________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(ततः प्रविशति नायिका कुरङ्गिका च ।) नायिका- (ससाध्वसं स्वगतम् ।) अम्मो, किं एसो सहसा गअणङ्गणादो अवइण्णो पुण्णिमाहरिणको । किं वा तुहेण णीलकण्ठेण णिअदेहं लम्भिदो मणोहओ। किं वा हिअअस्स दुजणो णअणाणं सजणो जणो मं संभावेदि । (प्रकाशम् ।) सहि कुरङ्गिए, इन्दजालं विअ पेक्खामि । विदषकः-(राजानं हस्ते गृहीत्वा ।) भोदि, सच्चं इन्दजालं संपण्णं ।
(नायिका लज्जते ।) कुरङ्गिका-सहि कप्पूरमञ्जरि, अब्भुट्टाणेण संभावेहि भट्टारअं ।
__(नायिका उत्यातुमिच्छति ।) राजा-(हस्तेन गृहीत्वा ।)
उहिऊण थणभारभङ्गुरं मा मिअङ्कमुहि भञ्ज मज्झअं।
तुज्झ ईरिसणिवेसदसणे लोअणाण मअणो पसीददु ॥ २१ ॥ अवि अ। जिण्णा पुरो ण हरिदा दलिआ हलिद्दा
रोसाणिअंण कणकं ण च चम्पआई। नायिका
अम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः । किं वा तुटेन नीलकण्ठेन निजदेहं लम्भितो मनोभवः । किं वा हृदयस्य दुर्जनो नयनानां सज्जनो जनो मां संभावयति । सखि कुरङ्गिके, इन्द्रजालमिव पश्यामि ।
तुष्टेन रत्यादिस्तुत्या तुटेनेत्यर्थः । किं वारुष्टेन' इति पाठेऽरुष्टेनेत्यकारप्रश्लेषः । तथापि रत्यादिस्तुत्या रोषरहितेनेत्यर्थः । अथवा नाकारप्रश्लेषः । किं तु रुष्टेन ऋद्धेन नीलकण्ठेन पुनः शरीरमुत्पाद्य पुनर्दा हेनाधिकतरपोडादानाय पुनः स्वदेहं प्रापितो मनोभव इत्यर्थः । विदूषकःभवति, सत्यमिन्द्रजालं संपन्नम् । कुरङ्गिकासखि कर्पूरमजरि, अभ्युत्थानेन संभावय भट्टारकम् । राजा
उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखि भञ्जय मध्यम् । तवेदशनिवेशदर्शनाल्लोचनयोभदनः प्रसीदतु ॥
For Private and Personal Use Only