SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ काव्यमाला। (नेपथ्ये ।) वैतालिकः-सुहणिबन्धणो होदु देवस्स चन्दुजोओ। भूगोले तिमिराणुबन्धमलिणे भूमीरुहे व्व हिदे संजादा णवभुजपिञ्जरमुही जोलाअ पुव्वा दिसा । मुश्चन्तो मुचुकुन्दकेसरसिरीसोहाणुआरे करे चन्दो पेक्ख कलाकमेण अगदो संपुण्णबिम्बत्तणम् ॥२५॥ अवि अ। अकुङ्कुममचन्दणं दहदिहावहूमण्डणं __ अकङ्कणमकुण्डलं भुअणमण्डलीभूसणम् । असोसणममोहणं मअरलञ्छणस्साउहं मिअङ्ककिरणावली णहअलम्मि पुञ्जिज्जइ ॥ २६ ॥ ये नवस्य पुसस्य कण्टका ये कदम्बमुकुलस्य केसराः । अद्य तव करस्पर्शसङ्गिनस्ते भवन्ति ममाङ्गनिर्जिताः ॥ कार्ये कारणवदुपचारादेहजन्यरोमाञ्चनिजिता इत्यर्थः । वैतालिकःसुखनिबन्धनो भवतु देवस्य चन्द्रोद्दयोतः । भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते __ संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा । मुञ्चन्मुचुकुन्दकेसरश्रीशोभानुकारान्करां श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णबिम्बत्वम् ।। तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमीरुह इव स्थिते । चन्द्रोदयानन्तरं यथा वृक्षमात्रमेव नीलमीक्ष्यते तथा श्यामे भूगोले स्थिते सतीत्यर्थः । 'भूमीघरे' इति वा पाठः । तत्र भूमिगृहे इत्यर्थः । एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः । अपि च । अकुङ्कममचन्दनं दशदिशावधूमण्डनं _अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम् । अशोषणममोहनं मकरलाञ्छनस्यायुधं मृगाङ्गकिरणावली नभस्तले पुञ्जीभवति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy