________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
काव्यमाला।
विदूषकः-भो, सुत्तआरो तुमं । अहं उण वित्तिआरो भविष वित्थरेण वण्णेमि ।
उवरिहिअथणपन्भारपीडिअं चरणपंकजजुअं से । पुक्कारइ ब्ब मअणं रणंतमणिणेउररवेण ॥ ३३ ॥ हिंदोलणलीलाललणलंपडं चक्कचक्कलं रमणं । किलकिलइ ब्ब सहरिसं कंचीमणिकिंकिणिरवेण ॥ ३४ ॥ दोलंदोलणलीलासरंतसरिआछलेण से हारो। वित्थारइ ब्ब कुसुमाउहणरवइणोइ कित्तिवल्लीओ ॥ ३५ ॥
विलोलवलयावलीजनितम शिञ्जारवं
___ न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम् ॥ शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न । मनो मानसं मोहयति तदेतादृशं न । अपि तु सर्वस्यापीति काकुः । किंभूतम् । रणन्तो मणयो ययोस्ते रणन्मणी, रणन्मणी नपुरे यत्र तत्। झणझणायमाना हारच्छटा यत्र । इत्यादीनामान्दोलनविशेषणत्वम् । अथवा क्रियाविशेषणानि । यद्वा शशिमुख्या रणनूपुरादिकस्य मनोमोहनं नैति प्रत्येकमेव विधिः । तदा दोलनांशे प्रत्यक्षमन्यांशे स्मरणम् । 'रण शब्दे'। झणझणायमानमित्यादि शब्दानुकरणम् । अत्राप्यनुप्रासजात्याद्याः शब्दार्थालंकारा ज्ञेयाः । विदूषकः-- भोः, सूत्रकारस्त्वम् । अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि ।
सूचनाद्धि सूत्रत्वं भवतीति भावः । अत एव तल्लक्षणमुक्तमाभियुक्तै:--'अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥' इति ।
उपरिस्थितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः । ।
पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥ एतन्मणिनपुररवश्रवणसमकालमेव कामिनां मदनकृता मनोविह्वलता भवतीति भावः । अत्रापि जात्युत्प्रेक्षे अलंकारौ।।
हिन्दोलनलीलाललनलम्पटं चक्रवर्तुलं रमणम् । किलकिलायतीव सहर्ष काञ्चीमणिकिङ्किणिरवेण ॥ अत्रापि किलकिलायतीति शब्दानुकरणम् । रमणं जघनम् ।
दोलान्दोलनलीलासरत्सरिकाछलेनास्या हारः ।
विस्तारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥ सरिका मुक्तापतिः । अत्रोत्प्रेक्षालंकारः ।
For Private and Personal Use Only