________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ जवनिकान्तरम्
कर्पूरमञ्जरी।
विस व्व बिसकन्दली विसहर व्व हारच्छडा
वअस्समिव अत्तणो किरइ तालविन्ताणिलो । तहा अ करणिग्गअं जलइ जन्तधाराजलं
___ण चन्दनमहोसहं हरइ देहदाहं अ मे ॥ २० ॥ विदूषकः- सुदं पिअवअस्सेण । भरिआ कण्णा पीऊसगण्ड्सेहिं । ता किं अजवि उपेक्खीअदि घणघम्मेण किलिमन्ती मुणालिआ, गाढकडणदुःसहेण सलिलेण सिञ्चिजन्ती केलिकुङ्कुमत्थली, छम्मासिअमोत्तिआणं झडित्ति फुडन्ती एक्कावलिआ, गण्ठिवण्णकेआलिआ लुण्ठिजन्ती गन्धहरिणेण । ता सच्चं दे सिविणअं संपण्णं । एहि, पविसम्ह । उहिजदु मअरद्धअपताआ । पअदृदु कण्ठकुहरम्मि पञ्चमहुंकाराणां रिञ्छोली। थकन्तु बाहप्पवाहा । मन्थरिजन्तु णीसासप्पसरा । लहदु लावण्णं पुण णवभावं । ता एहि, खिडक्किआदुआरेण पविसम्ह ।
(इति प्रविशत: ।)
(नेपथ्ये ।) सखि कुरङ्गिके, अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यामि । शिशिरोपचारः शीतलोपचारः, शिशिरर्तुसमीपागमनं च । विषमिव बिसकन्दली विषधर इव हारच्छटा
वयस्यमिवात्मनः किरति तालवृन्तानिलः । तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं
न चन्दनमहौषधं हरति देहदाहं च मे ॥ तालवृन्तानिल आत्मनो वयस्यं सखायं शिखिनमिव किरतीत्यर्थः । विदूषकः
श्रुतं प्रियवयस्येन । भृतौ कर्णौ पीयूषगण्डूषैः । तत्किमद्याप्युपेक्ष्यते घनधर्मेण क्लाम्यन्ती मृणालिका, गाढक्कथितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कमस्थली, षण्मासिकमौक्तिकानां झटिति स्फुटन्त्येकावली, ग्रन्थिप
केदारिका लुण्ठ्यमाना गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां मकरध्वजपताका । प्रवर्ततां कण्ठकुहरे पञ्चमहुंकाराणां रचना । स्तोकी क्रियन्तां बाष्पप्रवाहाः । मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्नवभावम् । तदेहि, खिडक्किकाद्वारेण प्रविशावः ।
For Private and Personal Use Only