SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। (ततः प्रविशति नायिका कुरङ्गिका च ।) नायिका- (ससाध्वसं स्वगतम् ।) अम्मो, किं एसो सहसा गअणङ्गणादो अवइण्णो पुण्णिमाहरिणको । किं वा तुहेण णीलकण्ठेण णिअदेहं लम्भिदो मणोहओ। किं वा हिअअस्स दुजणो णअणाणं सजणो जणो मं संभावेदि । (प्रकाशम् ।) सहि कुरङ्गिए, इन्दजालं विअ पेक्खामि । विदषकः-(राजानं हस्ते गृहीत्वा ।) भोदि, सच्चं इन्दजालं संपण्णं । (नायिका लज्जते ।) कुरङ्गिका-सहि कप्पूरमञ्जरि, अब्भुट्टाणेण संभावेहि भट्टारअं । __(नायिका उत्यातुमिच्छति ।) राजा-(हस्तेन गृहीत्वा ।) उहिऊण थणभारभङ्गुरं मा मिअङ्कमुहि भञ्ज मज्झअं। तुज्झ ईरिसणिवेसदसणे लोअणाण मअणो पसीददु ॥ २१ ॥ अवि अ। जिण्णा पुरो ण हरिदा दलिआ हलिद्दा रोसाणिअंण कणकं ण च चम्पआई। नायिका अम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः । किं वा तुटेन नीलकण्ठेन निजदेहं लम्भितो मनोभवः । किं वा हृदयस्य दुर्जनो नयनानां सज्जनो जनो मां संभावयति । सखि कुरङ्गिके, इन्द्रजालमिव पश्यामि । तुष्टेन रत्यादिस्तुत्या तुटेनेत्यर्थः । किं वारुष्टेन' इति पाठेऽरुष्टेनेत्यकारप्रश्लेषः । तथापि रत्यादिस्तुत्या रोषरहितेनेत्यर्थः । अथवा नाकारप्रश्लेषः । किं तु रुष्टेन ऋद्धेन नीलकण्ठेन पुनः शरीरमुत्पाद्य पुनर्दा हेनाधिकतरपोडादानाय पुनः स्वदेहं प्रापितो मनोभव इत्यर्थः । विदूषकःभवति, सत्यमिन्द्रजालं संपन्नम् । कुरङ्गिकासखि कर्पूरमजरि, अभ्युत्थानेन संभावय भट्टारकम् । राजा उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखि भञ्जय मध्यम् । तवेदशनिवेशदर्शनाल्लोचनयोभदनः प्रसीदतु ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy