________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः ।
वक्षोवद्वस्तनधनलसत्कुम्भतुम्बीफलाभ्यां
वारस्त्रैणं निजरुचिसरोमण्डले पोलवीति ॥ ८९ ॥ (कतिचित्पदानि गत्वा । निर्वर्ण्य ।) कथमत्रैव बालातपमनुभवति लीलावती । अस्याः
आमृश्य नीलकवरीमवसज्य कण्ठे ___ गाढोपगृढकठिनस्तनकुम्भभारः । नीवीमपि श्लथयितुं निभृतं कराये
रागाद्रविः स्टशति नाभिपदं नताङ्गयाः ॥ ९० ॥ अपि च ।
बालातपमपमाष्टुं बाला पर्युषितकुङ्कुमभ्रान्त्या ।
स्तनतटमार्द्रनखाई काषं कापं करेण सीत्कुरुते ॥ ९१ ॥ (उपमृत्य ।) सखि, तव सीत्कारसुधारसश्चिराय मे श्रवणयोरानन्दं कन्दलयति । साभिमानावहित्थं किं ब्रवीषि—'का तव पुरतः पुरा पुनरद्य वा कृतवती सीत्कारम्' इति । तर्हि विस्मृतम् । वयं तु न विस्मरामः । यतः ।
कान्ते द्यूतजिते तवाधरदले दष्टे सरागं मया
स्वैरत्रंसिदुकूलदृश्यजघना तत्रैव लोलेक्षणम् । मामुट्ठीक्ष्य सरोषल जमसळत्सीत्कारतारं वचो
यत्त्वं जल्पितवत्यलं तदधुनाप्यानन्दयत्येव नः ॥ ९२ ॥ सरोषं किं ब्रवीपि---'कथमेवमनृतभूषितं ते भाषितम् । अथवा ।
यस्या नखशिखमनृतालिङ्गितमङ्गं जनिष्वनेकासु ।
कथयसि कथमथ तत्त्वं स त्वं कृष्णानृतोज्झितो भूयः ॥९३॥ इति । (विहस्य ।) कुतोऽन्यत्राप्यनृतकथा ।
यत्किलात्र भुवनत्रयोदरे संकटेन समवस्थितं चिरात् ।
तत्समस्तमनृतं नताङ्गि ते कुक्षिलग्नमवलनकैतवात् ।। ९४ ॥ किं ब्रवीषि-'गच्छ यथागतम् । किमनेन वाकलहेन' इति । तर्हि कायिकमेव कुरु कलहम् । १. 'एष' क.
-
For Private and Personal Use Only