SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ जवनिकान्तरम्] कर्पूरमञ्जरी। ताई सुवण्णकुसुमहिं विलोअणाई ___ अच्चेमि जेहिं हरिणच्छि तुमंसि दिट्ठा ॥ २२ ॥ विदूषकः--गब्भघरवासेण सेअसलिलसित्तगत्ता संभूदा तत्थभोदी कप्पूरमञ्जरी । ता इमं सिचअञ्चलेण वीजइस्सं दाव । (तथा कुर्वन् ।) हा हा कधं वरिल्लपवणेण णिव्वणो पदीवो । (विचिन्त्य स्वगतम् ।) भोदु । लीलोजाणं जेव्व गच्छर । (प्रकाशम् ।) भो, अन्धआरणच्चिदं वदि । ता णिकामह्म सुरङ्गामुहेण जेव्व पमदुजाणं दाव । (सर्वे निष्क्रमणं नाटयन्ति ।) राजा-(कर्परमञ्जरी करे धृत्वा।) मज्झ हत्थठिदपाणिपल्लवा ईस संचरणबन्धुरा भव । जं चिराय कलहंसमण्डली भोदु केलिगमणम्मि दुब्भगा ॥ २३ ॥ (स्पर्शसुखमभिनीय ।) जे णवस्स तिउसस्स कण्टआ जे कदम्बमउलस्स केसरा । अज तुज्झ करफंससङ्गिणो ते हुअन्ति मह अङ्गणिज्जिदा ॥ २४ ॥ अपि च । यस्याः पुरो न हरिता दलिता हरिद्रा - उज्ज्वलीकृतं न कनकं न च चम्पकानि । तानि सुवर्णकुसुमैर्विलोचने अर्चयामि याभ्यां हरिणाक्षि त्वमसि दृष्टा । विदूषकः गर्भगृहवासेन स्वेदसलिलसिक्तगात्रा संभूता तत्रभवती कर्पूरमञ्जरी । तदिमां सिचयाञ्चलेन वीजयिष्यामि तावत् । हा हा कथं वस्त्राञ्चलपवनेन निर्वाणः प्रदीपः । भवतु । लीलोद्यानमेव गच्छामः । भोः, अन्धकारनृत्यं वर्तते । तनिष्क्रमामः सुरङ्गामुखेनैव प्रमदोद्यानं तावत् । राजा मम हस्तस्थितपाणिपलवा ईषत्संचरणबन्धुरा भव । यच्चिराय कलहंसमण्डली भवतु केलिगमने दुर्भगा ।। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy