SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ जवनिकान्तरम् कर्पूरमञ्जरी। विस व्व बिसकन्दली विसहर व्व हारच्छडा वअस्समिव अत्तणो किरइ तालविन्ताणिलो । तहा अ करणिग्गअं जलइ जन्तधाराजलं ___ण चन्दनमहोसहं हरइ देहदाहं अ मे ॥ २० ॥ विदूषकः- सुदं पिअवअस्सेण । भरिआ कण्णा पीऊसगण्ड्सेहिं । ता किं अजवि उपेक्खीअदि घणघम्मेण किलिमन्ती मुणालिआ, गाढकडणदुःसहेण सलिलेण सिञ्चिजन्ती केलिकुङ्कुमत्थली, छम्मासिअमोत्तिआणं झडित्ति फुडन्ती एक्कावलिआ, गण्ठिवण्णकेआलिआ लुण्ठिजन्ती गन्धहरिणेण । ता सच्चं दे सिविणअं संपण्णं । एहि, पविसम्ह । उहिजदु मअरद्धअपताआ । पअदृदु कण्ठकुहरम्मि पञ्चमहुंकाराणां रिञ्छोली। थकन्तु बाहप्पवाहा । मन्थरिजन्तु णीसासप्पसरा । लहदु लावण्णं पुण णवभावं । ता एहि, खिडक्किआदुआरेण पविसम्ह । (इति प्रविशत: ।) (नेपथ्ये ।) सखि कुरङ्गिके, अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यामि । शिशिरोपचारः शीतलोपचारः, शिशिरर्तुसमीपागमनं च । विषमिव बिसकन्दली विषधर इव हारच्छटा वयस्यमिवात्मनः किरति तालवृन्तानिलः । तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं न चन्दनमहौषधं हरति देहदाहं च मे ॥ तालवृन्तानिल आत्मनो वयस्यं सखायं शिखिनमिव किरतीत्यर्थः । विदूषकः श्रुतं प्रियवयस्येन । भृतौ कर्णौ पीयूषगण्डूषैः । तत्किमद्याप्युपेक्ष्यते घनधर्मेण क्लाम्यन्ती मृणालिका, गाढक्कथितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कमस्थली, षण्मासिकमौक्तिकानां झटिति स्फुटन्त्येकावली, ग्रन्थिप केदारिका लुण्ठ्यमाना गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां मकरध्वजपताका । प्रवर्ततां कण्ठकुहरे पञ्चमहुंकाराणां रचना । स्तोकी क्रियन्तां बाष्पप्रवाहाः । मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्नवभावम् । तदेहि, खिडक्किकाद्वारेण प्रविशावः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy