________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
काव्यमाला।
क्षविहारा, अयोध्येव रामानुवृत्तभरतप्रचारा, हरमूर्तिरिव भुजंगविभूषिता, सरसीव पद्मिनीप्रचुरा, वनभूमिरिव हस्तिनीकरनमित'नागा, कादम्बरीव प्रकटितहेमकूटविस्तारा, नारायणतनुरिव भोगिभोगानुषक्ता, विप्रसभेव श्रुतिमिलितविविधवाद्यारब्धकोलाहला हालामदतरलचेटिकाहस्तविस्त्रस्तपेटिकागलितवीटिकाकलनचटुलचटिका वेशवाटिका । (प्रविशति नाटितकेन । किंचित्परिक्रम्य ।) इह हि
चरन्तीनां सौधे चपलनयनानां तनुरुचो ___ गवाक्षान्तर्वान्ताः कतिचन गृहीत्वा जलमुचः । क्षणं गोपायन्ति क्षणचिमिषेण क्षणमहो
विवृण्वन्ति स्वर्ण करगतमिवाकिंचनजनाः ॥ ८५ ॥ किं च ।
तारास्तामरसाञ्चलेषु कदलीकाण्डषु भूमण्डला___ न्यावर्ता गगने शिरःसु फणिनां शैलास्तुषारत्विषाम् । बिम्बेष्वम्बुजपत्रचुम्बिषु तमस्तोमास्तदेतत्पुनः
सर्व हेमलतासु ताः प्रतिगृहं चित्रं प्रतिप्राङ्गणम् ॥ ८६ ॥ (सर्वतोऽवलोक्य ।) अहो रमणीयता बालातपस्य ।
रञ्जयति लोकमखिलं ललितो बालातपप्रसरः ।
सरसयति सदनवापीसारससौरभ्यसंपदप्यभितः ॥ ८७ ॥ (आकाशे ।) किं ब्रूथ'इह क्रीडावलगत्कुवलयदशामेतदधर
प्रभावीचीरोचिर्विलसति न बालातपरुचिः । असावप्येतासां वदनकमलामोदलहरी
न तु क्रीडावापीसरसिजवनीसौरभझरी ॥ ८८ ॥' इति । सत्यमीदृशः किलात्र मृगीदृशः । यतः । लब्ध्वाम्भोजे मुखशयपदा ढक्तरङ्गैः सभृङ्गे।
दोर्वल्लीभ्यां विसवति कचैरात्तशैवालजाले । १. 'वेश्यावाटिका' ख. २. 'गोपायन्तः' क. ३. 'आप्त' ख-ग.
For Private and Personal Use Only