SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ जवनिकान्तरम्] कर्पूरमञ्जरी । विदूषकः-भो, कणअचण्डेण वण्णिदा चन्दुज्जोअलच्छी । ता संपदं माणिक्कचण्डस्सावसरो। (नेपथ्ये ।) द्वितीयो वैतालिक:दज्झन्तागुरुधूपवटिकलिआ दीअन्तदीउज्जला लम्बिजन्तविचित्तमोत्तिअलदा मुज्झन्तपारावदा । सज्जिजन्तमणोजकेलिसअणा जप्पन्तदूईसआ सज्जुच्छङ्गवलन्तमाणिणिजणा वट्टन्ति लीलाधरा ॥ २७ ॥ अवि अ। देन्ता कप्पूरपूरच्छुरणमिव दिसासुन्दराण मुहेसु स्लक्खं जोडं किरन्तो भुअणजणमणाणन्दणं चन्दणं व्व । जिण्णं कंदप्पकन्दं तिहुअणकलणाकन्दलिल्लं कुणन्तो जादा एणकपादा सअलजलहरम्मुक्कधाराणुआरा ॥ २८ ॥ अकुङ्कममित्यनेन नवोद्गतायास्तस्याः पीतत्वं ध्वन्यते । अचन्दनमित्यनेन चन्दनाधिकशातलता द्योत्यते । दशशब्देन चैकवधूमात्रशोभाकरमण्डनान्तरवैलक्षण्यं द्योत्यते । अकङ्कणमित्यादिना भूषणान्तरवैचित्र्यमस्या अभिव्यज्यते । अशोषणमित्यादिनायुधवैलक्षण्यं चास्या द्योत्यते। विदूषकः भोः, कनकचण्डेन वर्णिता चन्द्रोद्दयोतलक्ष्मीः । तत्सांप्रतं माणिक्यचण्डस्यावसरः । द्वितीयो वैतालिकःदह्यमानागुरुधूपवर्तिकलिका दीयमानदीपोज्ज्वला लम्ब्यमानविचित्र्यमौक्तिकलता मुच्यमानपारावताः । सज्जीक्रियमाणमनोज्ञकेलिशयना जल्पतीशताः शय्योत्सङ्गवलन्मानिनीजना वर्तन्ते लीलागृहाः । दह्यमाना अगुरुधूपवर्तय एवं कलिका येषु । यद्वा दह्यमानेत्यादि उज्ज्वला इत्यन्तमेकं पदम् । तदा दह्यमानागुरुधूपाश्च ते वर्तिकलिकाभिर्दीयमानदीपोज्ज्वलाश्चेत्यर्थः । अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोज्ज्वला इत्यर्थः । तदा शोभाधिक्यं व्यज्यते। १३ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy