________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ जवनिकान्तरम् ] कर्पूरमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
संमुहपवणपणोलि अवरिछदरदाविआइँ अंगाइँ | हक्कारिऊण मअणं पासम्मि णिवेसअंति ब्ब ॥ ३६ ॥ ताडंकजुअं गंडेसु बहलघुसिणेसु घडणलीलाहिं । ts or दोलदोलण हाओ गणणकोडेण || ३७ ॥ णअणाइँ पसइसरिसाइँ झत्ति फुडाइँ को दुहल्लेण । अप्पेंतिअ व्त्र कुवलअसिलीमुहे पंचबाणस्स ॥ ३८ ॥ दोलारअविच्छेओ कहं वि मा होउ इत्ति पडइ ब्ब । पुदृम्मि वेणिदंडो मम्महचम्मद्विआअंतो ॥ ३९ ॥ इआइँ विलासुज्जलाइँ दोलाप्पवंचचरिआई | कस्स ण लिहेइ चित्ते णिडणो कंदप्पचित्तअरो ॥ ४० ॥
संमुखपवन प्रेरित परिवस्त्रे दरदर्शितान्यङ्गानि । आकार्य मदनं पार्श्वे निवेशयन्तीव ॥
अत्रापि स एवालंकारः ।
ताटङ्कयुगं गण्डयोर्बहलघुसृणयोर्घटनलीलाभिः । ददातीव दोलान्दोलनरेखा गणनकौतुकेन ॥ अत्राप्युत्प्रेक्षालंकारः ।
नयने प्रसृतिसदृशे झटिति फुले कौतूहलेन । अर्पयत इव कुवलयशिलीमुखे पञ्चवाणस्य ||
कुवलये एव शिलीमुखौ शरौ । कुसुमशरत्वात्तस्येति भावः । रूपकमुत्प्रेक्षा चालंकारः । तलक्षणं तु पूर्वोक्तमेव ।
दोलारसविच्छेद: कथमपि मा भवत्विति पततीव । पृष्ठे वेणिदण्डो मन्मथचर्मयष्टिकायमानः ||
अत्रापि रूपकोत्प्रेक्षे |
इत्येतानि विलासोज्ज्वलानि दोलाप्रपञ्चचरितानि । कस्य न लिखति चित्ते निपुणः कंदर्पचित्रकरः ॥
५९
इत्यमुना प्रकारेणैतानि दोलाप्रपञ्चचरितानि कर्मभूतानि कंदर्पचित्रकरः कर्ता कस्य कामिनश्चित्ते न लिखति । अपि तु सर्वस्यापीत्यर्थः । किंभूतानि । विलासा उज्ज्वलाः शुचयो येषु तानि । विलास उज्ज्वलश्च येषु तानीति वा । ' शृङ्गारः शुचिरुज्ज्वलः ' इति कोषात् । अत्र रूपकम् ।
For Private and Personal Use Only