SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । वक्षोवद्वस्तनधनलसत्कुम्भतुम्बीफलाभ्यां वारस्त्रैणं निजरुचिसरोमण्डले पोलवीति ॥ ८९ ॥ (कतिचित्पदानि गत्वा । निर्वर्ण्य ।) कथमत्रैव बालातपमनुभवति लीलावती । अस्याः आमृश्य नीलकवरीमवसज्य कण्ठे ___ गाढोपगृढकठिनस्तनकुम्भभारः । नीवीमपि श्लथयितुं निभृतं कराये रागाद्रविः स्टशति नाभिपदं नताङ्गयाः ॥ ९० ॥ अपि च । बालातपमपमाष्टुं बाला पर्युषितकुङ्कुमभ्रान्त्या । स्तनतटमार्द्रनखाई काषं कापं करेण सीत्कुरुते ॥ ९१ ॥ (उपमृत्य ।) सखि, तव सीत्कारसुधारसश्चिराय मे श्रवणयोरानन्दं कन्दलयति । साभिमानावहित्थं किं ब्रवीषि—'का तव पुरतः पुरा पुनरद्य वा कृतवती सीत्कारम्' इति । तर्हि विस्मृतम् । वयं तु न विस्मरामः । यतः । कान्ते द्यूतजिते तवाधरदले दष्टे सरागं मया स्वैरत्रंसिदुकूलदृश्यजघना तत्रैव लोलेक्षणम् । मामुट्ठीक्ष्य सरोषल जमसळत्सीत्कारतारं वचो यत्त्वं जल्पितवत्यलं तदधुनाप्यानन्दयत्येव नः ॥ ९२ ॥ सरोषं किं ब्रवीपि---'कथमेवमनृतभूषितं ते भाषितम् । अथवा । यस्या नखशिखमनृतालिङ्गितमङ्गं जनिष्वनेकासु । कथयसि कथमथ तत्त्वं स त्वं कृष्णानृतोज्झितो भूयः ॥९३॥ इति । (विहस्य ।) कुतोऽन्यत्राप्यनृतकथा । यत्किलात्र भुवनत्रयोदरे संकटेन समवस्थितं चिरात् । तत्समस्तमनृतं नताङ्गि ते कुक्षिलग्नमवलनकैतवात् ।। ९४ ॥ किं ब्रवीषि-'गच्छ यथागतम् । किमनेन वाकलहेन' इति । तर्हि कायिकमेव कुरु कलहम् । १. 'एष' क. - For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy