणिभिर्दामभिः सन्तु रथ्याः संमृष्टाश्चाम्बुसिक्ताः प्रतिगृहमुपरि ग्रथ्यतां केतनाली ॥ 12 ॥ यतः संप्रत्येव सिद्धप्रतिज्ञो राजा समागमिष्यति । दौवारिकः - यदाज्ञापयत्यार्थः । ( इति निष्क्रान्तः । ) -- मन्त्री ---- (सदृष्टिक्षेपं परिवृत्त्यावलोक्य च । ) अहो रिपूणां पुरावस्कन्दनप्रकारः । तथा हि । पाण्डुना प्रेरिता रोगाः, For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] जीवानन्दनम् । मूर्धानं व्याप्तुकामाः शतमथ नवतिर्लोचने चाधिचत्वा नासामष्टादशास्यं खलु चतुरधिका सप्ततिर्हच पञ्च । वक्षोजौ पञ्च शूलैः सह समगणनैः कुक्षिमष्टौ च गुल्माः स्वार्हस्थानान्युपेतं त्रिगुणगणनया पञ्चकं च व्रणानाम् ॥ 13 ॥ अथ च स्वयमेव मन्त्रिभूतस्य युवराजस्य पाण्डोः पुरोपरोधवैचित्री वाचामतिवर्तते पन्थानम् । ( सामर्षे सावहित्थं चाकाशे ) साधु मन्त्रिधुरीण, साधु । अनया गुप्तप्रयोगप्रकार गौरवया धिषणया शौर्येण च दैत्यगुरुं वृषपर्वाणं चाधिशेषे । ( सोपहासम् । ) मयि - ( इत्यर्धोक्त विरमति । ) I अपि च । धारणा - ( सस्मितम् 1) अमच्चस्य वाक्यसेसेण तक्कीअदि धीरोदतत्तणम् । (क) ------ अमात्यः --- अस्खलितासाधारणकार्यावधारणधौरेयस्खलितानि तव मनीषितानि भवन्ति । (इति पुरो विलोक्य । ) अहो नगरालंकारचातुरी पौराणाम् । कीर्णान्यम्बुपृषन्ति किंकरगणैरभ्यन्तरे ताडिता - न्यातोद्यानि निकेतकेकिनटनप्रारम्भमूलानि च । बद्धा मन्दिरमार्गसीम हसन्नाथापनीतांशुकव्यक्तोरोजसलज्जसिद्धयुवतिव्याकृष्टचेलध्वजाः ॥ 14 ॥ 35 मन्ये रम्भाः पुरमृगदृशामूरुसौभाग्यचौर्या द्धा भृत्यैः प्रतिगृहमपि द्वारपार्श्वद्वयेषु । अम्भोदुर्गात्कथमपि हृता यन्त्रितोच्चैर्विताने तासां वक्राम्बुजपरिमलग्राहिणी पद्ममाला ॥ 19 ॥ किं च । सुधालेपधवलीकृतसौधवसतयः पौरयुवतयः शारदाभ्रगतपरमाद्भुततडिल्लताविभ्रममुद्भावयन्ति । किं च, चञ्चरीकगणश्चित्रलिखितसहकारमञ्जरीकलितोत्कलिकया संचरमाणोऽपि कदर्यमवनीपतिमुपगतो वनीपकलोक इव निष्फल एव निवर्तते । कतिचन निकेतनानि च नूतनालि 1. (क) अमात्यस्य वाक्यशेषेण तर्क्यते धीरोदात्तत्वम् । For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । खितेनाहिनकुलेनाश्वमहिषेण गोव्याघेण च भित्तिषु निर्वैरसत्त्वान्यनुकुर्वन्ति चत्वराणि तपोधनाश्रमपदस्य । (अन्यतोऽवलोक्य सहासम् । ) दृष्ट्वाकृष्टकचामुदस्तचिबुकां पत्या कराभ्यां बला कामप्येणदृशं करौ विधुवतीमास्वाद्यमानाधराम् । आलेख्ये पुरशिल्पिना विरचितां भित्तौ बहिर्मन्दिरा नार्यः सस्मितनम्रवक्रकमलाः कर्षन्ति यूनां मनः ॥ 16 ॥ नन्विदानीमत्र नगरालंकारदर्शिनो राज्ञः समागमं प्रतीक्षमाणाः पौरास्तस्य परमुपचाराय संनह्यन्ति । तथा हि । म्थाप्यन्ते गृहवासवेदिषु घटाः संवेष्टितास्तन्तुभिः प्रत्यग्राम्रदलप्रसाधितमुखा विप्रैः पयःपूरिताः । कन्याभिघृतसिक्तवर्तिनिकरैर्नीराजनाभाजनैः ___ साध्यन्ते सममेव लाजसुमनश्चित्राणि पात्राणि च ॥ 17 ॥ (विचिन्त्य । ) कथमसौ राजा लिप्सितं फलं लब्ध्वा समायास्यति । कथमस्य साम्बशिवप्रसादमन्तरेण लिप्सितफललाभः । कथं वा कठोराणि तपांसि विनानेन सुलभः शिवप्रसादः । कथमनेन स्वकालविकस्वरशिरीषदलकोमलशरीरेण सुकरा कठोरा तपश्चर्या । न चैतस्य तादृशतपश्चरणातेऽखिलपुरुषार्थसाधनं भगवतश्चन्द्रकलावतंसस्य निरन्तरध्यानं संभाव्यते । नलिनीदलान्तरालतरलोदबिन्दुसमस्यन्दा दुनिरोधा हि चित्तवृत्तयः । तदिदानीं मदीयमन्तःकरणं दुरन्तचिन्तोदधौ निमज्य पुनरुन्मजति । अथवा कस्य किमसंभावितमनुकूलतामुपगते दैवे । (दक्षिणभुजम्पन्दमभिनीय । ) कथमस्थाने मम विचारः । सर्व सुघटितं भविष्यति । (नेपथ्ये) वैतालिक:वातं प्रावृषिकं निरुध्य सहसा गात्रप्रकम्पप्रदं संफुल्लानि विधाय चारुकमलान्यासाद्य हंसागमम् । दिष्टया लब्धवता प्रसादमधिकं वापीनलाधारयोः सद्यः शारदवासरेण धवलो मेघोऽम्बरं प्रापितः ॥ 18 ॥ For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] जीवानन्दनम् । मन्त्री--(श्रुत्वा सहर्षम् । ) समद्युत(?)प्राणनिरोधेन निधूतसकलतपोविघ्नेन विशुद्धाद्वैतज्ञानसाधनेन समाराधितयोबूंजटिधरराजकन्ययोः प्रसादेन राज्ञा रसो हस्तगतः कृत इत्यनेन वैतालिकवचनेन सूच्यते । (पुनर्नेपथ्ये । / दिमण्डलम्य विमलीकरणे प्रवीणा निर्विघ्नमुत्सृजति नीरजबन्धुरंशून् । पङ्कश्च पान्थपदयोगममृष्यमाणः ___ संशोषमेत्य शकलीभवति क्षणेन ॥ 19 ॥ मन्त्री:-(श्रुत्वा । ) एतेनापि वचसा निरोगीकरणसमर्थान्रसान्प्रयोक्तं,, गज्ञस्तम्य च यक्ष्महतकस्य विनशितुं प्राप्तः कालोऽयमिति च सूच्यते । (सबहुमानम् । ) साधु रे वैतालिक, साधु । यदधुना गूढाभिप्रायेण भवता बोधितव्यं बोधितम् । तदेव वृत्तं सप्रकारमवगमयितुं राजानं प्रत्युद्गमनेन बहुमन्तुं च तत्रैव गच्छामि । (इत्युत्थाय आकाशे । ) अरे यक्ष्महतक, भवदीयमतःपरं पश्यामि शौण्डीर्यम् । (पुरो विलोक्य । ) कथमागत एव देवः । यतो देवी पुरोमार्गप्रदर्शिनी पुरो दृश्यते । यैषा धम्मिल्ले घनसंनिभे सिततडिद्वल्येव मल्लीस्रजा ___ वक्रेन्दो रुचिरेण नाभितिलकव्याजात्कलङ्केन च । हारेण स्तनकोकयोरपि बिसस्वच्छेन चायामिना पादाम्भोरुहयोश्च हंसकयुगेनाराविणा राजते ॥ 20 ॥ अयमपि महाराजस्तस्या अनुपदमागच्छति । संप्रति हि एतस्य विचारविगमादिदं विलसति प्रसन्नं मुखं ___ गृहीतसुषमं हिमव्यपगमादिवाम्भोरुहम् । विषाणिन इव प्रतिद्विरददर्शनामर्षिणो गतिश्च किल मेदिनी नमयतीव धीरोद्धता ॥ 21 ॥ (ततः प्रविशति जीवो बुद्धिश्च । ) जीवः-अहो श्रुतिस्मृतिविहितानां कर्मणां प्रभावः । यानि मया समयेषु समनुष्ठितानि मदीयमन्तःकरणमशोधयन् । zodhite ca tasminbha For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| गवद्भक्तिर्नाम कापि कल्पलता प्रथममङ्कुरिता पश्चादुपचितपरिचया च सा मम हृदयानुरञ्जनी क्रमेण भगवन्तौ परमेश्वरौ साक्षाद्दर्शितवती । अनितरसाधारणया च तया प्रसन्नौ भगवन्तौ संप्रत्यभिलषितान्रसगन्धकादीन्प्रसादीकृत्यार्पितवन्तौ । अग्रेऽपि तस्या एव महिम्ना सकलमप्यभिलषितं पुमर्थ लप्स्यामहे । बुद्धिः-अजउत्त, किं एदे रसगन्धआ अण्णणिव्वेक्खा स जेव्व विवक्खक्खवणं णिव्वहन्दि । (क) राजा-देवि, दिव्यौषधीभिः शोधिताः सन्तो विविधरसायनद्वारा उक्तसामर्थ्या ह्येते । देवी-ता एव्वं संविहाणसमत्थेण केण वि होदव्वम् । (ख) राजा-विज्ञानशर्मैवात्र निर्वोढा । यतः । . ऋषिरेव विजानाति द्रव्यसंयोगजं गुणम् । विज्ञानशर्मणः कोऽन्यः सर्वज्ञाननिधिरृषिः ॥ 22 ॥ किं च । महेशतेजःसंभूतो रसः कारुणिकाग्रणीः । यः स्वानिष्टमुरीकृत्य परंपीडां व्यपोहति ॥ 23 ॥ तदुक्तम् 'मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति । अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ॥ 24 ॥ 'सुरगुरुगोद्विजहंसापायकलापोद्भवं किलासाध्यम् । श्चित्रं महदपि शमयति कोऽन्यस्तस्मात्पवित्रतरः ॥ 25 ॥ ' गन्धकस्यापि माहात्म्यमुक्तम् 'ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति गन्धके । (क) आर्यपुत्र, किमेते रसगन्धका अन्यनिरपेक्षाः स्वयमेव विपक्षक्षपणं निर्वहन्ति । (ख) तदेवं संविधानसमर्थन केनापि bhavitavyam । For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] जीवानन्दनम् । 39 शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् । अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ 26 ॥ ' .. किं च प्रतिदिनं निषेव्यमाणैरेतैः प्रियरतीनां युवतीनामनभिमतानां पुंसां जरामुपरुध्य तासामभिमते यौवने तेषां स्थापनं भवति । देवी-(सलजं सदृष्टिक्षेपं च । ) संपत्तो एसो विण्णाणणामहेओ अमच्चो । ता णम्मालावस्स ण एसो समओ । (क) राजा-(विलोक्य । ) अये, मन्त्रिबृहस्पतिः संप्राप्तः । (सानुशयम् । ) कर्तव्यो विधिरित्थमित्थमिति मामुक्त्वा जिगीषुर्द्विषं ___ स्वस्यैवोपरि राज्यतन्त्रमखिलं द्रष्टव्यमासज्य च । अद्येदं क्रियते करिष्यत इदं पश्चादकारि त्विदं प्रागेवेति दुरन्तया कृशतनुं पश्याम्यमुं चिन्तया ॥ 27 ॥ एतदनुज्ञयैव निर्विचारमानसेन मया कृतं भगवदाराधनम् । मत्री-(उपसृत्य । ) स्वस्ति सफलमनोरथाभ्यां स्वामिभ्याम् । जीव:-भवत्साहाय्यमेवात्र हेतुः । बुद्धिः-एवमप्पमत्तेण चित्तवावारेण सहायत्तणं कुणन्तो दीहाऊ होइ । (ख) राजा-अत्र निषीदतु भवान् । __ मत्री-(उपविश्य । ) निर्विघ्नेन कार्यसिद्धिर्जातेति मनोरथानामुपरि वर्तामहे । राजा-तदेव वक्तुकामोऽस्मि । मत्री-अवहितोऽस्मि । राजा--त्वदुक्तमार्गेण प्रथमं पद्मासनं बद्धा तथैवोपविष्टोऽहम् । शुद्धान्तःकरणेन संततपरिध्यातार्ककोटिप्रभ प्रालेयद्युतिकोटिशीतलशिवारूढाङ्कगङ्गाधरः । (क) संप्राप्त एष विज्ञाननामधेयोऽमात्यः । तन्नालापस्य नैष समयः । (ख) एवमप्यमात्येन चित्तव्यापारेण सहायत्वं कुर्वन्दीर्घायुर्भव । For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| सानन्दाश्रुकणो दृशोः सपुलको गात्रेषु सप्रश्रय स्तुत्युक्तिर्वदने कृताञ्जलिपुटो मूर्धन्यभूवं चिरम् ॥ 28 ॥ तदनु मयि प्रसादाभिमुखः प्रज्वलदग्निशिखाकलापकपिलजटामण्डलाटवीविलुठज्जाह्नवीचरबालहंसायमानचन्द्रलेखः कण्ठगतकालकूटद्युतियमुनोभयपार्श्वनिःसरन्निर्झरायमाणरुद्राक्षमालिकः परिहितशार्दूलचर्मसंदर्शनभीतमिव मृगमेकं संरक्षितुं करे बिभ्राणः करान्तरे च प्रणतजनदुरदृष्टशिलाभञ्जनं टकं च कंचन भगवान्काञ्चनगिरिधन्वा गिरिकन्यासमेतो मामेतदवोचत ध्यानेन ते प्रसन्नोऽस्मि वृणीष्व वरमर्पये । इत्युक्तवन्तं तं देवमयाचे रसगन्धकान् ॥ 29 ॥ ततस्तेन दीयमानान्रसगन्धकानग्रहीपम् । पुनश्च प्रणम्य सप्रश्रयमयाचिषम् । देवदेव, फलिन्यः फलहीना याः पुप्पिण्यो या अपुप्पिकाः । गुरुप्रसूतास्ता मुञ्चन्त्वंहसो न इति श्रुतिः ॥ 30 ॥ यस्मै ददासि तं रुग्भ्यः सर्वाभ्यः पारयामहे । इति सोमेनौषधयः संवदन्तीति च श्रुतिः ॥ 31 ॥ अतः सर्वास्ताः सिद्धौषधयः सोमायत्ताः स च भगवतः शिरोभूषणमत्रैव संनिहितः । अतः । शोधयितुं रसगन्धानकर्तुं च रसौषधानि विविधानि । दिव्यौषधीश्च सर्वा दापय मौलिस्थितेन चन्द्रेण ॥ 32 ॥ ततश्च भगवदाज्ञया तेन सोमेन सर्वास्ता मह्यं दत्ताः । (इति मन्त्रिहस्तेऽर्पयति । ) मन्त्री--(सहर्ष गृहीत्वा दृष्ट्वा च । ) सप्तकञ्चकादिदोपनिराकरणेन शुद्धानेतानोषधीभिः सह शत्रुजयाय प्रयोक्ष्यामहे । देवी-कित्तिआ ते सत्तुजणा किंणामहेआ अ कम्सि समए पुरोपरोह किदवन्तो । (क) (क) कियन्तस्ते शत्रुजनाः किनामधेयाश्च कस्मिन्समये पुरोपरोधं कृत्व्न्त्ः। For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] जीवानन्दनम् । मत्री-श्रूयतां तावत् । पुण्डरीकपुरं राज्ञि प्रविष्टे रन्ध्रलाभतः । स्वराजानुज्ञया पाण्डुररुधसैनिकैः पुरम् ॥ 33 ॥ यक्ष्महतकस्यास्मच्छत्रोर्बहवः सैनिकाः । ग्रहण्यश्मर्यतीसारशूलार्शःपाण्डुकामलाः । विषूचिकाकुष्ठगुल्मसंनिपातज्वरादयः ॥ 34 ॥ देवी-अमञ्च, एत्ति पुरोपरोहसंरम्भं कुणन्तेण सहसैणिएण तेण जक्खहदएण अम्हाणं किं अच्चाहिदं कादव्वम् । (क) _मत्री-देवि, पुरान्निष्क्रमयितव्या वयमित्येव तस्य हताशस्य दुराशाभिनिवेशः । देवी-अहो अणत्तणीणत्तणं जक्खहदास्स । जो अम्हेसु पुरादो णिकन्तेसु सां कहिं ठाइस्संति अप्पणो वि णासं ण गणेदि । (ख) मत्री-सत्यमुक्तं देव्या । महापातकसंभूतेस्तस्य पापस्य य्क्स्स्म्न्न्ः॥ वैरायितमिदं चित्रं वविनाशमपीच्छतः ॥ 35 ॥ यदुक्तमभियुक्तैः 'अपथ्यसेविनश्चौरा राजदाररता अपि । जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः ॥ 36 ॥ " इति । ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ह्येवं या समभाणि भर्तृहरिणा काष्ठा परा पापिनाम् । तामेतामतिशेत एप सपरीवारस्य नाशं निज स्योत्पश्यन्नपि निष्क्रमाय यतते यो नः पुरात्पातकी ॥ 37 ॥ (क) अमात्य, एतावन्तं पुरोपरोधसंरम्भं कुर्वाणेन सहसैनिकेन तेन यक्ष्महतकेनास्माकं किमत्याहितं कर्तव्यम् । (ख) अहो अनात्मनीनत्वं यक्ष्महतकस्य । योऽस्मासु पुरान्निष्क्रान्तेषु स्वयं कुत्र स्थास्यामीत्यात्मनोऽपि नाशं न गणयति । For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| astyatra लौकिकोऽप्याभाणक:--'स्वनाशाछेदेन शत्रोरमङ्गलमापादयत्यनात्मनीनो मूर्खः' इति । देवी-ता कहिं दाणिं एत्तिआणं रोगाणं णिग्गहो सुअरो । (क) मत्री-देवि, मा भैषीः । निखिलरोगनिसर्गवैरिणि रसे स्वाधीने कः zatrujaye sNdehH| राजा-तर्हि कुतो विलम्ब्यते । मत्री-अहं पुनरधुना रसमोषधीभिः सह संयोजयितुं गच्छामि । देवेनापि विश्रम्यताम् । (इति निष्क्रान्ताः सर्वे । ) इति तृतीयोऽङ्कः । चतुर्थोऽङ्कः । (ततः प्रविशति विदूषकः । ) विदूषकः-उत्तं खुदोआरिएण पाणेण रण्णो रसगन्धावरप्पदाणं सुणिअ बलिअं रोसवसंगदेण जक्खहदएण पण्डुणा सह किंवि मन्तूण सपरिवारस्स अम्हाणं रण्णो उवरि वैक्कम किंवि कादं उज्जोओ करीअदित्ति सुदवन्देण विण्णाणणामहेएण मन्तिणा कजगदि आवेदिअमाणो अन्तेउरवेदिअन्तरे चित्त्त्थ्दित्ति। ता राअसमीपं गमिस्सम् । (इति परिक्रम्योदरं करतलेन परामृष्य । ) अहो, मुहुत्तादो पुव्वं खादिदं मातुलुङ्गफलप्पमाणाणं मोदआणं सदं वि निणं जादम् । जं तस्सि समए धण्णकुम्भीपीणुत्तुङ्गो मह पिचण्डो ठिदो । दाणि उण तिण्णकिदो कटो विअ त्न्नूहोदि। (विमृष्य । ) णं मज्झण्णो वट्टदि । तह हि। पत्तगदं घरहरिणो तिलाए पिबै सीअलं सलिलम् । ' गन्धेण कुणै सुहिदं घाणं घिदमिस्ससक्करापूवो ॥ 1 ॥ अहो पमादो । राअसमीवं गमिस्सं ति महाणससमीवं गदो ह्मि । अदो एव्व तह वत्तुलतणुअरगोधूमापूर्वसंहितसरावेहिं माहिसदहिमण्डमिस्सिदमासविरइअभक्खविसेसणिबिडिअभाअणेहिं परितत्तम्बरिसभज्जिदचणाचापूरिअपिण्डएहिं फाणिअसंकलिअजवधाणासमुल्लसिदविसालामत्तेहिं दुद्धदहिसकरासलिलभाविदविविहपिथुअरासिसंपुण्णविसङ्कडचसाविसेसेहिं मल्लिअमूलपुञ्जधवलसालितण्डुलन्नसमुच्चाविराजिदतम्ममाभण्डगणन्भन्तरट्ठाविदसुवण्णसवण्णसूपणिहाणपिठरेहिं कित्तपरिवक्कवन्ताककारैल्लपडोल (क) तत्कथमिदानीमेतावतां रोगाणां निग्रहः सकरः । For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] जीवानन्दनम् । कोसातईणिप्पावराअमासकदलीपणसकुब्भण्डप्पमुहसलाटुखण्डमयशाकषण्डमण्डिदबहुविधभाअणविसेसेहिं अ परिसोहमाणस्स महाणसस्स विसमरो गन्धो । घुमघुमाअदि मे णासाबिलम् । सिलसिलाअदि तालुरसणामूले सुणिग्गत्तरं लालाजलम् । पजलदिव्व हणूमन्तवालग्गलग्गग्गिसिहागहिदघरपरम्परं लङ्काउरं विअ बुभुक्खाउरं मे उदरम् । (किंचित्पुरतो विलोक्य । ) इह खु महाणसदुवारदेसे अवणदपुव्वकाओ विलोईअदि चुह्निपावापज्जलणत्यफुक्कारपवणविकिण्णभसितलेशपुञ्जधूसरमुखो णिडिलदीसन्तविरलसेदम्बुकणिओ करङ्गुलीलग्गहिमुपरिमलसंतप्पिदसमीवगदजणघाणेन्दिओ ईससंकमिदेङ्गाललञ्छिदपरिधाणपडो दक्खिणकरग्गहीददन्वीसिहरतणुतरदीसन्तविलोलिअसाअपाअवप्फो अण्णकरलम्बितेन्धणसालो भद्दमुहो णाम पौरोगवो । ता एणं एव्व पुच्छामि । अए भद्दमुह, तुए पक्केसु भक्खविसेसेसु किं वि किं वि मह हत्थे दादव्वं जं भक्खिअ एवं सुट्ट एवं णेत्ति विआरिअ कहेमि जं सुटु तं परिवेसिअ रण्णो हत्थादो पारितोसिअंगेहृदु भवम् । (सामर्षम् । ) कहं एसो दासीएपुत्तो ऽजइ तुह बुभुक्खा तदो रण्णो समीपं गदुअ भोअणं दादव्वं ति पुच्छ । अहं उदरंभरिणो तुह किं वि ण दाइस्सं' ति भणिअ महाणसम्भन्तरं गदो । होदु । राअसमीपं गमिस्सम् । (इति परिक्रम्यावलोक्य च । ) कहं एत्थ राअसमीवे विअणे अलगद्देण गिह्निअ बिलं पवेसिदो मण्डूओ विअ किं वि अणक्खरं पलवन्तो अमच्चो वेधवेओ (2) चिट्ठइ । ता समां पडिवालैस्सम् । (इति तिष्ठति । ) (क) (क) उक्तं खलु दौवारिकेण प्राणेन राज्ञो रसगन्धवरप्रदानं श्रुत्वा बलवद्रोषवशंगतेन यक्ष्महतकेन पाण्डुना सह किमपि मन्त्रयित्वा सपरिवारस्यास्माकं राज्ञ उपरि व्यतिक्रमं किमपि कर्तुमुद्योगः क्रियत इति श्रुतवता विज्ञाननामधेयेन मन्त्रिणा कार्यगतिमावेद्यमानोऽन्तःपुरवेदिकान्तरे तिष्ठतीति । तद्राजसमीपं गमिष्यामि । अहो, मुहूर्तात्पूर्व खादितं मातुलुङ्गफलप्रमाणानां मोदकानां शतमपि जीर्ण जातम् । यत्तस्मिन्समये धान्यकुम्भीपीनोत्तुङ्गं मम पिचण्डं स्थितम् । इदानी पुनस्तृणकृतः कट इव तनूभवति । ननु मध्याह्नो वर्तते । तथाहि । For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 kaavymaalaa| (ततः प्रतिशति राजा मन्त्री च । ) / राजा-(कणे द्त्त्वा|) कार्यपर्यालोचनयातिक्रान्तोऽप्यदिवसो न ज्ञ्यात्ः। यत इदानीम् पात्रगतं गृहहरिणस्तृष्णया पिबति शीतलं सलिलम् । गन्धेन करोति सुखितं घ्राणं घृतमिश्रशर्करापूपः ॥ अहो प्र्माद्ः। राजसमीपं गमिष्यामीति महानससमीपं गतोऽस्मि । अत एव तथा वर्तुलतनुतरगोधूमापूपसंहितशरावैः माहिषदधिमण्डमिश्रितमाषविरचितभक्ष्यविशेषनिबिडितभाजनैः परितप्ताम्बरीषभर्जितचणकचयपूरितपिण्डकैः फाणितसंकलितयवधानासमुलुसितविशालामत्रैः दुग्धदधिशर्करासलिलभावितविविधपृथुकराशिसंपूर्णविषङ्कटचषकविशेषैः मल्लिकामुकुलपुञ्जधवलशालितण्डुलान्नसमुच्चयविराजितताम्रमयभाण्डगणाभ्यन्तरस्थापितसुवर्णसवर्णसूपनिधानपिठरैः कृत्तपरिपक्कवृन्ताककारवेल्लपटोलकोशातकीनिष्पावराजमाषकदलीपनसकूष्माण्डप्रमुखशलाटुखण्डमयशाकषण्डमण्डितबहुविधभाजनविशेषैश्च परिशोभमानस्य महानसस्य विसृमरो गन्धः । घुमघुमायते मे नासाबिलम् । सिलसिलायते तालुरसनामूले सुनिर्गत्वरं लालाजलम् । प्रज्वलतीव हनूमद्वालाग्रलग्नाग्निशिखागृहीतगृहपरम्परं लङ्कापुरमिव बुभुक्षातुरं मे उदरम् । इह खलु महानसद्वारदेशेऽवनतपूर्वकायो विलोक्यते चुलीपावकप्रज्वलनार्थफूत्कारपवनविकीर्णभसितलेशपुञ्जधूसरमुखो निटिलदृश्यमानविरलस्वेदाम्बुकणिक/कराङ्गुलिलग्नहिङ्गुपरिमलसंतर्पितसमीपगतजनघ्राणेन्द्रियः ईपत्संक्रमितेङ्गाललाञ्छितपरिधानपटो दक्षिणकरगृहीतदर्वीशिखरतनुतरदृश्यमानविलोलितशाकपाकबाष्पः अन्यकरलम्बितेन्धनशकलो भद्रमुखो नाम पौरोगवः । तदेनमेव पृ. च्छामि । अये भद्रमुख, त्वया पक्केषु भक्ष्यविशेषेषु किमपि किमपि मम हस्ते दातव्यं यद्भक्षयित्वा इदं सुष्ठ इदं नेति विचार्य कथयामि यत्सुष्ठु तत्परिवेष्य राज्ञो हस्तात् पारितोषिकं गृह्णातु भवान् । कथमेष दास्याःपुत्रः 'यदि तव बुभुक्षा तदा राज्ञः समीपं गत्वा भोजनं दातव्यमिति पृच्छ । अहमुदरंभरेस्तव किमपि न दास्यामि' इति भणित्वा महानसाभ्यन्तरं गतः । भवतु । राजसमीपं गमिष्यामि । कथमत्र राजसमीपे विजने अलगर्देन गृहीत्वा For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः] जीवानन्दनम् । प्रासादोदरपुञ्जितप्रतिरवप्राग्भारदीर्धीकृतं सद्यः पञ्जरगर्भ एव चकितानुद्रामयन्तं शुकान् । कार्यव्याप्रियमाणमानवमुखं कर्षन्तमात्मोन्मुखं __ मध्याह्नागमसूचनाय पटहो धत्ते ध्वनि ताडितः ॥ 2 ॥ संप्रति हि घोरातपसंतापमसहमानाः प्राणिनः प्रायेण प्रच्छायशीतलं प्रदेशमावासाय प्रार्थयन्ते । तथा हि। आसीदन्ति विशालशैलशिखरभ्रश्यन्नदीनिझरां शुक्लापाङ्गकुलानि सूर्यकिरणैः शून्यामरण्यावनीम् । आवर्तस्फुटपुण्डरीकमुकुलप्रेङ्खोलनोद्गन्धिना तृप्यन्तो मरुता स्वपन्ति च नदीतीरे बिलेषूरगाः ॥ 3 ॥ मत्री-अहो यौवनश्रियं पुष्णात्येष दिवसः । यतः । छायाशीतलमध्वनि द्रुमतलं चण्डातपोपप्लुताः शौरिं दानवपीडिता इव सुराः पान्था भनन्ति द्रुतम् । दुष्कीर्ति क्षितिपा इव प्रकृतिभिर्लोभावधूतार्थिनो गाहन्ते च करेणुभिः सह नदीमारण्यका वारणाः ॥ 4 ॥ अपि चेदानीम् धर्माम्भःकणलुप्यमानमकरीपत्राङ्कुरालंक्रियं ___ भूयिष्ठोद्गतक्रियानिलगलन्मासृण्यबिम्बाधरम् । ताम्यल्लोचनतारकालसगतिव्याख्यातनिद्रागमं प्रच्छाये पथि रोचते स्थितवते पान्थाय कान्तामुखम् ॥ 5 ॥ राजा-(स्वगतम् । ) नन्वस्मिन्नवसरे स्नातव्यं जपितव्यं वसितव्यं नमसितव्यमत्तव्यम् । a........."मनुकूलं दैवतमत्र क्रमेण मया ॥ 6 ॥ (प्रकाशम् । ) किमतःपरमाचरितव्यम् । बिलं प्रवेशितो मण्डूक इव किमप्यनक्षरं प्रलपन्नमात्यो .........."तिष्ठति । तत्समयं प्रतिपालयिष्यामि । For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| ___ मत्री-मध्याह्न इति बुभुक्षिताः परिजनाः । ततः स्नानार्थमुत्तिष्ठतु म्हाराज्ः। (राजा उत्तिष्टति मन्त्री च । ) विदूषकः-(श्रुत्वा । ) एवंवादिणो मन्तिणो होदु पुन्न्न्न्लोओ। (उपसृत्य । ) जेदु जेदु महाराओ । (क) राजा-वयस्य, कथमागतोऽसि । विदूषकः-(मन्त्रिणं प्रति । ) अवि कुसलं अमच्चस्स । (ख) मत्री-कथमभ्यवहारसमय इति प्राप्तोऽसि । विदूषकः-दाणि जेव्व णिअघरे भोअणं कदुअ आअदेण अजेण वि किं ण विण्णादं मज्झह्रो वट्टदित्ति । (ग) - मत्री-विज्ञातमेव । श्रूयतामिदानीम् । यूना सस्पृहदृश्यमानकबरीभारोरुपीनस्तनी __पान्थेनाध्वनि शालिगोपवनिता शून्ये स्फुरद्यौवना । आसन्नां......"वारणबुसापत्रापनीतातपा मारामक्षितिमापगातटगतां साकूतमालोकते ॥ 7 ॥ विदूषकः-(समुखभङ्गम् । ) अण्णस्स पुरिसस्स अण्णाए इत्थिआए संपक्कसूअणं णाम अणुइदं किं ति वण्णीअदु अजेण । जै मज्झनो वण्णणीओ त्ति आग्गहो तदो माणवाणं संभाविदं पाणभोअणं वण्णीअदु । जेण सुदमेत्तेण वि मह संतोसो होदि । (घ) (क) एवंवादिनो मन्त्रिणो भवतु पुण्यलोकः । जयतु जयतु महाराजः । (ख) अपि कुशलममात्यस्य । (ग) इदानीमेव निजगृहे भोजनं कृत्वा आगतेनार्येणापि किं न विज्ञातं मध्याहो वर्तत इति । (घ) अन्यस्य पुरुषस्यान्यया स्त्रिया संपर्कसूचनं नामानुचितं किमिति वर्ण्यते आर्येण । यदि मध्याह्रो वर्णनीय इत्याग्रहस्तदा मानवानां संभावितं पानभोजनं वर्णयतु । येन श्रुतमात्रेणापि मम संतोषो bhavati । For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 अङ्कः जीवानन्दनम् । 47 मत्री-(विहस्य । ) भोजनेन तत्प्रकारस्य तत्साधनस्य च श्रवणे कुतूहली भवान् । (प्रविश्य) दौवारिक:--महाराअ, उवाअणहत्था सामन्तभूवाला संपत्ता मए वि तिदीअकच्छं पवेसिदा महाराओ पेक्खिदव्वोत्ति चिट्ठन्ति । (क) (राजा मन्त्री च तद्दर्शनप्रदानाय निर्गमनं नाटयतः । ) विदूषकः--(आत्मगतम् । ) अए दासीएपुत्तेहिं सामन्तराएहिं मम ऊसाहभङ्गो किदो। (ख) (इति तदनुसरणं नाटयति । ) मत्री-एते स्वामिनं प्रणमन्ति । राजा-(आकाशे । ) अपि कुशलिनो यूयम् । मत्री-एते 'स्वामिनः कुशलप्रश्नेन कृतार्थाः स्मः' इति वदन्ति । विदूषकः-(स्वगतम् । ) बुभुक्खिदस्स मह अकुसलं ति ण जाणादि वास्सो । (ग) मत्रीकश्चित्स्वर्णौवमेको मणिगणमपरो भूषणबातमन्यः क्षौमस्तोमं परोऽश्वान्रथकुलमितरो बालमातङ्गसंघम् । सामन्तक्षोणिपालेप्वहमहमिकयोपाहरदृष्टिपातै देवस्यानुग्रहीतुं सकरुणमुचितं सर्वमित्यर्थयेऽहम् ॥ 8 ॥ अपि च । हंसाश्चित्रगताः शुकाः स्फुटगिरो लावा मिथोऽमर्षिणः श्येनाः शीघ्रजवाः शिखण्डिन उपारोह्त्क्लापोच्च्याः। आनीतास्तपनीयपञ्जरगता भूपैरमीभिर्मुदा किं चावेक्षितविक्रमाश्च मृगयाकालेषु कौलेयकाः ॥ 9 ॥ (क) महाराज, उपायनहस्ताः सामन्तभूपालाः संप्राप्ता मयापि तृतीयकक्षां प्रवेशिता महाराजः प्रेक्षितव्य इति तिष्ठन्ति । (ख) अये, दास्या:पुत्रैः सामन्तराजैर्ममोत्साहभङ्गः कृतः । (ग) बुभुक्षितस्य ममाकुशलमिति न जानाति वयस्यः । For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| राजा-मन्त्रिन्, दत्तानि भूपतिभिरेभिरुपायनानि तेषां वशे कुरु मयाधिकृता नरा ये। एतान्सभाजयितुमर्पय तत्तदर्हा ___ न्युष्णीषकञ्चुकदुकूलविभूषणानि ॥ 10 ॥ मन्त्री--यथाज्ञापयति देवः । / विदूषकः-णं वास्स, मए वि विजई होइत्ति वाआमेत्तेण तुह u. वाअणं दिण्णं तदो बुभुक्खिदं मं किं त्ति ण संभावेसि । (क) मत्री-राजन् , श्रोतव्यः कार्यशेषः । विदूषकः-हुं, चिट्ठदु दासीए वच्छो कजसेसो । वास्स, किं मह पडिवाणम् । (ख) राजा-मन्त्रिन् , ब्राह्मणस्य प्रथमं भोजनं निवर्तयेति अन्तःपुरं गत्वा देवीं वद । अतः प्रागेव संभाव्यात्र सामन्तभूपान्स्वस्थानं प्रेषय । वयस्य, त्वमपि मन्त्रिणा सह गच्छ । विदूषकः-दीहाओ होइ । (ग) मत्री-विजयी भवतु देवः । (इति विदूषकेन सह निष्क्रान्तः । ) राजा-कः कोऽत्र भोः। (प्रविश्य) दौवारिकः-आणवेदु महाराओ । (घ) राजा-मज्जनगृहमार्गमादेशय । दौवारिकः-इदो इदो भवं । (ङ) (परिक्रम्यावलोक्य च संस्कृतमाश्रित्य । ) (क) ननु वयस्य, मयापि विजयी भवेति वाचामात्रेण तवोपायनं दत्तं तद्धभुक्षितं मां किमिति न संभावयसि । (ख) हुं, तिष्ठतु दास्या वत्सः कार्यशेषः । वयस्य, किं मम प्रतिवचनम् । (ग) दीर्घायुर्भव । (घ) आज्ञापयतु महाराजः । (ङ) इत इतो भवान् । For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 अङ्कः] जीवानन्दनम् । . 49 स्नातुं ते परिचारिकाः स्तनभरश्रान्ताः शनैः सांप्रतं क्वाथोष्णानि जलानि मज्जनगृहे कुम्भीषु संगृह्णते । आयान्तीव तृषा जलार्थनमिषादासां विलासाद्गति हंसाः केशभरश्रियं च शिखिनः स्नेहादिमा याचितुम् ॥ 11 ॥ अत्र च हिरण्मयस्य गृहस्थूणस्य पार्श्वभागे अभ्यङ्गाय सुवर्णपात्रनिहितं तैलं चलत्सौरभं विस्तीर्णस्फुटकर्णिकारकुसुमे येनाभिभाव्यं मधु । न्यस्तं चन्दनदारुनिर्मितमिदं कूर्मासनं चासितुं __ यत्पृष्ठे पृथिवीव च त्रिगुणिता कौशेयशाटी स्थिता ॥ 12 ॥ अपि च नवाम्बुदश्यामलायां विपुलायतायामिन्द्रनीलमणिनिर्मितायां हर्म्यभित्तौ प्रतिफलितवपुश्चेटीजनस्तडिल्लताविन्यासमवलम्बते । अत्रैव कञ्चल्या दृढसंयतस्तनभरा हारं गले कुर्वती __ पश्चाल्लम्बितमम्बरं च जघने काच्या दृढं बध्नती । वेदाम्भःकणमञ्जरी च भजती चेलाञ्चलेनानने चेटीप्वेकतमेयमत्र यतते कर्तुं तवाभ्यञ्जनम् ॥ 13 ॥ राजा-दौवारिक, मन्त्री विदूषकश्च कृतोचितव्यापारो न वेति विचार्यताम् । अहमप्यत्र स्नात्वा कृतशिवार्चनो भोजनाय यतिष्ये । दौवारिकः----तह । (क) (इति निष्क्रान्तः । ) राजा-(स्मृतिमभिनीय । ) अये महानुभावा शिवभक्तिः, यस्याः प्रसादाद्भगवन्तं साम्बं साक्षात्कृत्य तदीयकरुणाकटाक्षामृतनिःष्यन्दकन्दलिताखिलपुमर्थोऽपि सन्संप्रति प्राकृतानर्थनिवर्तकारसगन्धकानासाद्य तावतैव कृतकृत्यंमन्यो मूढोऽहं विस्मृतवानस्मि तां भगवती शिवभक्तिम् । अहो धिक् प्रमादम् । नूनं सा भगवती मां कृतघ्नं मन्येत । (निःश्वस्य । ) दृङ्मात्रदर्शितनिजप्रथितप्रभावा प्रह्लादभूमसुरभूरुहमूलभूता । (क) तथा । For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 kaavymaalaa| जन्मान्तरीयतपसां परिपाकतः सा प्राप्तापि दैवहतकेन मया विमुक्ता ॥ 14 ॥ तामेव हा स्मितसुधामधुराननेन्दं भक्ति तथा निरुपमामसकृतिचिन्त्य । स्नातुं च भोक्तुमशितुं शयितुं विहर्तु _शक्नोमि नाहमधुना परितप्यमानः ॥ 15 ॥ हृदयानन्दविधात्री भक्ति तामन्तरा न मे सौख्यम् । आसारेण विना किं धर्मम्लानस्य शालिनस्तृप्तिः ॥ 16 ॥ तत्कथमहं प्राकृतमिमं व्यासङ्गं परित्यज्य तामेव परमानन्दलीलामनुभूय कृतार्थो भूयासम् । (इति सचिन्तस्तिष्ठति । ) (ततः प्रविशति स्मृतिः । ) स्मृतिः-अम्मो, भावदीए शिवभत्तीए विओएण बलिअं उक्कण्ठिदो राआ संपदं पहाणभोअणव्वावारं वि णाणुमण्णेदि । ता तुरिअं गदुअ भावदीए इमं वुत्तन्तं णिवेदिअ ताए णं संयोजइदं यतिस्सं ति पुण्डरीअपुरं गदुअ तत्थ सद्धाए सेविजन्ती भावदि दिट्ठण सद्धामुहेण तह संविधाणं कदुअ आअदमि । ता राअसमीवं गदुअ एवं णिवेदेमि । (इति परिक्रम्योपसृत्य । ) जेदु जेदु देवो । (क) / राजा-(दृष्ट्वा । ) अये, कथमियं स्मृतिः । सखि, दिष्ट्या चिरादागतासि । स्मृतिः-देव, भावदि शिवभत्तिं उद्दिसिअ तुह एआरिसी बलिअं उक्कण्ठं दिट्ठण-(ख) (संस्कृतमाश्रित्य । ) ___ (क) अम्मो, भगवत्याः शिवभक्तेर्वियोगेन बलवदुत्कण्ठितो राजा सांप्रतं स्नानभोजनव्यापारमपि नानुमन्यते । तत्त्वरितं गत्वा भगवत्या इदं वृत्तान्तं निवेद्य तयैनं संयोजयितुं यतिष्ये इति पुण्डरीकपुरं गत्वा तत्र श्रद्धया सेव्यमानां भगवती दृष्ट्वा श्रद्धामुखेन तथा संविधानं कृत्वा आगतास्मि । तद्राजसमीपं गत्वा इदं निवेदयामि । जयतु जयतु देवः । (ख) देव, भगवतीं शिवभक्तिमुद्दिश्य तवैतादृशीं बलवदुत्कण्ठां दृष्ट्वा For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 अङ्कः ] जीवानन्दनम् । यातं देव मया जवेन महता तत्पुण्डरीकं पुरं श्रद्धायै विनिवेदितं च भवदीयौत्कण्ठ्यमेतादृशम् । तां त्वद्विस्मृतिकोपितामिव मुहुः संप्रार्थ्य भक्ति तयैवागत्यानुजिघृक्ष्यसे न तु यथा श्रद्धा समाधात्तथा ॥ 17 ॥ राजा - (सहर्षम् 1) कथमेतावदनुगृहीतः । अहो प्रसादातिशयो मयि भगवत्याः । कथय सखि, किमत्रैवागमनानुग्रहं करिष्यति भगवती । स्मृतिः - अघ इं । (क) (ततः प्रविशति श्रद्धया सह भक्ति: 1) भक्तिः - सखि श्रद्धे, सहजनिःसङ्गनिर्मलस्वभावोऽपि देवो जीवस्तथा सर्वपुमर्थप्रसवित्रीमपि मां विस्मृत्य बुद्धिपारवश्यमापन्नो विरसविषयाभिमुख एव संवृत्तः । श्रद्धा - अम्ब, देईए गुणमईए दुरच्चआए माआए कुडिलाए एसो अणादिसिद्धो सहावो जं विवेइणं वि पुरिसं मोहिअ विरसविसाप्पवणं करेइ । तह अ कदिदं अहिजुत्तेहिं । (ख) (संस्कृतमाश्रित्य । ) जरठापि काचिदसती संदर्भ्य गुणान्परस्य पुरुषस्य । सङ्गं विनैव हसितैः सर्वस्वं हरति हन्त किं ब्रूमः ॥ 18 ॥ भक्तिः - भवतु । अतस्तस्मिन्मम दृढः प्रेमातिशयः । सत्यज्ञाननिधिः सदैव सहजानन्दस्वभावोऽप्ययं देवो बुद्धिवशं गतः पुरमिदं त्रातुं व्यवस्यत्य हो । अस्त्वेतद्व्यपयुक्तमात्मकलने तस्मान्निरस्तामयं निश्चिन्तं पुनरीशतत्परममुं कुर्यामभीष्टाप्तये ॥ 19 ॥ 11 For Private and Personal Use Only - (ka) atha kim / (kha) amba, देव्या गुणमय्या दुख्ययाया मायाया: कुटिलाया एपोऽनादिसिद्धः स्वभावो यद्विवेकिनमपि पुरुषं मोहयित्वा विरसविषयप्रवणं करोति । तथा च कथितमभियुक्तः ।
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 kaavymaalaa| श्रद्धा-जुज्जइ एदं णिरुपधिणिरवधिकरुणाए भावदीए । ता एहि तं जेव्व अणुग्गहीदुम् । (क) राजा-अहो अमृतासारमयः कोऽप्यालापः कर्णविवरमाप्याययति । सखि, किमागतवती भगवती । स्मृतिः-को संदेहो । (ख) राजा-(पुरोऽवलोक्य । ) अहो । निरुपाधिकनिःसीमकरुणामृतवारिधिः । दिष्टया दृष्टा भगवती पुमर्थघटनापटुः ॥ 20 ॥ (उत्थाय सरभसं प्रत्युद्गच्छति । श्रद्धाभक्ती परिक्रम्योपसर्पतः । राजा साष्टाङ्गं प्रणमति । ) भक्तिः-सकलाभीष्टभाजनं भूयाः । श्रद्धा-जेदु जेदु देवो । (ग) राजा--(उत्थाय । ) देवि निरूपधिकरुणानिधे, अपराधिनमपि मामेवमनुगृहीतवत्यसीति सकलमनोरथानामुपरि वर्तामहे । / अवने हि निरागसां जनानां भजतां जाग्रति दैवतान्तराणि । अवनाद्विहितागसोऽपि मेऽस्तु प्रथितं ते निरुपाधिवत्सलत्वम् ॥ 21 ॥ उक्तं चात्राभियुक्तैः । प्रवहन्ती तु दया तव प्रिहृत्नीचोच्च्व्स्तुवैस्स्म्या। पततु मयि स्फुटमधुना पङ्गोरुपरीव गगनगङ्गोर्मिः ॥ 22 ॥ भक्तिः-देव, भवान्मामनुसृत्य बलवदुत्कण्ठितः प्रकृतकार्यविमुखः संवृत्त इति श्रुत्वा तत्रभवन्तं सान्त्वयितुमागतास्मि । संप्रति विज्ञानमन्त्रिमतानुसारेणैव प्रकृतशत्रुविजयाय व्याप्रियस्व । तदनन्तरम् निर्जितनिखिलविपक्ष नीरुजमुरुसुस्थमपगतातङ्कम् । अहमागत्य विधास्ये परमानन्दाब्धिमाप्तकामं त्वाम् ॥ 23 ॥ (क) युज्यत एतन्निरुपधिनिरवधिकरुणाया भगवत्याः । तदेहि तमेवानुग्रहीतुम् । (ख) कः संदेहः । (ग) जयतु जयतु देवः । For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 अङ्कः] जीवानन्दनम् / राजा-(सप्रश्रयम् / ) परमनुगृहीतोऽस्मि / इदं तु प्रार्थये / या प्रीतिरविवेकानामिति न्यायात्सदा मम / हृदयान्मापसर्प त्वं प्रसीद करुणानिधे // 24 // भक्तिः -तथा भवतु / (स्मृति प्रति / ) अयि वत्से, एतत्त्वदायत्तम् / स्मृतिः-भावदि, अवहिदह्मि / (क) भक्तिः -तथा भवतु / (इति निष्क्रान्ता / ) राजा-(सोत्कण्ठम् / ) कथं गतवती भगवती / (स्मृति प्रति / ) सखि, सर्वदा हृदि संनिहिता भव / स्मृतिः-तह / (ख) (इति निष्क्रान्ता / ) _ (प्रविश्य) दौवारिकः-देव, एसो अमच्चो भुत्तवन्तेण विदूसएण अणुगदो आअच्छदि / (ग) (ततः प्रविशति मन्त्री विदूषकश्च / ) मत्री-भोः, साधु भुक्तं भवता / विदूषकः-देवीए बुद्धीए साहुपडिवेसणं किद जहमणोरहं उदरं पूरिअम् / (घ) (सहर्ष संस्कृत्यमाश्रित्य / ) भूमौ साधु वितत्य गारुडमणिश्यामं कदल्या दलं ___ शाल्यन्यं घृतपक्कफाणितमथापूपैः सहावार्पितम् / धन्या एव हि सूपपायसमधुक्षीराज्यदध्यन्वितं ___ नानाशाकयुतं फलैश्च मधुरैरेवं सदा भुञ्जते // 25 // मत्री-भुक्तवतोऽप्येवमिहादरश्चेत्किमुत बुभुक्षितस्य / (राजानमुपसृत्य / ) विजयतां देवः / देवानुज्ञया सर्वेऽपि सामन्ता यथार्ह संभाविताः / अयमपि बटुराकण्ठमभीप्सिताभ्यवहार्येण भोजितो देव्या / तद्देवेनापि स्नानपूजनभोजनादिविधिनिवर्त्यताम् / (क) भगवति, अवहितास्मि / (ख) तथा / (ग) देव, एषोऽमात्यो भुक्तवता विदूषकेणानुगत आगच्छति / (घ) देव्या बुद्धया साधुपरिवेषणं कृतं यथामनोरथमुदरं पूरितम् / For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| राजा-तत्रैवावस्थीयतां भवता । अहमपि प्रकृतमाह्निकं निर्वांगच्छामि । (इति दौवारिकेण सह निष्क्रान्तः । ) (नेपथ्ये । ) अभ्यक्तः स्नापिताङ्गः शुचिवसनधरो जप्यमन्त्राञ्जपित्वा देवानभ्यर्च्य भक्त्या घुमघुमितवपुश्चन्दनैश्चन्द्रमित्रैः । रज्यत्ताम्बूलपूर्णाननसरसिरुहो रम्यमारामभागं साकं देव्यैष राजा प्रविशति सुलभो यत्र दोलाविहारः ॥ 26 ॥ मत्री-(आकर्ण्य । ) यत्र महाराजस्तिष्ठति तत्रैव गच्छामः । (इति विद्षकेण सह परिक्रामति । ) (ततः प्रविशति देव्या सह राजा । ) राजा-देवि, पश्य पश्य रामणीयकमारामस्य । क्रीडच्चिक्रीडदन्तक्षतविवरगलन्नालिकेराम्बुधारा___ संपूर्णावालपुष्प्यत्फलड्डुहुकदलीदाडिमीमातुलुङ्गा । संपुष्प्यत्पूगपाली परिमलमिलितोत्फुल्लमालत्युदञ्च सौरभ्योच्छ्रायलभ्यश्रमशमपथिका सेयमारामसीमा ॥ 27 ॥ देवी-मलापवणचलिदतरुलदापुप्फगन्धा दिसासु विसप्पन्ति । इदो तदो परिव्भमन्तो भमरा कलं कूजन्दि । (क) राजा-युक्तमाह भ्व्ती। कुरबककलिका विलोकमाने तरुणपिके मृदु गायति द्विरेफे । नटति किल मुहुः कृतोपदेशा मलयमहीध्रभवेन मारुतेन । / 28 / / देवि, सर्वतश्चारय चारुसरोरुहदलस्मयमुषी चक्षुषी । कंदीगममन्त्रपाठखरे पुंस्कोकिले कानन___ श्रीपाणिग्रहमङ्गले सति मधोदेवस्य दीप्तौजसः । वह्नौ पाटलकान्तिपल्लवमये स्मेरप्रसूनोत्करः प्रक्षिप्तस्य मतिं न किं वितनुते लाजवजस्याधुना ॥ 29 ॥ (क) मलयपवनचलिततरुलतापुष्पगन्धा दिशासु विसर्पन्ति । इतस्ततः परिभ्रमन्तो भ्रमराः कलं कूजन्ति । For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 अङ्कः] जीवानन्दनम् । मन्दारबकुलचम्पककुरबकसहकारमञ्जरीलोलः । अलिनिकरः केलिश्लथवनलक्ष्मीकेशपाश इव लसति ॥ 30 ॥ देवी-पेक्खदु भवं । (क) किअमाले टिट्टिभओ रसालरुक्खम्मि कोइलो वसइ । णीवविडवे सिहण्डी जम्बूसिहरे सुओ एको ॥ 31 ॥ विदूषकः---(उपमृत्य । ) जेदु वास्सो । देवि, सोत्थि भोदीए । (ख) मत्री-देव, विजयी भव । देवि, जयतु भवती । राजा-अत्र निषीदतु वयस्यः । इहास्यताममात्येन । मन्त्री-(उपविश्य उद्यानभूमिमभितो विलोक्य । ) आश्चर्यमाश्चर्यम् । इहोद्याने तादृक्पशुपतिदयासादितमहा महिम्नस्ते सेवारसपरवशाः सर्वत इमे । यथास्वं पुप्प्यन्तो युगपदृतवः संनिदधते प्रसङ्गादत्राहं कतिचन वदाम्यातवगुणान् ॥ 32 ॥ राजा-अवहिताः शृणुमस्तावत् । (पुरो विलोक्य । ) मन्त्रिन , पश्य pshy। स्फुटकुटजमन्दहासा कदम्बमुकुलाभिरामरोमाञ्चा । नीलाम्बुदकुचविगलद्धनपुप्पा विहरतीव वनलक्ष्मीः ॥ 33 ॥ मन्त्री-राजन् , तर्हि वर्षा एताः । पित्तसंचयोऽत्र भवति । एवं हि ऋतुचर्या भिपजो भाषन्ते । राजा-कथमिव । मन्त्री शंसन्ति भाद्रपदमाश्वयुजं च वर्षा स्तास्वौषधिप्रचुरता सुदृशोऽल्पवीर्याः । (क) पश्यतु भवान् । कृतमाले टिट्टिभको रसालवृक्षे कोकिलो वसति । नीपविटपे शिखण्डी जम्बूशिखरे शुक एकः ॥ (ख) जयतु वयस्यः । devi, svasti bhavatyai / ---- For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| वीर्य प्रसन्नमसुमत्सु च शीतवाता विष्टेषु तत्र शिखिनोदयते विदाहः ॥ 34 ॥ स एव पित्तसंचयमापादयति । राजा-शरदि कथम् । मत्री-- मासौ शरत्कार्तिकमार्गशीर्षों तत्राभ्रकार्ये सति पङ्कशोषः । विलापितः पित्तचयोऽर्कभासा सपैत्तिकं व्याधिकुलं प्रसूते ॥ 35 ॥ राजा-हेमन्ते कीदृशो रोगः । मत्री-श्रूयताम् । हेमन्तः पौषमाधाविह भवति बलं वीर्यमप्यौषधीनां स्निग्धाश्चापः प्रसन्ना भृशगरिमभृतो याः पिबन्त्यङ्गभाजः । मन्दांशुत्वाच्च भानोः सहिममरुदुपस्तम्भिताङ्गेषु देहि प्वेषु स्नेहाद्विदग्धाद्भवति हिमभराच्छेप्मणः संचयश्च ॥ 36 ॥ राजा-कदा पुनरयं श्लैष्मिकान्व्याधीञ्जनयति । मन्त्री-फाल्गुनचैत्रमासरूपे वसन्ते यतोऽर्करश्मिप्रविलापितः श्लेष्मसंचयोऽस्मिन्नृतौ भवति । एवं च । निःसारा रौक्ष्यभाजो दधति च लघुतामोषधीनां समूहाः ___ सर्वे ते ग्रीष्मसंज्ञां भजति किल ऋतौ ज्येष्ठवैशाखरूपे । तस्मिन्सूर्यप्रतापग्लपिततनुभृतां लाघवाचापि रौक्ष्या___ जन्तूनां पीयमानं जनयति सलिलं संचयं मारुतस्य । / 37 ॥ स संचयः प्रावृषि शीतवातवर्षरितो वातिकरोगकारी । क्लिन्नाङ्गभाजां पयसैव नित्यं प्रकोपहेतुस्त्रयसंचयस्य ॥ 38 ॥ राजाको मासौ प्रावृट् । मत्री-आषाढश्रावणौ तथा भिषम्भिरुच्यते । राजा-कदा पुनरेषामुपशमः । For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 अङ्कः] जीवानन्दनम् । मत्री-सोऽप्येतेषां ज्ञातव्य एव स्वामिना । तद्यथाहेमन्ते किल पैत्तिकामयशमो ग्रीष्मे कफोद्यद्रुजः शान्तिर्वातिकरोगशान्तिरुदयेद्वर्षात्यये केवलम् । एवं par3अतुषु स्वभावजतया व्याख्यायि तुभ्यं मया पित्तश्लेष्मनभस्वतां सह चयेनापि प्रकोपः शमः ॥ 39 ॥ अपि c। ___ रजनीमुखार्धरात्रप्रत्यूषा नक्तमहह पूर्वाह्नः । मध्यागोऽप्यपराह्रो वर्षाद्याः षट् प्रकीर्तिता ऋतवः ॥ 40 ॥ एप्वपि पित्तश्लेष्मवातानां संचयप्रकोपशमाः प्राग्वदेव ज्ञातव्याः । राजा-अस्त्वेतत् । दौवारिक, आन्तःपुरिकं जनं प्रवेशय । विदूषकः-किं उक्कण्ठिदो भवं दोलाविहारस्स । (क) राजा-स्मारितं भवता । तथैव क्रियते । मन्त्रिविन्यस्तसमस्त कार्यभरस्य मम विहाराहते कोऽन्यो व्यापारः । __ मन्त्री-देव्या सह दोलामधिरोहतु महाराजः । दौवारिक, पामुखी चन्द्रमुखी च चेटीमानय । दौवारिकः--तथा । (इति निष्क्रम्य चेटीभ्यां सह प्रविशति । ) (राजा देवी च दोलाधिरोहणं नाटयतः । ) मन्त्री-(चेट्यो प्रति । ) गायन्त्यौ दोलयतं भवत्यौ । प्रथमा--- जाइ महुतुन्दिरगुणो सुरहिसरो महुरकम्मुओ वीरो । जस्स खु वि जापताआ सामारुणवामदक्खिणावावा । / 4 1 ॥(kh) विदपकः----(सकोपम् । ) AH दासीए पुत्ति, वालिसा क्खु तुमं । जह अत्थबोधो ण होदि तह पढिदम् । (ग) (क) किमुत्कण्ठितो भवान्दोलाविहाराय । (ख) जयति मधुतुन्दिलगुप्तः सुरभिशरो मधुरकार्मुको वीरः । यस्य खल्वपि जयपताका श्यामारुणवामदक्षिणावयवा ॥ (ग) AH दास्याः पुत्रि, बालिशा खलु त्वम् । यथार्थबोधो न भवति तथा पठितम् । For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| राजा-वयस्य, जयति भ्रमरगुणः पुष्पबाण इक्षुचापो मन्मथः यस्यार्धनारीश्वररूपा विजयपताकेति पद्यार्थः । विदूषकः-(सशिरःकम्पम् । ) जुज्जइ । (क) द्वितीया कैरवणिद्दाभङ्गे चओरतिहाणिवारणे अ पडु । सो को वि जाउ देवो पेक्खन्तणिडालपुरुसमौलिमणी ॥42॥(kh) विदूषकः-एदस्स पज्जस्स अत्थो वण्णीअदि । (ग) राजा-कथमिव । विदूषकः-कैरवविआसआरी चकोरतित्तिआरी भावं तम्स तिणतस्स सिहामणी चन्दो जाइ ति । (घ) मत्री--सम्यगुक्तः पद्यार्थो भवता । विदूषकः-(सगर्वम् । ) पुत्वपजस्स वि मह अत्थबोधो जादो जेव्व । वास्सेण अत्थो वण्णीअदि ण वेति तुहि ठिदम् । (ङ) मन्त्री-(विहस्य । ) कः संदेहः । विदूषकः-अमच्च, किं उवहससि मं । एदं सुणादु भवं । धरणीए विअ मह घरणीए अनक्खराए वाआए वि मह अत्थबोधो होइ । (च) (सर्वे हसन्ति । ) (क) युज्यते । (ख) कैरवनिद्राभङ्गे चकोरतृष्णानिवारणे च पटुः । स कोऽपि जयति देवः पश्यन्निटालपुरुपमौलिमणिः ॥ (ग) एतस्य पद्यस्यार्थो वर्ण्यते । (घ) कैरवविकासकारी चकोरतृप्तिकारी भगवान् तस्य त्रिनेत्रस्य शिखामणिश्चन्द्रो जयतीति । (ङ) पूर्वपद्यस्यापि ममार्थबोधो जात एव । वयस्येनार्थो वर्ण्यते न वेति तूष्णीं स्थितम् । (च) अमात्य, किमुपहससि माम् । एतच्छृणोतु भवान् । बरण्या इव मम गृहिण्या अनक्षराया वाचाया अपि ममार्थवोधो bhavati । For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 अङ्कः] जीवानन्दनम् । / (नेपथ्ये) वैतालिक:गन्धेन स्फुटकैरवाकरभुवा विप्वग्विकर्षन्नली स्वच्छन्दं दिवसावसानपिशुनो मन्दानिलः स्यन्दते । भावी नौ विरहाधिरित्यविदितेऽप्यन्तः शुचा स्थीयते ___ कोकेन प्रियया सहैकनलिनीनालाधिरूढेन च ॥ 43 / / द्वितीयःमोक्तुं तापमिव प्रतीचिजलधौ मज्जत्ययं भानुमा रागः कोऽपि विजृम्भते घनपथे चित्ते वधूनामपि । आदीगाः कुपितामुपासिसिषते कान्तां विलासी जनो भक्त्या कर्मठभूमिदेवपरिषत्संध्यां च सायंतनीम् । / 44 ॥ मन्त्री-अहमपि संध्योपासनार्थ गच्छामि । विपकः-अहं पि । (क) राजा-~-अहमप्यन्तःपुरमेव गच्छामि । (इति निष्क्रान्ताः सर्व । ) इति चतुर्थोऽङ्कः । __पञ्चमोऽङ्कः । (ततः प्रविशति धावन्मत्सरः । ) मत्सरः-(विचिन्त्य । ) जीवे साधयितुं रसं पशुपतेआनस्य सिद्धौ स्थिते ___ तद्विघ्नाचरणाय पट् प्रणिहिताः कामादयः पाण्डुना । ते गत्वापि वयं परैरभिभवं प्राप्ता यथा पूर्वजाः ___पञ्चापि व्यगलन्नहं च चकितः पष्ठः पलाय्यागतः ॥ 1 ॥ इतःपरं किं करोमि मन्दभाग्यः । किं पाण्डोनिकटं व्रजामि धृतिमानेवं कृते भ्रातृभि स्तस्याग्रे कथमस्तकार्यनिकरः संदर्शयिष्ये mukham । (ka) ahamapi / For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| नात राजानं यदि वानुवर्तितुमये किं राजतन्त्रेऽमुना पृष्टे चोत्तरयामि हन्त शरणं कं वा करिप्येऽधुना ॥ 2 ॥ तत्सर्वथा नास्ति दैवानुकूल्यम् । (विचिन्त्य । ) भवतु । वनमेव गत्वा तपश्रणेनात्मानं कृतार्थयामि । ytH। अश्रान्तप्रवहत्तुषारतटिनीशीतालुशातोदरी संवायासगृहीतशोषितसमित्संवर्धिताग्नित्रयाः । प्रालेयाचलकाननोटजगता विप्रास्तृतीयाश्रमे स्थित्वापुः कति वाञ्छितानि तपसामाश्चर्यया चर्यया ॥ 3 ॥ (पुरो विलोक्य । ) समन्तादालोके सवितुरुपगच्छत्युपशमं ___ गुरोर्दिष्टया लब्धे महत इव सेवापरिचये । तमः सर्वामुर्वी स्थगयति खलानामिव मतिं ___ तदस्यामत्यर्थ न भवति विवेकः सदसतोः ॥ 4 ॥ तथापि पश्यतो मम द्वावपि पुरुषौ गृह्यते । (कतिचित्पदानि गत्वा निपुणं निरूप्य । ) हन्त, सकिंकरः कुष्ठोऽयमागच्छति । स्वजनेनाप्यनेनाहमिदानी संभाषणाय जिमि । तदस्य दर्शनं परिहरणीयम् । मार्गोऽपि न दृश्यते निलीय गन्तुम् । भवत्वत्रैव स्थाणुतामवलम्ब्य तिष्ठामि । गते चैतस्मिम्त्वरितपदं ब्रजेयम् । (इति तथा स्थितः । ) (ततः प्रविशति किंकरणानुगम्यमानः कुष्टः । ) कुष्ठः-(सदृष्टिक्षेपम् । ) किमिदं दृश्यते पश्य । किंकरः-(सान्द्रे तमसि न्यश्चितपूर्वकायः पश्यन् । ) पश्यामि न करचरणं न चात्र पश्यामि चलनमपि किंचित् । वैशिष्टयमूर्ध्वतायाः पश्यामि स्थाणुरयमतो भवति ॥ 5 ॥ कुष्ठः-भद्र, वदन्ति खल्वेवं नीतिशास्त्रविदः । आक्रान्ते रिपुभिः पुरेऽन्नसलिलादीनामभावाबहिस्तान्यानेतुमशब्दकल्पितपदन्यासास्तमम्यागताः । For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 5 अङ्कः ] जीवानन्दनम् । संप्राप्ते सति संनिधिं परिजने द्राग्विभ्रतः स्थाणुतां लीनत्वं दधतोऽथवाधिसरणि स्वं साधयन्तीप्सितम् ॥ 6 ॥ अतः सम्यङ्गिरूपय । ( किंकरो गत्वा मत्सरं हस्ते गृह्णाति । ) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मत्सरः - (स्वगतम् । ) मम खलु माशब्दकीयमवस्था संप्राप्ता । यद्यहं शब्दं कुर्या ततः स्वरेण मां जानीयुरतोऽविकटं प्रविष्टेन मलिम्लुचेन गृहीत उरभ्र इव तूष्णीमासप्ये । ( इति हस्तं विधुनोति । ) ---- किंकरः - चोर, दृढं गृहीतोऽसि । वृथा ते हस्तधूननम् । ( कुष्टं प्रति । ) आवुक, पुरुषः पुरुषः । गृहीत एष दृढं मया । कुष्टः - सफलो मे तर्कः । दृढबद्धमेनमत्रैवानय । - किंकर : - एहि रे चोर, एहि । रक्तकरवीरमालामामुच्य कण्ठे त्वां संभावयामि । अहो तव तपःप्रभावः । गङ्गाचन्द्रादिपरिकरं विना शूली भविष्यसि । मत्सरः - (स्वगतम् । ) दग्ध मनोरथो मे बत चिन्तितमन्यदापतितम् । ( हर्षमभिनीय । ) भस्मानुलेपघवलीकृतसर्वगात्रः 6 1 मोक्ष्याम्यथवा शोकाद्देहवियोगेन भाविना दैवात् ॥ 7 ॥ (किंकरो बलान्मत्सरमाकृष्य कुष्टनिकटं गमयति । ) कुष्ठः -- भद्र, दीपिकासमीपमानय क एष इति पश्यामि । साधारणश्वेन्मोक्ष्याम एनम् । किंकरः -- आर्य, ज्ञातचर इव दृश्यते । ( इति दीपिकासमीपमानयति । ) कुष्टः - ( निरूप्य ) अहो रूपमिदं मत्सरस्येव लक्ष्यते, वेषस्तु कापालिकस्य । तथाहि । श्वेतां वञ्चरसि नारकपालमालाम् । एकेन शूलमितरेण दधत्कपालं हस्तेन तिष्ठति पुरो मृगचर्मवासाः ॥ 8 ॥ भवतु । एनं संबोधयामि । सखे, कीदृशीयमवस्था ते संप्राप्ता । For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 62 www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir मत्सरः - (आत्मगतम् । ) हन्त, ज्ञातोऽस्म्यनेन मन्दभाग्यः । ज्ञातस्याधुना ममात्मापलापोऽनुचितः । (प्रकाशम् । तस्यैवेयं दशा दैवहतकस्य । कुष्ठः (किंकरं प्रति 1 ) भद्र, सखायं मे मत्सरः । तन्मुञ्चैनम् । (किंकरस्तथा करोति । ) मत्सर: कुष्ठ: - सखे मत्सर, कथं गृहीता भवता कापालिकतापिशाचिका । मत्सरः - सखे, सत्यमाह भवान् कापालिकतापिशाचीति । या खलु मामाकृष्य मरणसुखाद्दुरवस्थामिमां प्रापितवती । कुष्ठ: सुखं मरणमप्येवंविधं तव भविष्यति । संगतिः स्वजनेनापि कथं तद्दुर्दशा परम् ॥ 9 ॥ (मत्सरस्तूष्णीमधोमुखस्तिष्ठति । ) कुष्ठः सखे, न वदसि किमुत्तरं मे कथय कथयितुं क्षमं यदि तवेदम् । श्रुत्वा विचारयिष्ये पया चालं मिया चालम् ॥ 10 ॥ मत्सरः -- सखे, मम किमुपरोधेन । किमन्यद्वनगमनादृते कर्तव्यम् । कुष्ट: कापालिकताद्य कुतः कुतस्तरां ते वने गमनम् । सख्युपरोधेऽरिकृते सर्व संभाव्यतेऽभिमानजुषाम् ॥ 11 ॥ कुष्ठ: - किं शत्रुश्रूपजापार्थं प्रवृत्ताः सखायस्ते निरुद्धाः । मत्सरः -- अथ किम् । कुष्ठः - कथय कीदृशो वृत्तान्तः । मत्सरः- - (स्वगतम् 1) कथयामि किं रहस्यं पर्यालोचितममात्यवर्येण । उपजापस्य कथं वा जातामाकाशचित्रतामरिषु ॥ 12 ॥ अथवा तपसितुमिच्छन्सख्युः कुष्ठस्य गोपयामि यदि । तोहस्य न किं स्यादास्थानाय स्वहस्तदानमिदम् ॥ 13 ॥ For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 अङ्कः ] जीवानन्दनम् । 63 अतः सर्वमस्मै निवेदयामि । यदयमपि तस्य पाण्डोविश्वासस्थानमेवेति । (प्रकाशम् । ) सखे, तवाप्यकथनीयं नाम किमस्ति श्रूयताम् । विज्ञानप्रहितेन राजहत केनास्मन्निसर्गद्विषो यावत्साधयितुं रसं कथमपि ध्यानस्य सिद्ध्या क्रमात् । स्वच्छन्देन च पुण्डरीकनगरीं गत्वा मनोद्वारतः साम्बस्यैव महेश्वरस्य दृढया भक्त्या प्रसादात्स्थितम् ॥ 14 ॥ तदिदमाकर्ण्य मन्त्रिणा पाण्डुना एतस्य विघ्नाचरणं मनसः पारतन्त्र्यं विना नोपपद्यत इति तदर्थे कामादयः षडेव प्रभवन्तीति त एव वयं प्रेषिताः । अस्माभिश्च तत्र सखिस्नेहवशादङ्गीकृतं मनसः पारतन्त्र्यकरणम् । कुष्ठः -- ततस्ततः । मत्सरः -- ततश्च तेष्वहमेको मन्दभाग्य इमां दुरवस्थामनुभवामि । कुष्ठ: - अथ कामस्य कावस्था । मत्सरः - सखे, किं कथयामि मन्त्रिहतकस्य दुर्बुद्धिविलसितम् । श्रुत्वा पित्तकफात्मपङ्गुयुगल स्पष्टोपजापं तथा हृद्रोगस्य विमोचनं च सचिवः स्वात्कीकराद्विस्मितः । (आकाशे लक्ष्यं बद्धा । ) पाण्डो साधु भवान्यदेव परमेशाराधने साधनं चेतःस्थैर्यवदुद्यतस्तदरिणा तद्धेत्तुमित्यब्रवीत् ॥ 19 ॥ इतः परमपि स बुद्धिमान्पाण्डुर्मम रसौषधसेनासंधानव्यापृततां तां राज्ञ एकाकितां मनसश्चञ्चलतां निरूप्य प्रवलांस्तद्वेदिनः कामादीन्प्रेषयिष्यतीति मत्वा किंकरमुखेनैव स्वनागरिकाय विचाराय नगरपर्यटनमपहाय तत्रैव कामादिभेदने सावधानेन स्थेयमिति विज्ञानमन्त्रिणा समादिष्टम् । कुष्ठः -- ततो विचारेण किं कृतम् । मत्सरः - तेन च तत्सदृशबुद्धिना कामः कामपि योग कलामुत्पाद्यो - पजापेन ध्यानविषयतामापादितः । कुष्ठ: - हा कामस्यापि परिणतिः । अथ क्रोधस्य को वृत्तान्तः । For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मत्सरः कमपि प्रदर्श्य दोषं विचारहतकेन सोऽपि च क्रोधः । अस्मास्वेव प्रत्युत झटिति परावृत्तिमेव नीतोऽभूत् । / 16 / / कुष्ठः-हा क्रोध, त्वमपि सखीनेवाभिद्रोग्धुं प्र्वृत्त्ः। अथ लोभः क्थ्म्। मत्सरः--यादृशः कामः । कुष्ठः साधु लोभ सखे साधु सम्यग्व्यवसितं त्वया । यादृशी प्रापितोऽवस्थां कामस्त्वमपि तादृशीम् ॥ 17 ॥ अथ दम्भः क्व । मत्सरः उपजप्तोऽपि बहुधा तैरस्माकं स केवलम् । सौहार्दमुपरुन्धानः शस्त्रघातहतोऽजनि ॥ 18 ॥ कुष्ठः-धन्योऽसि दम्भ, धन्योऽसि । यतः सख्युरनृणतां गतोऽसि । अथ कथय किमध्यवसितं मदेन । मत्सरः-मदस्तु निगृह्य कारागारे स्थापितः । कुष्ठः-ततः । मत्सरः-निर्गते च पुण्डरीकनगराद्राजनि नर्मकर्मण्येनमुपयोक्ष्यामह इति । __कुष्ठः-मत्सर, एवंस्थिते शत्रुमण्डलादेक एव त्वं कथं निर्गतोऽसि । __मत्सरः-शृणु तावत् । नहि मम स्वेच्छया ततो निगमो जातः । यतो रससिद्ध्यनन्तरं संनद्धे च सैन्ये इममेव मत्सरमत्रत्यवृत्तान्तहारिणं करिष्याम इति निगृह्य स्थापितोऽस्मि । कुष्ठ:--तर्हि सखे, तवागमनमिदानीं तत्र रससिद्धि सेनासंनाहं च सूचयति । मत्सरः-एवमेतत् । समनन्तरमेव राज्ञः संनिधिमृच्छ भद्र कथय त्वं पाण्डुमाविष्कुरु स्वामिप्रीतिमुपेहि मन्त्रकलनाकौशल्यमप्यश्लथम् । For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 अङ्कः] जीवानन्दनम् । . मा ग्लासीरिति मास्तु भीतिरिति मामुक्त्वा चमूनायका नामग्राहमपि प्रदर्य नगरान्निःसारितोऽहं शनैः । / 19 ॥ प्रज्ञोन्मदः स सचिवस्तदनों भविष्यति । गत्वा निवेद्यतां राज्ञे मन्त्रिणेऽहं निवेदये ॥ 20 ॥ मत्सरः-- तप्स्यमानस्तपः सख्युरविकीर्त्यमिदं तव । कुष्ठः फलिप्यति तपः किं ते न चेत्सख्यमजीगणः ॥ 21 ॥ ग्लानिर्मनसस्तपसे प्रवर्तयति शक्तिमन्तमपि पुरुषम् । अग्लानिस्तस्य यदि क्रमाहतस्यापि साधयति कार्यम् ॥ 22 ॥ तस्मादग्लानिरेव क्रियताम् । मत्सरः-का गतिः । (इति कुष्ठेन किंकरेण च सह निस्स्क्रान्त्ः|) shuddhvisskmbhkH| (ततः प्रविशति पाण्डुः कुष्ठश्च । ) पाण्डुः -(मामर्षम् । ) अग्राह्यमल्पमतिभिः सचिवस्य तस्य वैयात्यमूर्जितमहो किमिति ब्रवीमि । यः प्रेषयन्किमपि तादृशवाचिकं द्रा गुन्मस्तकं निजमसूचयदूष्मलत्वम् ॥ 23 ॥ जीवसमाधिभङ्गाय प्रेषितेषु कामादिष्वपि तथाभूतेषु भक्तिमूला खल्वेतस्याभिमतसिद्धिरिति तद्विघाताय प्रेषितो व्याक्षेपो नाम गूढचारः । स गतोऽपि तत्सख्या श्रद्धयापहतो व्यर्थयत्नोऽभूत् । किमतः प्रतिविधातव्यम् । कुष्ठः-मम त्वेवं प्रतिभाति । मन्त्रिणामूष्मलत्वं हि पश्यद्भिः प्रतिमन्त्रिभिः । / शौर्येण प्रतिकर्तव्यं तथा चेदुचितं भवेत् ॥ 24 ॥ पाण्डुः-मैवं वादीः । परस्य मन्त्रशक्तिः svasya mantrazaktyaiva pratiha For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला / न्तव्या / यथा खलु शास्त्रविद आचक्षते / यो यादृशेन साधनेन प्रहरति स तादृशसाधनेनैव प्रतिहन्तव्य इति / अतो मन्त्रकृतं संविधानमुपायान्तराभावे शौर्येण प्रतिक्रियतामित्यन्तिममिदमौपयिकम् / अहमिदानीं तदुचितं प्र. तीकार्मालोच्यामि। कुष्ठः-आलोचयतु भवान् / आकर्णयिष्यति यदा वृत्तान्तमिदं स मत्सरमुखेन / दीपितरोषो हृदये देवोऽपि समागमिष्यति तदैव // 25 // तस्य पुरस्तादस्मदायत्तमुपायं सफलीकरिष्यामः / पाण्डुः-अस्त्वेवम् / भवानवहितस्तिष्ठतु / कुष्ठ:-तथा / (इति निष्क्रान्तः / ) पाण्डु:-कः कोऽत्र भोः / (प्रविश्य / ) गलगण्ड:-आज्ञापय करणीयम् / पाण्डु:-भद्र, अपथ्यतां प्रवेशय / गलगण्डः-(निष्क्रम्य पुनस्तया सह प्रविश्य / ) आर्य, कटकसीमनि देवः प्राप्त इति वल्लभपालो. विज्ञापयति / पाण्डः--(अपथ्यतां प्रति / अपवार्य / ) अये, त्वं क्वचिन्महति राजकार्ये नियोजयितव्यासि / अपथ्यता-अवहिदमि / (क) पाण्डुः-जीवं प्रविश्य तमपथ्येप्वाहारविहागदिषु नियोजय / अपथ्यता-तह / (इति निष्क्रान्ता / ) पाण्डः-(पुरोऽवलोक्य / ) अये, देवः प्राप्तः / गलगण्ड, गच्छाग्रतः / (ततः प्रविशति राजयक्ष्मा मत्सरश्च / ) पाण्डुः -(प्रणम्य / ) राजन्, कथमेतत् / तन्वन्पुनः पुनरपि भ्रुकुटि ललाटे निःसीमनिःश्वसितमुच्चलिताधरोष्ठम् / (क) अवहितास्मि / For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 अङ्कः] जीवानन्दनम् । देवस्य शंसति मुखाम्बुजमन्तरङ्गे ___ रूढां रुषा रिपुजने सहसैव चिन्ताम् ॥ 26 ॥ राजा-पाण्डो, विजने प्रासादे समुपविश्य सर्व बोधयिष्यामि । पाण्डुः--गलगण्ड, प्रासादमार्गमादेशय । गलगण्ड:--इत इतो देवः । पाण्डुः-(विलोक्य । ) राजन्, आरुह्यतामयम् । श्रीकण्ठक्षितिधरशृङ्गभङ्गदायी प्रासादः शिखरविराजिहेमकुम्भः । सोपानैः स्फटिकमयैः सुखेन गम्यो रम्योऽयं भवति कलस्वनैः क्पोतैः॥27॥ (सर्वे प्रासादारोहणं नाटयित्वोपविशन्ति । ) राजा-पाण्डो, किं न त्वया श्रुतो मत्सरात्परवृत्तान्तः । पाण्डुः-श्रुतं कुष्ठमुखात्पुरवृत्तं तं विशेषतः श्रोतुमिच्छामि । राजा-पाण्डो, श्रूयतां मत्सरमुखात् । ततः समुचितं प्रतीकारं विधास्यसि । मत्सर, कथय । मत्सरःसंनद्वैः पुररक्षणे परिगतं प्राणादिभिः पञ्चभि. स्तत्तद्देशगतैश्च यत्ननिचयैस्तदुष्प्रवेशं पुरम् । रन्ध्रान्वेषितया कथं कथमपि प्राप्ताः स्म देवाज्ञया ___ यत्रान्तर्मुखतामुपेत्य नियतं जीवस्तपोऽतप्यत ॥ 28 ॥ राजा-के ते प्राणादयः कतिविधाः कुत्र गताः किनामधेयाश्च । कानि च तानि यत्नानि कीदृशानीति सप्रकारमावेदय । मत्सरःहृदयसततावासः प्राणो महाबलविक्रमः सकलमपि तद्यस्यायत्तं पुरं सपरिच्छदम् । कलितनिलयोऽपानो मूलस्थले हितकृद्विभो वसति च समानाख्यो गुल्फे बली घनशूलभृत् ॥ 29 ॥ कि c। कण्ठोपकण्ठे निवसन्नुदानः करोत्यकुण्ठां किल राजभक्तिम् । व्यानस्तु सर्वत्रचरः पुरेऽस्मिन्करोति जीवे सकलानुभूतिम् ॥ 30 ॥ For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 68 yAni kila api ca / www.kobatirth.org api ca / Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । शल्यानि यानि किल देहभृतां शरीरं नानाङ्गकेषु महतीं प्रथयन्ति बाधाम् । तेषां समुद्धरणकर्मणि साधनानि यन्त्राणि कानिचन संघटितानि तत्र ॥ 31 ॥ अर्शोभगंदरमुखस्य रुजां गणस्य क्षाराग्निशस्त्र परियोजनमङ्गरक्षाम् । बस्त्यादिकर्मघटकादि च कार्यजातं कुर्वन्त्यपायरहितानि च तत्र तत्र ॥ 32 ॥ यद्धर्यक्षसदृक्षरूक्षवदनं तत्सिंहवत्राभि यच्चर्क्षस्य मुखाभभीषणमुखं भल्लूकवक्रं हि तत् । तत्कङ्कानननामकं प्रतिभयं यत्कङ्कतुल्याननं यन्त्रं काकमुखं तदेव यदपि ध्वाङ्क्षातितीक्ष्णाननम् ॥ 33 ॥ विस्तीर्णानि नवद्वयाङ्गुलपरीणाहानि कण्ठे परं संनद्धानि च कीलकैः सुघटितैर्मूलेऽङ्कुशाभानि च । पर्यन्तेषु पुनर्मसूरसदृशाकाराणि तिष्ठन्त्यहो तत्र स्वस्तिकनामकानि कतिचिद्यन्त्राणि घोराणि च ॥ 34 ॥ तान्येव सुदृढान्यस्थिग्नशल्यापकर्षणम् । कुर्वन्ति स्वस्तिकाख्यानि यन्त्राणि हि शरीरिणाम् ॥ 35 ॥ एकान्येकमुखान्यपि नाडीयन्त्राणि सूक्ष्मसुषिराणि । स्रोतोगतशल्यानां दर्शनचूषणविधौ समर्थानि ॥ 36 ॥ एवमादिभिर्बहुविधैर्यन्त्रनिवहैरन्यैरपि परिगुप्ततया दुर्गममपि पुरं कथंचन प्रविश्य मनसः पारतन्त्र्यकरणाय वयं यावदितस्ततः संचरितुं प्रवृत्तास्तावदेव विज्ञानविधेयेन विचारनाम्ना नागरिकहतकेन परिज्ञाताः । पाण्डुः -- ततस्ततः । For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 अङ्कः] जीवानन्दनम् । मत्सरः-ततः कामादिषु तत्र तादृशी दुरवस्थां प्रपन्नेष्वहमेक एव हतभाग्यतया वैरिवशं गतस्तत्कृतमवमानजातमशरणतया सहमानस्तदीयभटैरितस्ततो विकृष्यमाणस्तदुदितवाचिकमपि निशमयंश्चारवधविमुखैस्तैरेव कृपया विमुक्तः प्रज्वलदवमानाग्निसंतप्यमानः स्वजनमुखावलोकने कृतलज्जतया वचन विजनकाननसीमनि कठोरतपश्चर्यया विनिपातिततनुर्भर्तुरानृण्यं भजेयमिति पुरान्निःसरन्नन्तरा सकिंकरेण कुष्ठेन देवपादमूलं प्रापित इत्येतदवसानं प्रवृत्तेः श्रुत्वा देवः प्रमाणम् । राजा-कुमार, श्रुतं खलु निरवशेषमस्य मुखात् । किमत्र प्रतिविधेयम् । पाण्डः-(विचिन्त्य । ) देव, किमन्यत् । सन्तु यन्त्राण्यनेकानि सन्तु वा सैनिकाः परे । त्वत्कोपाग्नौ पतङ्गत्वं भजेरन्निति मे मतिः ॥ 37 ॥ राजा-पाण्डो, सत्यमेव किं कालविलम्बेन । सर्वथा प्रविश्यान्तःकोशागारम् शस्त्रेण सर्वमपि खण्डश एव कृत्वा गृध्रवजाय निखिलं बलिमर्पयामि । येनौदनो दिविषदां विकलीकृतोऽभू कि तस्य मे भयममी कितवा विदध्युः ॥ 38 ॥ अपि च । अमृतनिधिरयं यः सोऽपि मत्पीडितः sa_न्न विसृजति मदीयेनाधिनाद्यापि कार्यम् । निजविकटजटालीकाननस्थापितस्य . प्रभवति स महेशोऽप्यस्य किं पूरणाय ॥ 39 ॥ हन्त हन्त । स ददाति नाम गिरिशो रसमेतेषामुपासनपराणाम् । लब्धेनैतेनास्मानेते नाम प्रशमयन्ति ॥ 40 ॥ (विहस्य । ) अहो विचारचातुरी विज्ञानहतकस्य । For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । (आकाशे । ) अरे विज्ञानहतक, आश्रित्य यं सततमुत्पतसि स्मयेन निर्वापयामि तमहं सहसैव जीवम् । पश्चाद्विनङ्यति भवानपि चाश्रयस्य नाशान्न सिध्यति किमाश्रयिणोऽपि नाशः ॥ 41 ॥ राजा-कः कोऽत्र भोः, शस्त्रम् । (इत्युत्थातुमिच्छति । ) पाण्डुः-ननु संनिहितमेव शस्त्रम् । तथापि किंचिद्विज्ञापयामि । अस्त्येवायमन्तिमः प्रकारः । अपि तु त्रिषूपायेषु सत्स्वन्त्यो न युक्त इति तान्त्रिकाः । उपायमिममेवातो मनो मे प्रयुयुक्षते ॥ 42 ॥ राजा-कोऽयमुपायः । पाण्डुः--(कणे । ) एवमेवम् । राजा--भवतु तथा । अस्त्येवैतदनन्तरकर्तव्यम् । पाण्डुः-देव, मार्गश्रम इव दृश्यते सिद्धं च सर्व शयनादि । राजा-त्वमपि स्वकार्येऽवहितस्तिष्ठ । अहमपि भुक्त्वा निद्रास्थानं ग्च्छामि। (इति निष्क्रान्ताः सवै । ) इति पञ्चमोऽङ्कः । स्स्स्स्त्तोऽन्ग्क्ः। (ततः प्रविशति कर्मणा सह कालः । ) काल:----वत्स कर्मन्, जीवस्य राज्ञः पुरबाधनार्थ यक्ष्मराजमन्त्रिणा पाण्डुना प्रयुक्तान्रोगरूपान्भटान्प्रतियुधा जेतुं विज्ञानमन्त्रिणा नियुक्तं सरसतत्प्रतिभटजातं किं करोतीति जिज्ञासते मे हृदयम् । कर्म-भगवन् , सर्वानुस्यूतस्य तव किं नामाविदितमस्ति । काल:-~-भवानपि तादृश एव । महान्खलु तव प्रभावः । तथाहि । For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 अङ्कः] जीवानन्दनम् । - त्वामज्ञातमनुग्रहाय जगतां देवी विधत्ते श्रुति लोकः साधयतीप्सितं भवदनुष्ठानादिहामुत्र च । किं चायं समनुष्ठितेन भवता चित्तस्य शुद्धिं गत स्तत्त्वं वेदितुमात्मनः प्रभवति त्रय्यन्तसंदर्शितम् ॥ 1 ॥ अपि c। त्वं नित्यनैमित्तिककाम्यभेदात्स्थित्वा विधानेकफलानि दत्से । इन्द्रत्वमिन्द्रस्य विधेविधित्वं हरेहरित्वं च फलं त्वदीयम् ॥ 2 ॥ कर्म-आर्य, अवाङ्मनसगोचरस्तव महिमा । सुमतिभिरनुमेयस्त्वं सहस्रांशुगत्या (सविनयम् । ) भवति भवदधीनं मद्विधानं जनानाम् । भगवन् , किमन्यद्रवीमि । परिणमयसि पुंसां दातुमर्थात्मना मां त्वयि कृतिमति पोढा विक्रियन्ते च भावाः ॥ 3 ॥ किं च । त्रैधं जनः शंसति वर्तमानं भूतं भविष्यन्तमहं पुनस्त्वाम् । ऐकध्यमापन्नमखण्डरूपमाघारमेषो जगतामवैमि ॥ 4 ॥ निमेषकाष्ठे च कलाक्षणौ च मुहूर्तरात्रिंदिवपक्षमासान् । भवत्तनूभृत्त्वयने तथाब्दं युगं च मन्वन्तरमप्यवैमि ॥ 5 ॥ काल:-तदिदानी पाण्डुविज्ञानमन्त्रिभ्यां युद्धाय नियुक्तानां भटानां विक्रमविलासानवलोक्य चक्षुषी कृतार्थयिप्यावः । पाण्डुना खलु जीवराजे प्रयुक्तो भविष्यतो रोगस्य पुरो भावी बुभुक्षाजनको भस्मकरोगस्तद्गृहीतो राजेति जानामि। आवां यथा न विद्युः सर्वेऽपि दिविस्थितावुच्चैः । उभयेषामपि युद्धं पश्यावः संलपावश्च ॥ 6 ॥ किं च, ज्ञानशर्मणोपजापितोऽपि राजा भूयो विज्ञानशर्मणा प्रत्यावृत्य पर्यवस्थापितः । For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । कर्म-भगवन् , कीदृशो ज्ञानशर्मणोपजापः । काल:-वत्स, श्रूयताम् । तत्तत्कार्यविशेषसाधनविधावुक्त्वेतिकर्तव्यतां जीवस्यास्य विभोः स्वकीयपृतनासंनाहमालोकितुम् । निष्क्रान्ते सचिवे कदाचन भनत्येकाकितां राजनि श्रुत्वा तत्समयं तदन्तिकभुवं स ज्ञानशर्मा ययौ ॥ 7 ॥ अनन्तरमायान्तमवलोक्य दूरादेव अथ सुचिरवियोगात्संदिहानः सखित्वे किमपि विवशचेता निर्भरैर्हपभारैः । कथमपि समुदश्रुर्बाप्पसंरुद्धकण्ठो वचनमिदमवोचन्मत्तहंसस्वरेण ॥ 8 ॥ चेतः शीतलतामुपैति नयने विस्तारिणी कौतुका___ निर्मर्यादमुपैत्यमानिव तनौ कोऽप्यन्तरानन्दथुः । बाहू मां परिरम्भणे त्वरयतस्त्वां वीक्ष्य कस्त्वं सखे ___ पुण्यैः पूर्वकृतैश्विरान्मम दृशोः पन्थानमारोहसि ॥ 9 ॥ कर्म-ततस्ततः । काल:-ततोऽसौ जीवस्य वचनमिदमाकर्ण्य ज्ञानशर्माकथयत् । सोऽहं जीव विभो चिरन्तनसखस्ते ज्ञानशर्मा तथा __ प्राणेष्वन्यतमो मुहुस्तव हिताकाङ्की च सर्वात्मना । विज्ञानस्य कुमन्त्रितैः परवति त्वय्यव्यवस्थस्थिती शान्तस्त्वन्नगराद्विरक्तहृदयः प्रास्थामनास्थावशात् ॥ 10 ॥ संप्रति हि । दुःसामाजिकबोधनैः कुपदवीसंचारमासेदुष___ स्तेनापज्जलधौ निराश्रयतया राज्ञो वृथा मज्जतः । ब्रूते यो न हितं वचोऽप्रियमपि स्वेष्टं निगृह्याग्रहा स्वामिभ्यः स तु बुद्धिमत्पशुरिति प्राप्नोति मन्त्री प्रथाम् ॥ 11 ॥ For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 अङ्कः] जीवानन्दनम् । अतः किल विज्ञानशर्महतकस्य वृथा कुमन्त्रै घोरामिमां सुमहतीं गतमापदं त्वाम् । आकर्ण्य देव हितवागुपदेशहेतो रद्यान्तिकं तव गतोऽस्म्यनृणो बुभूषुः । / 12 ॥ क्र्म्-त्त्स्त्त्ः। कालः-ततश्च राजा सरलप्रकृतितया 'सखे ज्ञानशर्मन्, चिरेण दृष्टोऽसि । त्वत्तोऽपि मे श्रेयःसंपादकः कोऽन्योऽस्ति । तत्कथय प्रस्तुतोचितं हितम्' इति तमन्वयुङ्क्त । क्र्म्-त्त्स्त्त्ः। काल:--ततो ज्ञानशर्मा राजानमुपहरे स्वैरमित्थं बोधयामास । शश्चन्नश्वरमेव विश्वविदितं पापप्ररोहस्थलं मेदोमज्जवसास्थिमांसरुधिरत्वग्रोमकूपं वपुः । एतस्मिन्मलमूत्रभाण्डकुहरे हेये मनीषावतां दुःखे न्यायविदो विमोहमिह के तन्वन्ति नन्वन्तिमे ॥ 13 ॥ जगत्प्रोतं यस्मिन्विविध इव सूत्रे मणिगणः समस्तं यद्भासा तदपि च विभाति स्फुटमिदम् । अखण्डानन्दं यन्निरवधिकसच्चित्सुखमयं निराकारं यत्तत्त्वमसि परमं ब्रह्म न पुमान् ॥ 14 ॥ तत्तादृशः सुखघनस्य निरञ्जनस्य ___ सर्वात्मनापि ननु हेयतरे पुरेऽस्मिन् । विज्ञानशर्मवचनैविपरीतवृत्ते मन्ये न युक्त इव ते ममताभिमानः ॥ 15 ॥ इत्यादिभिर्बहुविधैरुपपत्तिपूर्व रेतैर्वचोभिरथ तेन रहः प्रयुक्तैः । / कोषे बले रिपुवधे च बभूव सद्यो जीवो विरक्तहृदयो विगताभिमानः ॥ 16 ॥ For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 काव्यमाला । __ कर्म-भगवन् , इत्थं ज्ञानशर्मणोपजप्तस्यापि जीवस्य राज्ञः कथमधुना रिपुवधे प्रवृत्तिः । __ काल:- श्रूयताम् । इत्थं ज्ञानशर्मा राज्ञो रहस्युपजापं कुर्वन्सेनासंनिवेशादागतस्य विज्ञानशर्मणो वचनमाकर्ण्य न नः परमिह स्थातव्यमिति राजानमामन्य जगाम । कर्म-ततस्ततः । काल:-ततश्च निष्क्रान्ते ज्ञानशर्मणि प्रविश्य विज्ञानशर्मा राजानमालोक्य अये, किमयमपूर्व इव राजा पुरादिषु परित्यक्ताभिमान इव दृश्यते । तद्बहुधा ज्ञानशर्मणोपजापितः स्यात् । भवतु । सर्वमिदं स्वयमेव व्यक्तीभविष्यति । (इति राजसमीपं गतः । ) कर्म-ततस्ततः । काल:-राजा च तमालोक्य सावहित्थस्तमनुसरन्निव सादरमप्रच्छत् । 'मन्त्रिन्, कथय कीदृशः पुरवृत्तान्तः परवृत्तान्तश्च' इति । कर्म-ततस्ततः । काल:-- इति राज्ञा समाज्ञप्तो नयज्ञो मन्त्रिशेखरः । प्रत्युत्तरं तदादत्त प्रज्ञावज्ञातवाक्पतिः ॥ 17 ॥ स्वायत्तं पुरमेव नः समननि स्वामिन्भवच्छासना त्तत्तद्देशनिविष्टपत्रनिचयव्यापारसंरक्षितम् । निर्दग्धा भवतः प्रतापमहसा नूनं पतङ्गा इव प्रत्यर्थिप्रकरा भवेयुरधुना नामावशेषाः क्षणात् ॥ 18 ॥ कर्म-ततस्ततः । काल:-इत्याकर्ण्य राजा ज्ञानशर्मवचोऽनुस्मरन्नुभयोर्मतयोरपि दोलायमानमानस इतिकर्तव्यतामव्यवस्यन्नित्थमाक्षेपमुखेन व्याजहार । निसर्गतो ये रिपवो हि रोगा वातादिभिस्तजनकैः समन्तात् । अधिष्ठितेऽस्मिन्कुटिलैः प्रवृत्त्या स्वायत्तता हन्त कथं पुरे नः ॥ 19 ॥ For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । किं च । संरक्ष्यते निजवशंवदसेवकेन ___ यः पाण्डुना विमतखण्डनपण्डितेन । सोऽयं प्रतापपरिदग्धपुरो विसर्प जेयः कथं कथय संप्रति राजयक्ष्मा ॥ 20 ॥ कर्म-ततस्ततः । काल:--इति राज्ञो वचनमाकर्ण्य समञ्जसयुक्तिकं वचोऽब्रवीत् । राजन् , श्रृयताम् । वातादिजा यद्यपि सर्वरोगास्तथापि तानेव विनाशयन्ति । यथारणेवह्निरुदचिरुद्यन्दहत्ययत्नादरणिं तमेव ॥ 21 ॥ अपन्थानं त्विति न्यायादात्मद्रोहिषु तेप्वमी । आत्मजेष्वपि न स्नेहमातन्वन्त्यधुना प्रभो ॥ 22 ॥ अतस्तदधिष्ठितमपि पुरं स्वाधीनमेवेति निश्चिनु । किं च । स्वायत्ते नगरे तस्मिन्स्वामिपादप्रसादतः । जयश्रियं हस्तगतां जानातु भगवान्क्षणात् ॥ 23 ॥ कर्म-ततस्ततः । काल:-इत्थं मत्रिवरवचननिशमनेन किंचिदिव निर्वृतचेतसा राज्ञा मनिन् , 'इयतापि कालेन पुरस्य स्वायत्तत्वे किमनेन फलं पश्यसि' इति पृष्टो मन्त्री कथयामास पुरस्य दाढये योगस्य सिद्धिः सर्वार्थसाधिनी । अखण्डानन्दसिद्धिश्च फलं तेनैव जायते ॥ 24 ॥ कर्म-ततस्ततः । काल:-इत्याकर्ण्य क्षुद्राभिमानेन न भ्व्तीस्स्त्त्सिद्धिः। प्रत्युत हानिरेव फलम् । अतः स्वयमेव त्यक्तेष्वेतेषु सिद्धैवात्मनो दृढयोगसिद्धिरखण्डानन्दता च । कुत एतावान्यत्न इति वदति राजनि पुनरपीत्थं समाहितवान्मन्त्री For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| प्रारब्धरहितस्यैवं भवेदेव न संशयः । प्रारब्धपरतन्त्रं त्वां ते मुञ्चन्ति कथं पुनः ॥ 25 ॥ किं च । श्लथाभिमाने पुरि हन्त देवे क्षोभो भवेत्त्वत्प्रकृतिप्वकस्मात् । ततोऽवकाशं प्रतिलक्ष्य सर्वे प्रत्यर्थिनम्ते प्रबला भवेयुः ॥ 26 ॥ किं च । यक्ष्मणि जाग्रति तस्मिन्पाण्डुज्वरसंनिपातपरिवारे । देवस्य कथं भविता स्थितिरिह यत्नादपि स्वरूपेण ॥ 27 ॥ इममर्थमप्रतिहतया प्रतिभया स्वयमेव विचारयतु देवः । कर्म-ततस्ततः । काल:-तत इत्यात्मनीनानि वचनान्याकर्णयन्कुतूहलाकुलितहृदयः समरयत्नकृतत्वरः मुहुर्मुहुस्तमित्थं प्रशंसन्नवोचत्त्वयि दत्तभरस्य मेऽधुना किं बहुनानेन विचारणश्रमेण । भवते ननु रोचते यथा वा यतितव्यं हि तथैव निर्विशङ्कम् । / 28 / / कर्म-ततस्ततः । काल:-ततश्च किल यदेवं देवस्य मनसो व्याकुलीभावः स सर्वोऽपि शत्रूपजाप इति मन्तव्यम् । अतो विज्ञापयामि । तिष्ठतु दाढ्यं मद्वचसि इति राजानं पर्यवस्थाप्य स्वकार्य एव व्याप्रियते । कर्म-भगवन् , ज्ञानविज्ञानयोरेकरूपयोरिव सतोः कुत इयान्विरोधः । काल:----वत्स, मोक्षे धीमाऽनमन्यत्र विज्ञानं शिल्पशास्त्रयोः । तयोविरोध इत्येतत्किमाश्चर्यकरं तव ॥ 29 ॥ कर्म-भवतु नाम तयोविरोधः । तदेवान्तरमुपलभ्य क्रियतां च द्विषद्भिपजापः । ज्ञानशर्मणा तु स्वामिहितैषिणा विपक्षानुकूलं पुराभिमानशैथिल्यं कथमुपदिष्टम् । काल:--नहि विपक्षानुकूलमिति न च तदीयोपजाप इति वा प्रवृत्तिरेतस्य । किं तु वस्तु तत्त्वमुपदेष्टव्यमित्येव तस्य स्वभावः । For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 अङ्कः] जीवानन्दनम् । 77 ज्ञानमद्वैतसन्मानं विपक्षस्तत्र को वद । स्वरूपस्थितिरेतस्य स्मारिता पारमार्थिकी ॥ 30 ॥ मूढवद्देहतादात्म्यं राजा न प्रतिपद्यताम् । बाधितं तदग्धपटन्यायेनास्त्विति तस्य धीः ॥ 31 ॥ तदुक्तमभियुक्तैः 'बाधितं दृश्यताम:म्तेन बाधो न शक्यते । जीवन्नाखुन माजीरं हन्ति हन्यात्कथं मृतः ॥ 32 ॥ किं च । मायया बहुरूपत्वे सत्यद्वैतं न नश्यति । मायिकानां हि रूपाणां द्वितीयत्वमसंभवि ॥ 33 ॥ कर्म-भगवन् , युज्यत एतत् । कालः-एवं च ज्ञानशर्मणोपजप्तोऽपि विज्ञानशर्ममन्त्रिमन्त्रवशात्प्रोत्साहितो राजा यदाचरिप्यति तदालोकयिप्यावहे । (भुवभवलोक्य । ) कथं विदूषकेण सहायमागच्छति राजा तत्रैव गच्छावः । (इति परिक्रामतः । ) (ततः प्रविशति राजा विदूषकश्च । ) राजासंख्यापेततया रसानपि भृशं षट्सेवमानस्य मे तेप्वेवातिबुभुक्षुता प्रतिमुहुहाहा सखे जायते । एवं व्यापृतिरैच्छिकी मम यतो भुञ्जेऽन्नराशीनहं पीयन्ते च रसालमाक्षिकदधिक्षीराज्य कुल्या मया ॥ 34 ॥ अन्नान्येव निरन्तरं विवृणुतां सर्वाणि सस्यानि भू रि प्रावृषि कोऽपि वर्षतु दधिक्षीरात्मकं वारिदः । सर्वोऽयं लवणाम्बुराशिरपि चेदुग्धाम्बुधिर्जायतां भुञ्जानस्य तथापि हन्त पिवतो न क्षुत्पिपासाशमः ॥ 35 ॥ तदतिशयेन संपादनीयो मम पानभोजनविधिरिदानीम् । For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विदूषकः--(सहर्षम् । ) अज एव्व एवं करणिजं । जेण अहं वि एदस्सि कजे तुअ सहाअत्तणे दक्खो होमि । जम्मेण तु विण्णाणेण भवं मिदभोअणे सव्वदा सिक्खीअदि तेण विण्णत्तो वि तुमं तस्स वाणं मा करेहि । (क) राजा-साधु सखे, साधु । सम्यगुपदिष्टम् । तथा करिष्ये । काल:-वत्स, श्रुतं भवता । / कर्म-श्रुतमेव । एष पाण्डुना प्रहिताभपथ्यताजननीं वस्य बहु वु. भुक्षां न जानाति विदूषकोऽप्यजानन्नेवं भाषते । राजा-कः कोऽत्र भोः । विदूषकः-सिक्खिदो वि मए किं तुमं पडिऊलकारिणो अमच्चस्स आआरणत्थं दोआरिअं आमन्तेसि । (ख) राजा--वयस्य, मा विभिहि । तव मतमेवानुसरामि । विदूषकः-जै एव्वं थिरपडिण्णो होहि । एदम्स अविमरणत्यं वसणन्ते मए बद्धो गण्ठी । अहं जेव्व तं आणेमि । (ग) (इति निष्क्रम्यामोत्यन सह प्रविशति । ) अमासः-सति दौवारिके राज्ञा किमर्थ त्वं प्रहितः । विदूषकः-एत्थ कज्जे अहं जेव्व दोवारिओ । (घ) अमास:-कीदृशे कार्ये । (क) अद्यैवैतत्करणीयम् । येनाहमप्येतस्मिन्कार्ये तब सहायत्वे दक्षो भवामि । जाल्मेन तु विज्ञानेन भवान्मितभोजने सर्वदा शिक्ष्यते तेन विज्ञप्तोऽपि त्वं तस्य वचनं मा कुरु । (ख) शिक्षितोऽपि मया किं त्वं प्रतिकूलकारिणोऽमात्यस्याकारणार्थ दौवारिकमामन्त्रयसि । (ग) यद्येवं स्थिरप्रतिज्ञो भव । एतस्याविस्मरणार्थं वसनान्ते मया बद्दो ग्रन्थिः । अहमेव तमानयामि । (घ) अत्र कार्येऽहमेव दौवारिकः । For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 अङ्कः] जीवानन्दनम् । . कालः-कर्मन् , मन्त्रिणापि न विज्ञाता औपाधिकी राज्ञो बुभुक्षा । कर्म-बाढम् । विदूषकः-अमच्च, रण्णो दाणि बहुभक्खणणामहेअइ उवडिदे कज्जे । (क) मन्त्री कीदृशी बहुभक्षणता । / विदपकः-किमण्णं । बुभुक्खिदो वग्यो विअ सव्वपकिदीणं अह्माणं जीवणं भक्खिदुकामो राआ मा खु णं णिवारेहि जं पलाकालकुविदो रुद्दो विअ चिट्ठदि । (ख) __ मन्त्री--(विहस्य । स्वगतम् । ) राज्ञः पानभोजनसंपादने स्वस्यापि तद्भविप्यतीत्येतस्य हृदयम् । (प्रकाशम् । ) गच्छाग्रतः । अहमप्यागमिष्यामि । (आकाशे दत्तदृष्टिः । ) किं न्वेतत्स्यात् । कार्यान्ववेक्षणविधौ सदसि स्थितेन येन समाजनि चिरं सहितुं बुभुक्षा । भुक्त्वा च यस्य कियदप्यशनं नितान्तं ___ तृप्तिर्भवेत्स कथमीदृशबुद्धिमेति ॥ 36 ॥ काल:-अहं खलु प्राणिनामव्यवस्थितामवस्थां करोमि । कर्मः--बाढम् । अलमिदम् । अन्यदप्यचिन्तनीयं बुद्धिविलसितमिति जानामि । यत्किल दृष्ट्वा दक्षकृतापराधजनितक्रोधोज्झिताङ्गी सती यः शान्तस्तपसि स्थितः स गिरिशः खं प्रत्युपात्तायुधम् । कोपोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमज्वल उज्वालाजालविजृम्भणेन सहसा भस्मीचकार स्मरम् ॥ 37 ॥ काल:---(विहस्य । ) शृणु तावत् । (क) अमात्य, राज्ञ इदानी बहुभक्षणनामधेये उपस्थिते कार्ये । (ख) किमन्यत् । बुभुक्षितो व्याघ्र इव सर्वप्रकृतीनामस्माकं जीवनं भक्षितुकामो राजा मा खल्वेनं निवारय यत्प्रलयकालकुपितो रुद्र इव तिष्ठति । For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मारुतं यः पिबन्नेव महर्षिस्तपसि स्थितः । तमहं कुम्भजन्मानं तोयराशिमपाययम् ॥ 38 ॥ मन्त्री-अतिबुभुक्षया राज्ञः किमप्याशङ्कते मे हृदयम् । यथाहुर्नीतिज्ञाः-- 'अतिबुभुक्षा राज्ञो राज्यच्युतिसृचिका' इति । (राजानं निरूप्य । ) शुष्यन्त्या धृतशोषणे रसनया शश्वल्लिहन्सृक्किणी किंचिन्मग्नविलोचनः श्रमजलक्लिद्यत्कपोलालिकः । आरूढभ्रुकुटीभयंकरमुखो निःश्वासदनाधरो दृष्टया कूणितया विलोकयति मामायान्तमेवान्तिके ॥ 39 ॥ (उपसृत्य । ) जयतु जयतु देवः । राजा-उपविश्यताम् । (इत्यासनं निर्दिशति । ) विदूषकः---वास्स, मए गहिदत्थो किदो अमच्चो । (क) राजा-अमात्य, सज्जीक्रियतामनेनोक्तं सर्वमपि । मन्त्री किमियमपूर्वा बुद्धिर्देवस्य विजृम्भते ससंरम्भम् । ननु कुर्वे यदिदानीमनेन दुर्मेधसा कथितम् ॥ 40 ॥ विदूषकः-दाणिं वास्स, तुमं जेव्व मह सरणं, जं कुविदो अम्च्चो|(kh) राजा-अलं चापलेन । मन्त्री-तिष्ठ तूष्णीम् । जानामि ते दौष्टयम् । (विदयको लाज्जतस्तिष्ठति । ) मन्त्री-(स्वगतं विचित्य । ) स्यादेतत्कि नात्र पश्यामि हेतुं राज्ञो न क्षुद्राज्यविभ्रंशचिह्नम् । अस्य श्रेयः सिद्धये बद्ध कक्षः किं नाहं स्यां किं न मे स्वामिभ्क्तिः॥41॥ परं त्वेवं निश्चिनोमि द्विपद्राजमन्त्रिणा पाण्डुना कृतमिदं वैकृतमिति । (क) वयस्य, मया गृहीतार्थः कृतोऽमात्यः । / (ख) इदानी वयस्य, त्वमेव मम शरणम् । यत्कुपितोऽमात्यः । For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । भवतु । अस्य चित्तं बहुभक्षणायत्तमन्यत्र व्याक्षिपामि । स एवास्य प्रतीकारः । (प्रकाशम् । ) प्रासादस्योपरि चलतु देवः । तत्रैव संपाद्यते महती तृप्तिः । राजा-बाढम् । (सर्व प्रासादाधिरोहणं नाट्यन्ति । ) विदपकः----(सर्वतो विलोक्य । ) भो वाम्स, किं एवं भासिणीपाआरे अपुव्वं किं वि दीसइ । (क) राजा-अमात्य, किमिदम् । कर्म----भगवन्काल, सन्ति खलु शरीरे भासिनीप्रभृतयः सप्तत्वचः नत्र त्वपप्रथमप्राकार सिध्मकपद्मककण्टका नाम त्रयो रोगाः पाण्डुना प्रहिता दृश्यन्ते । तान्विदूषको गजा च न वेत्ति, अतः पृच्छति । काल:--सत्यमेवेदम । मन्त्री---गजन, सिध्मकपदाककण्टकाः । विदपक:--(मभयम् । ) वाम्स. एदाणं एदे भटा पहारं कुणन्ति तदो ते वि अह्माणं उवरि पडिस्मन्ति । ता अम्मदो सिग्धं पलाअणं करेम । (ख) मन्त्री-विदूषक, मा भैषीः । गुञ्जाफलाग्निलेपः प्रतियोद्धा सिध्मपद्मयोः समरे । एप हरिद्राक्षारः कण्टकहृतये मया प्रहितः ॥ 42 ॥ राजा-सुष्ट कृतममात्येन । काल:-गुञ्जाफलाग्निलेपहरिद्राक्षारानौषधिविशेषान्प्रहरतो दृष्ट्वा विदृषको ब्रवीति । कर्म-एवमेतत् । विदूषकः-अज, को एसो । (ग) (क) भो वयस्य, किमेतद्भासिनीप्राकारेऽपूर्व किमपि दृश्यते । / (ख) वयम्य, एतेषामेते भटाः प्रहारं कुर्वन्ति तदा तेऽप्यस्माकमुपरि पतिष्यन्ति । तदस्माच्छीघ्रं पलायनं कुर्मः । (ग) आर्य, क एपः । For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 82 sai / (ka) www.kobatirth.org मन्त्री - काव्यमाला । मन्त्री -- व्यङ्गनामा रोगः । अभिमुखमवेक्षमाणः शशरुधिरालिप्ततनुरिमं हन्तुम् । तिष्ठति मुखमावृण्वन्मञ्जिष्ठाप्रमुखसाधनो लेपः ॥ 43 ॥ विदूषकः - किं एदं मल्लाणं आजोहणं विअ जं रत्तप्पवाहो dI - Acharya Shri Kailassagarsuri Gyanmandir vaiveya शस्त्रधाराक्षुण्णं प्रवहति पुरो न रक्तं यत् । तव मूढतां विष प्राकारो लोहिनी नाम ॥ 44 ॥ काल:-- त्वग्रूप एप द्वितीयः । कर्म तथैव । विदूषकः - अहो पमादो । सुवेदाए उपरि सव्वत्थ गाकण्णा वित्थिण्णा । (ख) काल:-- कर्मन् श्वेतनाम्नि तृतीयत्वक्प्राकारे चर्मदले नाम रोगं पृच्छति विदूषकः । राजा - क एते संवर्तन्ते श्रतायाम् । मन्त्री - देव योधेन तत्रापि नियुक्तेन मया पुरा । आम्रपेश्यभिधानेन लेपेनाक्रम्य भूयते ॥ 49 ॥ विदूषकः -- वाम्स, पेक्ख एत्थ का विदुद्धतरङ्गिणी विअ वह । ना अञ्जलीहिं हि पित्र । (ग) मन्त्री - धिगौदर्य, सर्वत्राभ्यवहारभ्रान्तिः । भ्रान्त, नेयं दुग्धतरङ्गिणी प्रवहति श्रित्रोऽयमिन्दुप्रभः प्राकारं किल तुर्यतामुपगतं ताम्राख्यमाक्रामति । (क) किमेतन्मलानामायोधनमिव यद्रक्तप्रवाहो दृश्यते । (ख) अहो प्रमादः । श्वेताया उपरि सर्वत्र गजकर्णा विस्तीर्णाः । (ग) वयस्य, पश्यात्र कापि दुग्धतरङ्गिणीव वहति । तदञ्जलिभिर्गृहीत्वा pitra । For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 अङ्कः] जीवानन्दनम् । संरम्भो भवतो वृथा स्मरयसि त्वं किं तृषं विस्तृतां पातुं शक्यत एप किं तव ततो मौढ्यं त्वयाविष्कृतम् ॥ 46 ॥ (इति सभ्रक्षेपं तर्जयते । ) राजा-क एनमभिसरति । मत्री--एष मया नियुक्तो महातालेश्वरः । काल:--कर्मन्, औषधविशेषोऽयम् । विदूषकः---अध वेदिणीलोहिदाणं उवरि के वि उल्लूठान्तो विअ दीसन्ति । (क) मत्री--सर्वेऽपि कुष्ठा गलगण्डादयश्च नृत्यन्ति । कर्म---भगवन् , वेदिनीलोहिते पञ्चमीषष्ठयो त्वनौ । तत्र कुस्स्त्थादेरुत्प्त्तिः। काल:--अस्त्येतत् । विदूषक:...-एत्थ उण थूलाणाम्मि सत्तमे पाआरे को वि लोहआरभत्थिआ विअ पूरिजमाणसरीरो दीसइ । (ख) मबी-स्थूलायां विद्रधिरेष शत्रुमल्लः । विदूषकः--(मभयम् । संस्कृतमाश्रिन्य । ) प्राकारसप्तकमपि प्रसभं गृहीत्वा खेद्यानि सप्त च विशोप्य तथैव कोषान । उल्लुण्ठयिप्यति रिपोर्निवहो भटानां ___ म्लायंस्त्वमन्ध इव मूढ इव स्थितोऽसि ॥ 47 ॥ राजा-धिक प्रमादम् । हन्त विज्ञानशर्मन् , आक्रान्तमेवारिभिरान्तरम् । (क) अथ वेदिनीलोहितयोरुपरि केऽप्युल्लुठन्त इव दृश्यन्ते । (ख) अत्र पुनः स्थूलानाम्नि सप्तमें प्राकारे कोऽपि लोहकारभत्रिकेव पूर्यमाणशरीरो दृश्यते । For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मत्री-देव, धीरो भव । यदि नाहं प्राणिप्यस्तदिदमभविष्यत् । विदूषकः- (सकोपोपहासम् । ) एवं पञ्चक्खं खु वट्टै । तुम उण अणुमाणेण एवं णत्थित्ति वण्णेसि । ता अच्छरिअं तको विण्णाणसम्ममन्तिणो । वास्स, आकण्णेहि मे वाणं । एसो अमच्चो एव्व सव्वदुवारेसु सत्तुहिं आक्वन्तेसु भिक्खुवेसं गेह्निअ पलाइस्सदि । तुह पुणो दुलहो मोक्खो । ता एहि । सुरङ्गादुवारेण तुमं णैस्से । (इत्युत्थाय सर्वतो विलोक्य । ) हद्धी हद्धी । किं करेमि मन्दभग्गो । जलमत्तं वि कहिं वि ण दीसइ । मत्तापि जं परिहाओ रित्ताओ विअ दीसन्ति । (पुनदृष्ट्रा । ) वास्स, किं एवं इन्दजालं विअ दीसइ जं सत्तावि परिहाओ दाणिं एव सुक्काओ पुणो वि अपरिमिदरसाओ दीसन्ति । कधं इमाओ उत्तरिअ गच्छम । (क) राजा-अमात्य, श्रुतमेतस्य वचनम् । मत्री एतन्न किचन ततस्तव मास्तु भीति रोजायितं रिपुजनस्य निरीक्ष्य किचित् । यत्वेयपूरणविशोषणयोः समर्थ तन्मूलमेव हि viz2अम्भणमप्यरीणाम् ॥ 48 ॥ अपि c। रिपवो लब्ध्वा मार्ग रसादिपरिखाः प्रकोप्य तन्मलम् । देव भवन्ति यथेष्टं पुरमुल्लुण्ठयितुमीशानाः ॥ 49 ॥ (क) एतत्प्रत्यक्षं खलु वर्तते । त्वं पुनरनुमानेनैतन्नास्तीति वर्णयसि । तदाश्चर्यं तर्को विज्ञानशर्ममन्त्रिणः । वयस्य, आकर्णय मे वचनम् । एषोऽमात्य एव सर्वद्वारेषु शत्रुभिराक्रान्तेपु भिक्षुवेपं गहीत्वा पलायिध्यते । तव पुन?लभो मोक्स्स्ः। त्देहि। सुरङ्गाद्वारेण त्वां नेष्ये । हाधिक हाधिक । कि करोमि मन्दभाग्यः । जलमात्रमपि कुत्रापि न दृश्यते । सप्तापि यत्परिवा रिक्ता इव दृश्यन्ते । वयस्य, किमेतदिन्द्रजालमिव दृश्यते यत्सप्तापि परिखा इदानीमेव शुष्काः पुनरण्यपरिमितरसा दयन्ते । कथमिगा अवतीर्य गन्लामः । For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 अङ्कः जीवानन्दनम् / काल:-रसरक्तमांसमेदोस्थिमज्जशुक्ररूपाः परिखात्वेन निरूपिताः / कर्म--एपां वृद्धौ श्लेप्मविद्रधिरक्तविसर्पादयो भवन्ति / कार्ये तु रौक्ष्यश्रमशोषादयः / काल:-युक्तं भवतोक्तम् / मन्त्री-एवमेते स्वामिकार्ये बद्धपरिकरा यतन्तु नाम / सन्त्येवैषां प्रतीकारशस्त्राण्यस्मदायत्तानि / विदपक:---कि एसा वादाली विअ मह अक्खीहि आउलेदि / (क) राजा---अहो प्रचण्डोऽयमनिलः / तथाहि / ताराच्यावयितुं धनान्विकिरितुं कृत्वार्कतूलोपमा भित्त्वा पातयितुं भुवि क्षितिभृतां तुङ्गानि शृङ्गाणि च / मद्यः शोषयितुं समुद्रमवनीकर्तुं तु पांस्वात्मना दागुन्मूल्य च भूरुहान्भ्रमयितुं शक्तो भवत्यम्बरे // 50 // पत्री----अयमेव वृद्धिशोपहेतुः परिखाणाम् / एनमुपजीव्योत्कुप्यन्ति शुप्यन्ति च सर्वतः परिखाः / विदूषकः--किं मूढो विअ पेक्वसि / कहि एदाणं पडीआरं / (ख) मत्री-अदृष्ट्वा किमेवं प्रलपसि / विदपक:---.(उपग्रीविकया विलोक्य / ) अच्चरिअं अच्चरिअं / एत्थ सत्तासत्ति वट्टै / वडन्तेसु सत्तुसु एदे वीरा रोअउलं पहरन्दि / (ग) मन्त्री-तत्र श्लेष्मप्रभृतीरक्तपुत्रांश्चन्द्रप्रभा प्रहरति / विदूषकः----कधं इत्थिआ वि सूराअदि / (घ) मत्री-रक्तपुत्राणां विसर्पप्लीहप्रभृतीनाममृतगुग्गुलुच(तृणपञ्चका(क) किमेपा वातालीव ममाक्षिणी आकुलयति / (ख) कि मृढ इव पश्यसि / कुतेषां प्रतीकारम् / (ग) आश्चर्यमाचर्यम् / अत्र शस्त्राशस्त्रि वर्तते / वर्धमानेषु शत्रुषु एत वीरा रोगकुल प्रहरन्ति / (घ) कथं स्त्री अपि शरायन / For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| दयः प्रहर्तारः / तथा मांसपुत्राणां शाखोटकतैलप्रभृतयः / मेदसः पुत्राणां कफकेसरिप्रभृतयः / काल:-कर्मन् , एवं वातपित्तकफेषु वात एको रसरक्तमांसादिधातूनां शोषकः पोषकश्च / कर्म-एवमेवैतत् / धातूनां प्रकापे धातुकार्य च भिषजो वदन्ति 'कटुकादयो मांसवृद्धिहेतवः' इति / 'कटुकाद्वर्धते मांसं कषायाच्छोणितो रसः / लवणाद्वर्धते ह्यस्थि मज्जा त्वम्लात्प्रवर्धते / मधुराद्वर्धते शुक्रं तिक्तान्मेदः प्रवर्धते // ' विदपकः--(परिवृत्यावलोकितकेन / ) अज एवं हाद जुज्झदसणम् / पेक्खदु भवं पुरट्ठिदं अच्चरिअं / (क) राजा--आर्य, किमेतत्पश्यसि / मत्री-(विहस्य / ) पश्याम्येतत् / एतत्पङ्गुद्वितयमनिलश्चारयत्याशयषु त्रिप्वश्रान्तं जरठगणिका काचिदेषा पुरस्तात् / आजान्वग्रप्रविततकुचा लोभयन्ती प्रसृते हन्तानाङ्करमनुगता सर्वदा देहभानाम् // 11 // काल:-सम्यगुक्तं मन्त्रिणा यत्पित्तकफी पङ्ग इति भिषक्प्रसिद्धिः / आशयेष्विति कफपित्तवातानामाशया विवक्षिताः / अपथ्यता जरठगणिकेति निरूपयन्ति / अनर्थाङ्कुर इति च तत्प्रभवरोगसमुदायम् / कर्म-साधु निरूपितम् / राजा-किमिदमप्यरिभिरेवं कृतम् / मन्त्री-कः संदेहः / श्रूयताम् / पाण्डुः स्वस्य निशम्य मत्सरमुखात्तूलायित विक्रम सेयों मामकवाचिकेन हृदये राज्ञा निषिद्धोऽपि सन् / (क) अद्यैतद्भवतु युद्भदर्शनम / पश्यतु भवाम्पुरःस्थितमाश्चर्यम / For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 अङ्कः] जीवानन्दनम् । प्रज्ञागर्ववशान्मदीयविजये जाताभिलाषोऽब्रवी दित्थं सान्त्वमपथ्यतां निजकुले स्नेहप्रकर्षान्विताम् ॥ 12 ॥ विदूषकः-कहं सन्तं उत्तवन्तो पाण्डू । (क) मन्त्री एवम् अप्यस्मत्कुलपक्षपातिनि पथा कामोपभोगप्रदे किं नात्मप्रभवं कुलं गणयसि प्रक्षीयमाणं शनैः । औदासीन्यमिदं कुतस्तव विनोपेक्षां यदि व्यामृता त्वं नालं बलवानपि प्रभुररिः स्थातुं कुतोऽस्यानुगाः ॥ 53 ॥ अतस्त्वां विज्ञापयामि । संप्रति शत्रुपुरं प्रविशन्ती तत्तदभिमतेन तेन तेन रसेनाशयगतानस्मल्कुलकारकारसवाहिनीभिर्नाडीभिश्च पोषयन्ती राजानमपि म्ववशं नयन्ती भेदय विज्ञानहतकात् इत्युपदिश्य मन्दाग्निना सह प्रेपितवान् । विदूषकः-अच्चरिअं एदाए दृतत्तणं जाए पङ्गुणो वि चालिदा । पेक्ख दाणिं वि किं वि मन्तान्ती चिट्टदि । सुणाहि दाव तूहीओ भविअ । (ख) (ततः प्रविशन्त्यपथ्यतया सह मन्दाग्निवातकफपित्ताः । ) .. मन्दाग्निवातकफपित्ताः-अयि रसवति, किमु वक्तव्यमस्मदीया रोगा इति । यतम्त्वत्संततिः खल्वेते । त्वयैव वशीकृतेऽस्मिन्राजनि एतत्पुरे सुकरम्तेषां प्रवेशः । वयं तु तत्र निमित्तमात्रम् । काल:--कर्मन्, रसवतीत्यपश्यताया नामान्तरेण भवितव्यम् । कर्म---रुचिमतीत्यप्येतस्या नाम । विदूषकः-एसा ताडआ विअ भीसणा अणुवट्टदि । (ग) (क) कथं सान्त्वमुक्तवान्पाण्डुः । (ख) आश्चर्यमेतस्या दूतत्वं यया पङ्गयोऽपि चालिताः । पश्येदानीमपि किमपि मन्त्रयन्ती तिष्ठति । शृणु तावत्तूष्णीको भूत्वा । (ग) एपा ताइकेव भीषणानुवर्तते । For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मत्री-राजा चाहं च रामलक्ष्मणाविव वर्तावहे । विदूषकः-अहं वि कोसिओ विअ । (क) राजा-(विहस्य । ) तादृक्प्रभावो महर्पिः खलु भवान् । विदूषकः-भो वास्म, एसो अमच्चो एदाए में बलिं दाऊण अप्पाणं मोचेदं अहिलसन्तो विअ दीसइ । दाणिं भवं जेव मह सरणम् । (ख) मत्री-वैधेय, क्षणं तूप्णी तिष्ठ । शृणुमः शेषमपि वचनमेषाम् । वातादयः-अयि रुचिमति, त्वां वीक्ष्य जागरूकां तस्यां तम्यां रुचिप्रविष्टायाम । म्वत एव भिद्यतेऽसौ विज्ञानादञ्जसा राजा ॥ 14 ॥ राजा आलापादेतेषां कुलालदण्डावघट्टनादिव मे । हृदयं भ्रमतीदानी सहसा चक्रमिव किं न्वेतत् ॥ 15 ॥ विदूषकः-अण्णं किम् । दिदं खु णिगिहीदो सि तुम एदाए अपत्थदापिसाचिआए । अहं उण छवेदो ब्रह्मणो हामित्ति सज्झसेण इमाए विसज्जिदो मि । (ग) मत्री-(विहस्य । ) par3एदा इत्यनया संग्ख्ययैव सूचितं वेदविज्ञानम् । राजा--कि विस्मृतं त्वया यत्प्रागेव मम मनीपितार्थ विदृपकेण बोधितोऽसि । मन्त्री-(स्वगतम् । ) अहो त्रुटितसंघटिताया दाम्या विलसितं यदियन्तं कालं विम्मृतापि बुभुक्षा स्मृता सती राज्ञा हृदयमाकुलयति । (प्रकाशम् । ) तदप्यग्रे भविष्यति । देवेन तु एतद्वैरिप्रयुक्तमिति निश्चित्य तद्वशे न भवितव्यमिति बहुशः प्रार्थये । (क) अहमपि कौशिक इव । (ख) भो वयस्य, एपोऽमात्य एतस्या मां बलिं, दत्त्वा आत्मानं मोचयितुमभिलपन्निव दृश्यते । इदानीं भवानेव मम शरणम् । (ग) अन्यत्किम् । दृढं खलु निगृहीतोऽसि त्वमेतया अपथ्यतापिशाचिकया । अहं पुनः षड्ढेटो ब्राह्मणो भवामीति साध्वसेनानया visarjito'smi । For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । . 89 राजा-(सबहुमानम् । ) तथ्यं पथ्यं चाह भवान् । तदहमवहितोऽस्मि । विदूषकः-को एसो विजपुञ्जो विअ धगधग्गामाणो सव्वदो वि मह अच्छी आउलेदि । (क) मत्री-परिवारपरिवृतो ज्वरराज एषः । यमनमुपरुध्य सर्वेऽपि रोगाः प्रहरन्ति । अत एवायं राजपदभागिति भिषग्व्यवहारः । कर्म-युक्तमाह मन्त्री । तथाहि । ज्वरो रोगपतिः पाप्मा मृत्युरोजोशनोऽन्तकः । क्रोधो दक्षाध्वरध्वंसी रुद्रोनयनोद्भवः । / 57 / / जन्मान्तयों मोहमयः संतापात्मापचारजः । विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥ 58 ॥ काल:-कर्मन् , नानायोनिप्विति सुष्टुक्तं त्वया । पाकलस्तद्यथेभानामभितापो हयेषु च । वान्तादानामलर्कः म्यान्मत्स्येविन्द्रमदः स्मृतः ॥ 59 ॥ ओषधीपु तथा jyotizca'NapA धान्यजातिषु । जलेषु नीलिका भूमावूपो नृणां ज्वरो मतः ॥ 60 ॥ राजा--पश्य सग्वे, पश्य । त्रिकूटाद्रेः कूटैस्त्रिभिरिव शिरोभिः प्रतिभयो दिशः पश्यन्दृग्भिः शशरुधिरसोदर्यरुचिभिः । त्रयाणां पादानां तृणतरुसमुच्छायनयिना मयं न्यासभूमि नमयति गदानामधिपतिः ॥ 61 ॥ काल:-कर्मन् , पश्यायं यस्मिन्नुदेप्यति तम्य जनम्य । आलस्यमश्ममयतां पुलकोद्गमं च गाने करोति न रतिं क्वचिदातनोति । जाताच जृम्भयति सप्तिविघूर्णमल्प प्राणं तमम्बु च पिपासयतेऽनुवेलम् ॥ 62 ॥ (क) क एष विद्युत्पुञ्ज इव धगधगायमानः सर्वतोऽपि ममाक्षिणी Akulayati । 12 For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । कर्म-एवमेतत् । अपि चानेनाविष्टः । यद्भक्ष्यमम्लकटुतिक्तमपेक्षते ta__ न स्वादु खादति च सूक्षयते हितोक्तम् । जवां विवेष्टयति हुंकृतिमादधाति ... बालेषु न वचन दर्शयते रुचिं च ॥ 13 ॥ विदूषकः-दिट्ठी वि ण पहुवदि णं पेक्खि, / (क) मत्री-एष ज्वरोऽपि यक्ष्मराजसखः । क्रोधनारोचकाध्मानैस्त्रिभिः पुत्रैरुपैधते । भार्यया पञ्चविधया ग्रहण्यभिधया सह ॥ 64 ॥ विदषकः-(अन्यतो विलोक्य सभयकम्पम् । ) वाम्स, अहं दाणिं ण जीविम्स, जदो खु करगहिदखग्गखेडासरकम्मुअपरिघसूलगदा पञ्चत्थिराअसेणा अभिवडुइ साअरो विअ । (ख) ___ मत्री-(विलोक्य । ) एते व्रणराजपुत्रा अष्टविधा भगंदराः । एते च षडिधा मूलाधिष्ठानमभिव्याप्नुवन्ति । एते च कफसंभवा दश मेहाः पित्तसंभवैः षद्भिर्वातसंभवैश्चतुर्भिश्च सह विंशतिसंख्याका यक्ष्मराजपुत्राः । अपरत्र च त्रयोदश मूत्रघाताः प्रसज्जन्ते । एतान्यपि च वातपित्तकफसंनिपातभुक्तविटधात्वश्मरीकृच्छ्राणीत्यष्टौ कृच्छ्राणि चतसृभिरश्मरीभिः सह सजीभवन्ति । एष गुल्मोऽपि शूलमवलम्ब्य विजृम्भते तथाष्टविधशूलाश्च निरुन्धन्ति । काल:---कर्मन, समर्थोऽयं मन्त्री रोगविशेषपरिज्ञाने । मत्री-तथान्येऽप्यत्र बहवः प्रभवन्ति । ये किल, मन्दान्युत्थोदरस्थामयसुहृद उदावर्तभेदा अशीति तोत्थाः पित्तजा विंशतियुगगणिता विंशतिः श्लेष्मजाश्च । (क) दृष्टिरपि न प्रभवत्येनं प्रेक्षितुम् । (ख) वयस्य, अहमिदानी न जीविष्ये, यतः खलु करगृहीतखड्गग्वेटकशरकार्मुकपरिघशूलगदा प्रत्यर्थिराजसेनाभिवर्धते सागर iva । For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 अङ्कः जीवानन्दनम् । चत्वारोऽक्ष्णोवसन्तो नवतिरपि चतुःसप्ततिर्वक्रनिष्ठा मूर्धस्थाः पतिसंख्याः क्रिमिगदनिवहोऽप्यस्ति नैके च शोफाः ॥ 65 ॥ तथा भूतोन्मादा विंशतिः । आमवात इति कोऽपि चतुर्धा जायते निखिलरोगनिवासः । वातपित्तकफशोणितमद्यक्ष्वेडजा पडुदयन्ति च मूर्छाः ॥ 66 ॥ अपि च । एते पोढा भिन्ना उन्मादाश्च प्रवर्तन्ते । अभिवर्तन्ते चामी हृद्रोगाः पञ्चधा भिन्नाः ॥ 67 ॥ विदूषकः-पमादो पमादो । एदेहिं अरिहिं दुवाराइं पाआरा परिग्वा कोसाआराई अ सव्वं वि अक्कत्तम् । किं बहुजम्पिदेण । हृदयं गुम्मं करिअ अधिट्ठिदं । तिलप्पमाणो वि देसो अणकन्तो ण दीसइ । (अञ्जलिं बवा । ) वास्स, अदो वरं णत्थि मे जीविदासा । मम बह्मणीए विहुराए अन्धकूवणेत्ताए तुम एव्व सुमरिअ जोअक्खेमं वहेहि । पढमं एव्व एसो अणत्यो सुणाविदो सि मए । तुम उण दुम्मन्तिणो से वाणवीसम्भेण इमं दुरवत्थं पावदो सि । पेक्ख दाव तस्स फलं एवं संवुत्तं । (क) राजा-अमात्य, संवदत्येव विदृषकवचनम् । त्वद्बुद्धिप्रसरोऽत्र धिग्विफलितो निक्षिप्य सर्वामपि त्वय्येवात्मधुरां मया निवसता संप्राप्तमीहक्फलम् । वैयग्र्यं हृदि सर्वथास्मि गमितो द्वाराणि कोषालयाः प्राकाराः परिखाश्च हा निखिलमप्याक्रान्तमेवारिभिः ॥ 68 ॥ (क) प्रमादः प्रमादः । एतैररिभिशाण प्राकाराः परिखाः कोषागाराणि च सर्वमप्याक्रान्तम् । किं बहुजल्पितेन । हृदयं गुल्मं कृत्वा अधिष्टितम् । तिलप्रमाणोऽपि देशोऽनाक्रान्तो न दृश्यते । वयस्य, अतःपरं नास्ति मे जाविताशा । मम ब्राह्मण्या विधुराया अन्धकूपनेत्रायास्त्वमेव स्मृत्वा योगक्षेमं वह । प्रथममेव एपोऽनर्थः श्रावितोऽस्ति मया । त्वं पुन?मन्त्रिणोऽस्य वचनविशम्भेणेमां दुरवस्था प्रापितोऽसि । पश्य तावत्तस्य फलमिदं संवृत्तम् । For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 92 एवं स्थिते किमन्यद्ब्रवीमि । www.kobatirth.org काव्यमाला । अतो विज्ञापयामि । Acharya Shri Kailassagarsuri Gyanmandir गात्रं मे परितप्यते पदयुगं शक्नोति न स्पन्दितुं स्तब्धं चोरुयुगं भुजौ च भजतः कम्पं मुखं शुप्यति । नास्त्यक्ष्णोर्विषयग्रहः श्रवणयोरप्येवमेव त्वचो स्तेए चलतीव हृन्निजपदादाशा भ्रमन्तीव च ॥ 69 ॥ अपि च । ननु मे दुःखभागात्मा न धैर्यमवलम्बते । काठिन्यमिव मृत्पिण्डो बनवारिसमुक्षितः ॥ 70 ॥ किं च मया भवत्संविहितरसगन्धकौषधघटितरसायनप्रत्याशया त्वदुपदेश वशंवदचेतमा वपुषि नश्वरके ममता वृथा । विदधता शिवभक्तिरसायनं शिवशिवान्तरितं परमार्थदम् ॥ 71 ॥ मन्त्री -- सत्यमेतच्छिवभक्तिरसायनं परमार्थदमिति सकलैहिक संकटविघटनं च । किं तु पुराभिमानो न वृथा तद्दान विना कथम् । चित्तस्वास्थ्यं विना तच शिवभक्तिर्दृदा कथम् ॥ 72 ॥ कृच्छ्रेऽपि धैर्यग्रहणं राज्ञो विजयसाधनम् । इति नीतिविदः प्राहुर्वैर्यमालम्व्यतां ततः ॥ 73 ॥ कि च तव निदर्शयामि तादृशमितिहासम् । यथा । श्रेयः प्रापदगस्तिनास नहुपः शप्तोऽपि धैर्यग्रहा न्नन्वालम्ब्य वृति शुभं नलहरिश्चन्द्रावपि प्रापतुः । कृत्वा छद्मकृतेऽरिणा प्रणयिनीचौर्येऽपि धैर्य वहन्वा सेतुमुदन्वदम्भसि न किं रामो विजिग्ये रिपून् ॥ 74 ॥ विदूषकः - वास्स, सुदं किं दाणि वि एदस्स मन्तिणो एवं evva vaa For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जावानन्दनम् । . 93 णम् । संपदं एसो अत्ताणं वि ण जाणादि राजकजं कुदो उण उम्मादं वा उवजावं वा सत्तुकिदम् । (क) / __ मत्री-(विहस्य । ) वैधेय, किं वृथा प्रलपसि । देव, अलं धैर्यत्यागेन । एते च मत्संनिहिता रसौषधिविशेषा भवत्सेवनमेव प्रतीक्षमाणा विपक्षक्षपणाय सज्जीभवन्ति तानेताननुगृहाण । (नेपथ्ये । ) देव, एते वयम् शिवभक्तिप्रसादेन लब्धा मन्त्रिवरेण च । सम्यक्संविहिताः सर्व विपक्षाविजयामहे ॥ 75 ॥ पुरस्तादचिरादेवास्माभिवाध्यमानं. यक्ष्माणं सामात्यं सपुत्रकलत्रं ससैन्यं च pshy। राजा--(दृष्ट्वा । ) प्रियं प्रियम् । सर्वे यूयमप्रमत्ता विपक्षक्षपणाय यतध्वम् । (ततः प्रविशति यक्ष्मा पाण्डुश्च । ) यक्ष्मा-पाण्डो, क पुनरस्मदीया भटाः प्रहारार्थ वर्तन्ते । पाण्डुः-देव, पश्य । केचिदनुगच्छन्ति, केचित्पुरो गच्छन्ति । काल:-कर्मन् , यदुक्तं पाण्डुना तत्तथैव । यतः, अनेकरोगानुगतो बहुरोगपुरोगमः । राजयक्ष्मा क्षयः शोषो रोगराडिति यः स्मृतः । / 76 ॥ कर्म-----जानामि यादृश एप इति । नक्षत्राणां द्विजानां च राजाभूद्यो विधुः पुरा । तं प्रजग्राह यक्ष्मासौ राजयक्ष्मा ततः स्मृतः ॥ 77 / / देहेषु यः क्षयकृतेः क्षयस्तत्संभवाच्च सः । रसादिशोषणाच्छोषो रोगराड्रोगरञ्जनात् ॥ 78 / / यक्ष्मा-सखे पाण्डो, प्रबलेषु सामदानभेदा न प्रसरन्ति, अतोऽन्तिम एव प्रयोगः संप्रतिपत्तव्यः । तदत्र किं विलम्बन । / (क) वयस्य, श्रुतं किमिदानीमप्येतस्य मन्त्रिण इदमेव वचनम् । सांप्रतमेप आत्मानमपि न जानाति राजकार्य कुतः पुनरुन्मादं वा उपजापं वा शत्रुकृतम् । For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| शस्त्राशस्त्रि प्रसह्याथ प्रवृत्ते रणवैशसे । अजीवकमरोग वा पुरमेतद्भविष्यति ॥ 79 ॥ तदेहि । तत्क्षमां भूमिमेव गच्छामः । (इति पाण्डुना सह निष्क्रान्तः । ) काल:-कर्मन् , पश्य पश्य विपक्षविजयाय विज्ञानमन्त्रिप्रयुक्तान्भटान् । राजा-वयस्य, मन्त्रिणा दर्शितेन विक्रमव्यापारेण हृदयं मम निवृणोति । यतः । भूपतिरससिन्दूरज्वराङ्कुशानन्दभैरवैः साकम् । चिन्तामणिश्च शत्रुराजमृगाङ्कश्च जेतुमुद्युते ॥ 8 ॥ पश्य चात्रारोग्यचिन्तामणरुत्तरण ! कृतसिद्धरसेश्वरः पुरस्तात्करमालम्ब्य च वातराक्षसस्य । समराङ्गणमेति पूर्णचन्द्रोदय एपोऽग्निकुमारदर्शिताध्वा ॥ 81 ॥ प्रतापलकेश्वर एष यश्च प्रतापयत्यत्र निजप्रतापात् । गदान्धनुर्वातमुखानशेषांल्लङ्केश्वरः शत्रुभिरप्रसह्यः ॥ 82 ॥ वसन्तकुसुमाकरः सरभसं विधत्ते रणं सुवर्णरसभूपतिर्वशयते रुजां मण्डलम् । प्रसह्य वडवानलाभिधमिदं च चूर्ण जवा द्विशोषयति सर्वतः प्रबलमग्निमान्द्यारुचिम् ॥ 83 ॥ सुदर्शन चक्रमिवामरारीन्सुदर्शनं चूर्णमिदं रणाग्रे । निहन्ति जीर्णज्वरमाशु पित्तजन्या रुजश्चूर्णयति प्रसह्य । / 84 ॥ प्रबलानलसंकुलितं गदगहनं दुरवगाढमन्येन । हन्ति धुरि तीक्ष्णसारो वातकुठारः समूलमुन्मूल्य । / 85 ॥ असकृत्स्खलतः किंचिद्गतिमान्यविधायिनः । प्रमेहान्माद्यतो हन्ति मेहकुञ्जरकेसरी ॥ 86 ॥ गतिमन्थरताधायिवर्मवैपुल्यशालिनः । सर्वान्वातगजान्हन्ति वातविध्वंसनो हरिः । / 87 ॥ For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । . विदषकः-देव, अचेतणा वि एदे चिन्तामणिपहुदिणो संपदं संप. हारं कुणन्ति त्ति अच्चरिअम् । ता इन्दजालं विअ एदं मे पडिभादि । (क) राजा--धिमख, अनभिज्ञोऽसि शास्त्रतत्त्वस्य । अचिन्त्यो हि मणि. मन्त्रौषधीनां प्रभावः । अभिमानिदेवताश्चैषां सचेतनाः श्रूयन्ते । (कर्ण दत्त्वा । ) मन्त्रिन् , कोऽयं कलकलाविर्भावः । मत्री-पश्यतु देवः । शस्त्राशस्त्रि गदागदि प्रथमतो निर्वर्तिते संयुगे ___ मुष्टीमुष्टि तलातलि प्रववृते पश्चादिदं भीषणम् । जित्वारीनिह देव तावकभेटेगपूर्यते काहला शङ्खः संप्रति शब्द्यते दृढतरं संताड्यते दुन्दुभिः ॥ 88 ॥ अपि च । आम्फालयन्ति दृढमूरुयुगं कराग्रैः कुर्वन्ति कुण्ठितघनारवमन्दहासम् । जीवोऽयमम्मदधिपो जितवानमित्रा नित्युद्धतं युधि भटास्तव पर्यटन्ति ॥ 89 ॥ विदूषकः-कहं एत्थ एव भग्गमणोरहदाए. परुण्णो विअ जक्ख. गओ लक्खीअदि । (ग्व) राजा-वयस्य, सम्यडिरूपितं भवता । गण्डस्थलप्रसमराथ करं करेण निप्पीडयन्कटकटाकृतदन्तपतिः । यक्ष्मा ललाटघटितभृकुटिः किलाय मन्तःस्पृशं रुषमभीक्ष्णमभिव्यनक्ति ॥ 90 ॥ मत्री-न केवलां रुषं शुचं च । (क) देव, अचेतना अप्येते चिन्तामणिप्रभृतयः सांप्रतं संप्रहारं कुर्वन्तीत्याश्रर्यम् । तदिन्द्रजालमिवैतन्मे प्रतिभाति । (ब) कथमत्रैव भग्नमनोरथतया प्ररुदित इव यक्ष्मराजो लक्ष्यते । For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विदूषकः-एसो सोएण पलवन्तो विअ दीसइ । (क) मन्त्री-शृणुमस्तहि प्रलापमेतस्य । विषूचीमत्सरावप्येनमनुवर्तेते । (ततः प्रविशति विषचीमत्मराभ्यां सहितो यक्ष्मा । ) यक्ष्मा-हन्त कथं तादृशानामपि मत्सैन्यानामीदृशीयं दुरवस्था । आश्चर्यमाश्चर्यम् । जीवस्य ध्वजिनीचरानतिबलाशक्नोति कः शासितुं दुवीरेयुधि पातितानि मम यैः सर्वाणि सैन्यानि च । पाण्डुर्मे सचिवः पररवधि वा भीतः पलायिष्ट वा नो जाने मम जीवतो बत हताः पुत्रास्तथा बान्धवाः ॥ 91 / / (सशोकावेगम् । ) भो भोः मुताः क्व नु गताः म्थ विना भवद्भि जीर्णाटवीव जगती परिदृश्यते मे । आक्रम्यते च तमसा हरिदन्तरालं शोकाग्निसंवलितमुत्तपते वपुश्च । / 92 ॥ (इति मर्छति । ) मत्सरः--समाश्वसिहि समाश्वसिहि । य्क्स्स्मा-(smaashvsy|) वत्सा हे वदनाम्बुजानि मुदितो द्रक्ष्यामि केपामहं केषां माक्षिकमाक्षिपन्ति वचनान्याकर्णयिष्ये मुदा । मानां तनुषु प्रविष्टमचिरान्मां वर्धयिष्यन्ति के यूयं यत्समरे परैरतिबलैर्नामावशेषीकृताः ॥ 93 / / पुत्रप्रविलयाहुःखं न सोढुं शक्यते जनैः । वसिष्ठोऽपि महान्येन ववाञ्छ पतनं भृगोः । / 94 ॥ तदिमं पुत्रशोकसंतप्तं यक्ष्माणमवेक्षितुं न शक्नोमि । (क) एष शोकेन प्रलपन्निव दृश्यते । For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 6 अङ्कः] कर्म - अहमप्येवमेव । मत्सरः www.kobatirth.org जीवानन्दनम् । --- (इत्युभी निष्क्रामतः । ) Acharya Shri Kailassagarsuri Gyanmandir देवालं शोकेन द्विपि जीवति न खलु धर्मोऽयम् । यावच्छति ततोऽन्हत्वा शोचन्ति नैव तान्वीराः ॥ 99 ॥ अत इदानीं पुनरानीय परिभवमरिहता नामस्मदीयानामानृण्यमृच्छतु भवान् । विषूची दाणि खु एव दिट्ठा राजकुमारा कहिं गदा तुझे । जर हिआं सोओ अग्गी विअ सुक्कतिणजालम् ॥ 96 ॥ (क) यक्ष्मा -- गण्डद्वयेऽपि गलितैर्नयनाम्बुपूरैरामृष्टपत्रलतमा कुलकेशपाशम् । पाणिद्वयप्रहतपाटलवाहुमध्य मस्या वपुर्मम शुचं द्विगुणीकरोति ॥ 97 ॥ 197 मत्सरः - राजन्, धैर्यमवलम्ब्यताम् । कृतं शोकेन । संप्रतिकतिपये देवपादमूलोपजीविनः सैन्याः केनापि दुरपनेयप्रवृत्तयः । यक्ष्मा ततः किम् । मत्सरः -- ततश्च तत्प्रयोगेण कुण्ठितशक्तिर्भविष्यति विज्ञानमन्त्रिहतकः । तथा च वैरनिर्यातनं कर्तुमुचितमिति प्रतिभाति । यक्ष्मा-- (सविमर्शम् । ) अवन्ध्योऽयं प्रयत्नः । तदर्थमेव शत्रून्मूलनाय गच्छामः । ( इति विषुचीमत्सराभ्यां सह निष्क्रान्तः 1 ) मन्त्री - मत्सरेण कर्णेऽस्माज्जयार्थे किमप्युपदिष्टो यक्ष्मा निष्क्रान्तः (क) इदानीं खल्वेव दृष्टा राजकुमाराः कुत्र गता यूयम् । दहति हृदयं शोकोऽग्निरिव शुष्कतृणजालम् ॥ 93 For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 98 tadvayamapi तदिङ्गितानुमितं पर्यालोच्य तत्प्रतिविधानाय व्याप्रियमाणा इष्टं साधयामः । जीवराज : - (सहर्षम् 1) Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । ( इति निष्क्रान्ताः सर्वे 1) सप्तमोऽङ्कः । (ततः प्रविशति जीवराजो विज्ञानमन्त्री च ) मन्त्रिस्त्वदीयमतिकौशलनौबलेन तीर्णो रणाम्बुधिरभूदतिदुस्तरोऽपि । यस्मिन्भयंकरगतिर्ज्वरपाण्डुमुख्यो रोगत्रजः किल तिमिंगिलतामयासीत् ॥ 1 ॥ किं ब्रवीमि संकुलयुद्धेऽस्मदीयानां तदीयेषु प्रवृत्तमोजायितम् । एकत्र मण्डभेदो गुटिकाभेदः परत्र मन्दाग्निम् । निखिलामयजननकरं निजपानं प्रथममिदमहमदर्शम् ॥ 2 ॥ अथ गुलूच्यादिपञ्चभद्रकषायं निकषा यन्नवं (?) तमवलोक्य पलायन्त पित्तसमीरज्वराः । तदनन्तरं जगदन्तरप्रसिद्धः स्वयमनश्वरसारो यक्ष्मपरिक्षपणदक्षिणः सन्नपि संननाह स्वयं त्रैलोक्यचिन्तामणिर्विनिपाताय संनिपातेन साकमष्टविधानामपि ज्वराणाम् । स्थावरजङ्गमगरलं ज्वरमामोत्थं व्रणोपजातं च । आरोग्य पूर्वचिन्तामणिरपि निघ्नन्मया रणे दृष्टः ॥ 3 ॥ ततः सर्वज्वरानपि निगृहीतवन्तं ज्वराङ्कुशमुत्तरेण गुल्मार्शः संग्रहिणीविपाटितवतो ग्रहिणी कपाटस्य पूर्वभागे या पञ्चामृतपर्पटी ग्रहिणिकायक्ष्मातिसारज्वरस्त्रीरुपाण्डुगदाम्लपित्तगदरुक्क्षुन्मान्द्यविध्वंसिनी । तामद्राक्षमहं रणे स्त्रियमपि व्यातन्वतीं पौरुषं चामुण्डामिव चण्डमुण्डसमरप्रक्रान्तदोविक्रमाम् ॥ 4 ॥ For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 अङ्कः जीवानन्दनम् । पश्चाद्भागे तस्याः अरुचिप्लीहवमिज्वरकासार्शःश्वासशूलानाम् । सूक्ष्मैलादिमचूर्ण निरवर्णयमाशु युधि निहन्तारम् ॥ 5 ॥ तदनु जलजाक्ष इव दनुजलोकस्य सिद्धवसन्तः शुक्रदोषस्य गोक्षुरकादिचूर्णमिश्रितपयःपानविधिः पुंस्त्वदोषस्य त्रिविक्रमरसो मूत्रकृच्छ्राश्मर्योविष्यन्दनतैलयोगो भगंदरस्य लघुलकेश्वरः कुष्ठस्य नित्योदितरसो मूलानां विद्याधररसो गुल्मानां त्रिनेत्ररसः शूलानां महावह्निरस उदररोगाणां गिरिकादिविधिर्गुञ्जातैललेपश्च शिरोरोगस्य चन्द्रोदयवर्तिश्च चक्षुरोगस्य सौवीरादिपक्वतैलनिषेकः कर्णरोगाणां सिद्धार्थत्रिफलाद्यौषधयोगविशेषपानविधिः कृत्योन्मादविषज्वरसर्वग्रहाणां मधुसपिर्युतचूर्णविशेषलेहनविधिः पाण्डुहृद्रोगभगंदरशोफकुष्ठोदरार्शसां मेहकुञ्जरकेसरीप्रमेहाणां च विनयमहोत्सवेन समुत्सारितसर्वरोगखेदाः समरजनैरप्यस्तूयन्त । ततः किमप्यवशिष्यते कार्यमस्माकम् । मत्री-स्वामिन् , श्रूयताम् । जन्यार्णवोऽरिजनितः सुमहानिदानी तीर्णोऽप्यतीर्ण इति निश्चिनुते मनो मे । यन्मत्सरेण रणभुव्युपदिष्टकार्यः कर्णे स तत्परमितो विदधीत यक्ष्मा ॥ 6 ॥ राजा-विज्ञानसचिव यथार्थनामधेय, मत्सरेण यक्ष्मणः कर्णे किमुक्तं भवेत् । यक्ष्मा च तदाकर्ण्य किं विदध्यात् । तद्विधानेन चास्माकमुत्तिष्ठेत कीदृशमत्याहितम् । ___ मत्री-(क्षणं विचिन्त्य । ) किमन्यद्रवीमि । केचिदसाध्यरोगा यक्ष्माणमु. पासते तैरमान्बाधितुं यक्ष्माणं प्रति मत्सरेण संकेतितमिति शङ्के । राजा-(सवितर्कम् । ) एवमेवास्मासु यक्ष्मा यदि वक्र विधिमुप-स्यते तत्र कमुपायं पश्यति भवान् । ___ मत्री-भक्ताय भवते कदापि मया दर्शयिष्यते साम्वः' इति भगवत्या तुभ्यं जातुचिदावेदितं भक्त्या इति कदाचित्कथान्तरे देवेनैव मां For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| prati प्रागुक्तम् । तदिदानी तामेव भगवती भक्ति हृदि दृढमवलम्ब्य भगवदर्शनार्थ संनिधानानुग्रहः प्रार्थ्यताम् । तत एवासाध्यरोगाभिभवः सुलभः प्रतिभाति । राजा-यद्येवमनुध्याय विध्यादिविबुधकृतनिषेवणं करोमि मनसा शरणं शंकरम् । (इत्यनुध्यायति । ) __ मत्री-आश्चर्यमाश्चर्यम् । भक्तवत्सला भगवतश्चन्द्रचूडस्य परां कोटिमवलम्बते । यदनुध्यानमात्रमनुतिष्ठति स्वामिनि तदाविर्भावसूचनमेतदालक्ष्यते । यत्किल शैलस्थूलशिरोभिरुग्रभुजगप्रायश्रवोभूषणे___ र्जानुस्पर्शिबृहत्पिचण्डचटुलेस्तालद्रुदीर्घाञ्जिभिः । प्रावृण्शतमिस्रनीलतनुभिभस्मत्रिपुण्डाङ्कितैः शूलोद्भासिभुजैः समावृतमिदं भूतैरभूद्भुतलम् ॥ 7 ॥ राजा--(ध्यानाद्विरम्य कर्ण दत्त्वा । ) अहो भाग्यप्रकर्षो जीवलोकस्य । यतः । 'जय विश्वपते जयेन्दुमौले जय शंभो जय शंकरेति शंसन् । परितः श्रुतिगोचरो जनानां कलुपं लुम्पति काहलीनिनादः ॥ 8 ॥ मत्री-(सहर्षम् । ) राजन्, फलितस्ते मनोरथः । पश्य । आरूढः स्फाटिकक्ष्माधरनिभवृषभं सार्धमद्रीन्द्रपुत्र्या वीतावष्टम्भकुम्भोदरकरयुगलोदस्तमुक्तातपत्रः । गायद्गन्धर्वनृत्यत्सुरगणिकपुरोभागोपन्मृदङ्गो गङ्गाभृत्युत्तमाङ्गे शशिशकलधरः शंकरः संनिधत्तं ॥ 9 ॥ अपि च । मौलिन्यस्ताञ्जलीनां दरमुकुलितयिदानन्दवाप्प. क्लिद्यद्गण्डस्थलानामविरलपुलकालंकृतस्वाकृतीनाम् । वेदान्तप्रायभूरिस्तुतिमुखरमुखाम्भोजभाजामृपीणां पतया पाश्चात्यभागो झटिति निविडितो दृश्यतामस्य शंभोः ॥ 10 ॥ राजा-मन्निन् , इतः परं प्रणिपातादिना भगवन्तं प्रसाद्य स्वाभीष्टमर्थ प्रार्थयिष्ये । . For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 अङ्कः] जीवानन्दनम् । . 101 __ मत्री-अनितरसाधारणमेतस्य भक्ताभीप्सितप्रदानचातुर्यम् । यः प्रसादितवते पार्थाय पाशुपतमस्त्रं प्रतिपादितवान् । येन च निखिलक्षत्रियकुलजिघृक्षवे भार्गवाय प्रसादीकृतः परशुः । राजा-उपपन्नमिदम् । एवमपरिमितानि महान्त्याश्चर्यचरितानि देवस्य । यच्च कपिलभस्मीकृतप्रपितामहसंघसमुत्तारणकृतप्रयत्नभगीरथप्रसादितायाः सुरापगाया भुवमुत्तरन्त्या गर्वभञ्जनं नाम मृत्युंजयस्य चरितं तदपि परमाद्भुतमेव । मत्री-जगत्प्रसिद्धर्मवेदम् । तथाहि । वेगाकृष्टोडुचक्रानुकरणनिपुणश्वेतडिण्डीरखण्ड श्लिष्टोर्मीनिर्मितो:वलयविलयनाशङ्कसातङ्कदेवा । विभ्रम्याकाशगङ्गा विधिभुवनभुवः सर्वदुर्वारगर्वा निर्विण्णा धूर्जटीयोद्भटघटितजटाजूटग निलिल्ये ॥ 11 ॥ किं च । अध्वरविधावपराधिनो दक्षप्रजापतेः शिक्षणावसरे रोषसंधुक्षितेन नीललोहितेन विसृष्टः स्वांशभूतः प्रभूतकोपविधूतविनयमुद्रो वीरभद्र एव किं न कृतवान् । तथाहि । शूलाग्रक्षतदक्षकण्ठरुधिरैः शोणे रणप्राङ्गण ___ कीर्णो दन्तगणश्चपेटदलितादर्कस्य वक्रान्तरात् । वीरश्रीकरपीडनोत्सवविधावेतस्य वैश्वानर प्रक्षिप्तोज्ज्वललाजविभ्रमकरो नालोकि लोकेन किम् ॥ 12 ॥ राजा-किमिति वर्ण्यतामयमाश्चर्यचर्यो भगवान् । क्रोधारूढभ्रुकुटिरलिके क्रूरखड्गप्रहार श्छिन्नश्रीवत्रिदशनिकरच्छन्नसङ्ग्रामभूमिः । शकश्रीशद्रुहिणशरणालाभविद्राणविद्या दानोन्निद्रः प्रणतजनताभद्रदो वीरभद्रः ॥ 13 ॥ कः पुनरस्य स्वरूपं तत्त्वतः शनोत्यवधारयितुं यदन्तर्वाणयः सर्वेऽपि स्वच्छन्दानुरोधात्कलयन्ति स्वरूपमेतस्य । तथाहि--- For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 102 www.kobatirth.org api ca / Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला 1 कर्तारं कतिचित्किलानुमिमते कार्यार्थमुर्व्यादिभिः अस्तेर् : पुरुषस्य यस्य पुरतः सृज्यं प्रकृत्या जगत् । क्लेशैः कर्मभिराशयैश्च सकलैरस्पृष्टरूपोऽखिलप्रज्ञोऽनादिगुरुः स ईश्वर इति व्याख्यन्ति केचित्तु यम् ॥ 14 ॥ श्रुतमिति निगमान्तेष्वेकमेवाद्वितीय निरवधि परिपूर्ण ब्रह्म सच्चित्सुखात्म । विलसति किल यस्मिन्विश्वमेतत्तमित्रे खजि फणिवदबोधादित्यमाहुः किलान्ये ॥ 15 ॥ मन्त्री -- तत्तादृशमेनमवाङ्मनसगोचरमहिमानं पङ्कजासनपाकशासनप्रभृतयो देवाः प्रणमन्ति भगवन्तम् । अतः सेवावसरं प्रतिपालय क्षणमात्रम् । राजा - सम्यङ्गिरूपितममात्येन । नमदमरसहस्रमौलिमालापरिगलितैर्भुवि पारिजातपुष्पैः । अलिकुलमनवाप्तदिव्यगन्धग्रहणकुतूहलि कृप्यते समन्तात् ॥ 16 ॥ मन्त्री - अवसरोऽयमखिलसुरासुरगुरोः सरोरुहाकर संवेशविद्यादेशिककलाशेखरस्य सेवनाय देवस्य । अत एव संभ्रान्तनन्दिकरघूर्णितवेत्रपात - भीतापगत्वर गणव्रजवर्जितेन । एतेन कीर्णकुसुमेन पथा महेशं सेवस्व भक्तिमददुर्लभसंनिधानम् ॥ 17 ॥ (ततः प्रविशति यथानिर्दिष्टः परमेश्वर्या सह परमेश्वरः । ) परमेश्वरः - अयि गिरीन्द्रसुते, अनितरसाधारणया भक्त्या जीवस्य मामनुस्मरतः । सपदि मयास्य पुरस्तत्संनिहितं सपरिवारेण ॥ 18 ॥ देवी- देव, तुरिअं तुह आगमणं एव्व दंसेदि अणण्णतुल्ले भत्तिमत्तणम् । (क) (क) देव, त्वरितं तवागमनमेव दर्शयत्यनन्यतुल्यं bhaktimattvam । For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 भङ्कः] जीवानन्दनम् । राजा-(मन्त्रिणा सह त्वरितमुपसृत्य । ) विधिहरिविषमेक्षणात्मकः सन्सृजति विभर्ति निहन्ति यो जगन्ति । तदहममलमेकमेव सच्चित्सुखवपुषं परमेश्वरं नतोऽस्मि ॥ 19 ॥ (इति प्रणमति । ) भगवान-वत्स, मन्त्रिणा सममभिमतेन युज्यस्व । जीवः-(मन्त्रिणा सहोत्तिष्ठन् । शिरस्यञ्जलिं बद्धा । ) जय जय जगदीश देवासुरावध्यतादर्पवेगोद्धृतत्वत्पदाङ्गुष्ठनिष्पीडनम्तब्धकैलासमूलात्तदोर्विंशतिप्रस्तुतस्तोत्रपुष्यद्दयारक्षितोन्मुक्तलङ्कापते निप्रपञ्चाकृते जननमरणलाभपौनःपुनोदीततद्भञ्जनारब्धघोरव्रतप्रीणितत्वकठोरश्रवःप्रार्थनाजातकोपोत्थशापामिषाशीभवत्तापसत्राणकृद्रामरूपग्रह स्वेषु सानुग्रह । अनुपमितगृहीततारुण्यलक्ष्मीनिरीक्षोन्मिषद्दारुकारण्यनारीव्रतभ्रंशकुप्यन्मुनीन्द्राभिचारोत्थितं तुङ्गनादं कुरङ्गं ज्वलज्ज्वालमग्निं कराभ्यां वहन्दश्यसे सद्भिरामृश्यसे कलशभवमहर्षिवातापिनिर्वापणादक्षिणोर्वीभरापादनाविन्ध्यसंस्तम्भनासिन्धुनाथाम्बुनिःशेषनिष्पानशक्तिप्रदायिस्वपादाम्बुजध्यानमाहात्म्य शंभो नमस्ते नमस्ते ॥ 20 ॥ पुनः प्रसूनशरदाहिने प्रबलकालकूटाशिने कृतान्तपरिपन्थिने त्रिपुरगर्वनिर्वासिने । नटापटलयन्त्रितामरतरङ्गिणीस्रोतसे प्रपन्नभयहारिणे प्रमथनाथ तुभ्यं नमः ॥ 21 ॥ निष्क्रियस्यापि देवस्य जगत्सृष्टयादिकर्मणि । प्रवृत्ति कुर्वती देवीं प्रपद्ये भक्तवत्सलाम् ॥ 22 ॥ देवी-णाह, इमस्स मणोरहं पुच्छिअ झत्ति तं णिवत्तेहि (क) (क) नाथ, अस्य मनोरथं पृष्ट्वा झटिति तं nirvataya । For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| भगवान्-प्रिये, किमत्र प्रष्टव्यम् । विदितमेव । यक्ष्मराजः कैश्चिदसाध्यरोगैः सहानुगतो विकुर्वाणो निर्मूलं छेत्तव्य इत्येतस्य मनोरथ इति तत एतस्मै योगसिद्धिमुपदिश्य निर्जितनिखिलरोगं ब्रह्मरन्ध्रस्थितचन्द्रमा ण्डलनिःष्यन्दमानामृताप्लुतशरीरं निजानन्दानुभवतुच्छीकृताखिलप्राकृतसु. खान्तरं सफलमनोरथमेनं कृतार्थयिष्यामि । देवी--(सहर्षम् । ) सरिसं खु एदं तुम्हकेरम्स भत्तवच्छलम्म । (क) भगवान---वत्स जीव, योगसिद्धिमुपदिशामि ते । जीव:---भगवन् , को नाम योगः कीदृशी वा तस्य सिद्धिः । भगवान्-वत्स, श्रृयताम् । योगश्चित्तवृत्तिनिरोधः । चित्तं नामान्तःकरणम् । यच्चक्षुरादिकरणद्वारा बहिर्निगच्छद्विषयाकारेण परिणमति । यत्तादात्म्यापन्नो द्रष्टापि तद्रूपाकार एव परिभाव्यते । तदुक्तम्-. "ध्यायन्त्यां ध्यायतीवात्मा चलन्त्यां चलतीव च । बुद्धिस्थे ध्यानचलने कल्प्येते बुद्धिमाक्षिणि ॥ ' इति । 'ध्यायतीव लेलायतीव' इति श्रुतिः । तस्य वृत्तयो नाम कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिहीं रित्याद्याः श्रुतीरिता आन्तराः, बाह्याश्च शब्दस्पर्शादिविषयग्राहिण्यः । सत्त्वरजस्तमोरूपगुणत्रयात्मिकानां च तासां दैवासुरसंपद्रूपत्वेन द्वेधा विभाग उक्तो गीतायाम्--- "अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ ' इत्यादिर्दैवी संपत् । 'दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च' इत्यादिरासुरी संपत् । तत्र दैवी संपत्सात्त्विकी । आसुरी तु रजस्तमःप्र. धाना । 'दैवी संपद्विमोक्षाय निबन्धायासुरी मता' / तासां च सर्वासामान्तरीणां बाह्यानां च चित्तवृत्तीनां निरोधो नाम स्वविषयेभ्यः प्रतिनिवर्त्य क्वचित्सगुणे निर्गुणे वा वस्तुनि चित्तस्य समवस्थानम् । तच्च दृढतरवैराग्यसत्कारनिरन्तरसेवनाभ्यां सबलेन लभ्यते । तदुक्तम्(क) मदशं खल्वेताष्मादशम्य bhaktavatmalasya / For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 अङ्कः] जीवानन्दनम् । 'असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ' इति । एतादृशस्य योगस्य सिद्धिर्नाम ध्येय्व्स्तुप्साक्स्सात्कार्रूपाव्स्थितिः। मत्री-भगवन् , एवंभूताः क इव घटते चित्तवृत्तीनिरोद्धं वैराग्येणाभ्यसनविधिना स्याच्चिरात्तन्निरोधः । जेयः शीघ्रं रिपुरपरथा न स्थितिर्नः पुरेऽतो योगे सिद्धिर्भवति च यथानुग्रहस्ते तथास्तु ॥ 23 ॥ जीव:-भगवन्, स्मृतिस्ते सकलाभीष्टं दत्ते किमुत दर्शनम् । तत्प्राप्तममितैः पुण्यैः सद्यः सिद्धि ददातु मे ॥ 24 ॥ देवी-(सदयम् । ) देव, संकप्पादो जेव्व से जोअसिद्धी होदु त्ति अणुगेलीअदु एसो । (क) भगवान्---वत्स, देव्यैवमनुगृहीतोऽसि । संकल्पादेव ते योग्सिद्धिर्भ्व्तु। मत्री-राजन्, भगवत्या भगवता च संकल्पादेवाखिलयोगसिद्धिरनुगृहीता । तत्सर्वथा कृतार्थाः स्मः । राजा-(सप्रणामम् । ) अनुगृहीतैवेयम् । यतः । या प्रत्यक्षपदार्थमात्रविषया सा योगसंस्कारतः संस्कारान्प्रतिबनतीतर कृतान्धीः कापि मे जृम्भते । सूक्ष्मं यत्तु विदूरमव्यवहितं सर्वान्विशेषान्स्फुटं पश्याम्येष यथावदद्य परमार्थोद्भूतया प्रज्ञया ॥ 25 ॥ आश्चर्योऽयं भगवत्प्रसादमहिमा । भगवान्-देवि, एवं संप्रज्ञातसमाधिरेतस्य प्रादुर्भूतः, य एवमालम्बनामनुभवति ऋतंभरा नाम प्रज्ञाम् । अतः परं निर्बीजयोगसंज्ञमसंप्रतिसमाधिमस्यानुगृह्णामि । (क) देव, संकल्पादेवास्य योगसिद्धिर्भवत्वित्यनुगृह्यतामेषः । For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । देवी-अणुगेहीअदु अप्पणिव्विसेसो एसो । (क) जीवः-(सहर्षोल्लासरोमाञ्चम् । ) आश्चर्यमाश्चर्यम् । भगवन्करुणासमित्समिद्धे दृढनि/जसमाधियोगवह्नौ । प्रविलापितसर्वचित्तवृत्तिः परमानन्दघनोऽस्मि नित्यतृप्तः ॥ 26 ॥ भगवान्-देवि, झटिति विघटिताखिलपराग्वृत्तिः प्रत्यगात्मैक्यान भवरूपोऽसंप्रज्ञातसमाधिराविभूतो वत्सस्य । यत एवमनुभूतमर्थमनुवदति । देवी-देव, किदत्यो खु एसो जो एवंविधस्स देवाणुग्गहम्स म, अणं जादो। (ख) भगवान्--संप्रत्येनं व्युत्थाप्य प्रकृतकार्यप्रवणं करोमि । (जीवं प्रति । / वत्स, अन्यदपि किंचिदनुशासनीयोऽसि । जीवः-(व्युत्थाय । ) भगवन् , अवहितोऽस्मि । भगवान् प्राचीनः सचिवः प्रियस्तव सुहृयो ज्ञानशा मुनिः ___ सोऽन्यस्यापि सुदुर्लभः स भवता मान्यः सदाहं यथा । श्रेयःसंघटनाय हन्त भवतः सत्यं स एवार्हति प्रेयस्त्वैहिकमातनोतु सततं विज्ञानशर्मापि ते ॥ 27 ॥ शश्वज्ञानादभिन्नः सन्विज्ञानमपि मानय । एवं सति घटेयातां भुक्तिमुक्ती करे तव ॥ 28 ॥ राजमत्रिणी--(साष्टाङ्गं प्रणम्योत्थाय । ) अनुगृहीतौ स्वः । देवी-सुमरणमेत्तसंणिहिदं गाणसम्माणं सचिवं विण्णाणेण मुत्तविरोहं करिअ दुवे वि मन्तिणो रण्णो हत्थे समप्पान्तेण भावदा बहुलीकिदं भत्तवत्सलत्तणम् । (ग) (क) अनुगृह्यतामात्मनिविशेष एषः । (ख) देव, कृतार्थः खल्वेष य एवंविधस्य देवानुग्रहस्य भाजनं जातः । (ग) स्मरणमात्रसंनिहितं ज्ञानशाणं सचिवं विज्ञानेन समं मुक्तविरे कृत्वा द्वावपि मन्त्रिणी राज्ञो हस्ते समपर्यता भगवता बहुलीकृतं bhaktavatsalatva For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । 107 (नेपथ्ये । ) जीवे शिवप्रापितयोगसिद्धौ कालो जनान्ध्येन समं तमोवत् । पापो विषूच्या सह राजयक्ष्मा गदैरसाध्यैः सह नाशमेति ॥ 29 ॥ ईशानस्य निदेशात्प्राप्ता साप्यत्र शांकरी भक्तिः । ___ चत्वारोऽपि पुमर्थाः पुंभिर्यस्याः प्रसादतो लभ्याः ॥ 30 ॥ मन्त्री--(आकर्ण्य । ) प्रियं नः प्रियम् । भगवान्काल एष एवं नः प्रिथमाचष्टे । राजा--(सहर्षोल्लासम् । ) मूर्धन्यमण्डलनिकेतसुधांशुबिम्ब निःप्यन्दिशीतलसुधातिनिवृताङ्गः । मेघावृतिव्यपगमे गगनं यथाच्छं चैतन्यमावरणवर्जितमस्मि तद्वत् ॥ 31 ॥ मत्री---एवमेवायं जीवो राजा भगवतोः प्रसादान्नीरोगो नित्यमुक्तो निरावाधो बहुकालं जीयादिति प्रार्थये । भगवान्-तथैवास्तु । देवी-तह होदु । (क) राजा--(सहर्षविस्मयं मन्त्रिणं प्रति । ) मन्त्रिञ्जन्मैव दोपः प्रथममथ तदप्याधिभिर्व्याधिभिश्चे ज्जुष्टं कष्टं बतातः किमधिकमपि तु त्वन्मतेर्वेभवेन । देव्या भक्त्याः प्रसादात्परमशिवमहं वीक्ष्य कृच्छ्राणि तीर्णः ___ सर्वाणि द्राक्तदत्यद्भुतमिह शुभदं संविधानं तवेदम् ॥ 32 ॥ मन्त्री-राजन्, बहुजन्मार्जितैः पुण्यैस्तावकैरेप तोपितः । सर्वाभीष्टं ददातीशः संविधानं किमत्र मे ॥ 33 ॥ - भगवान-वत्स, किमतः परमन्यत्तव प्रियं कुर्मः । . (क) तथा bhavatu । For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 108 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । " राजा - देवदेव भगवन् सर्वमपि प्रियमाचरितमेव । सर्वेऽपि मे प्रशमिता रिपवः पुरेऽभूदारोग्यमैक्षिपि भवन्तमुमासहायम् । योगं ततस्त्वदुपदिष्टमवाप्य जीव तथापीदमस्तु भरतवाक्यम् । न्मुक्तोऽस्मि ते करुणया किमतः प्रियं मे ॥ 34 ॥ पर्जन्यः समयेऽभिवर्षतु फलं वाञ्छानुरूपं महीं प्रौढामात्यनिरूपिते पथि महीपालाः पदं तन्वताम् । कर्णालंकृतये भवन्तु विदुषां कान्ताः कवीनां गिरो भूयादस्य कवेश्वरायुररुजो भक्तिश्च शैवी दृढा ॥ 39 ॥ (इति निष्क्रान्ताः सर्वे 1) कृतिरियं श्रीमद्भारद्वाजकुलजलधिकौस्तुभस्य श्रीनरसिंहरायमन्त्रिवरनन्दनस्य श्रीमदानन्दरायमखिनः । समाप्तोऽयं ग्रन्थः । 1. अयं जीवानन्दनप्रणेता श्रीमदानन्दरायमखी नृसिंहरायाध्वरिसूनुख्यम्बकदीक्षितस्य भ्रातृव्यस्त औरनगरमहीपतेरेकक्षितिपालवंशतिलकस्य शरभापरपर्यायस्य श्री शाहराजस्य मत्रिप्रवर आसीदित्यादि सर्व जीवानन्दनस्यैतत्प्रणीतस्यैव विद्यापरिणयनाटकस्य च प्रस्तावनातः प्रतीयते स च शरभमहीपतिः ख्रिस्ताब्दीय सप्तदशशतक पूर्वार्ध आसीदिति स एवास्य समयः एतत्कृतिषु जीवानन्दनं विद्यापरिणयं चेति नाटकद्वयमस्माभिरुपलब्धम्. जीवानन्दने यद्यपि नास्ति कवित्वचमत्कारस्तथापि संविधानकमनुच्छिष्टं चिकित्साशा - ' स्त्रानुकूलमिति कृत्वैवास्य काव्यमालायां प्रवेशः तत्र जयपुरराजगुरुकुलप्रसूतभट्ट श्री-कृष्णकुमाराणां संग्रहादेकमेवास्य शुद्धं पुस्तकमुपलब्धम् चिरं विहितेऽप्यन्वेषणे पुस्त स्तकान्तरालाभात्तस्मादेव पुस्तकादेतन्मुद्रणमकारीति bhadram. m For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only