________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम्
कर्पूरमञ्जरी।
अवि अ।
उच्चेहिं गोउरेहिं धवलधअवडाडंबरिल्लावलीहिं
घंटाहिं विदुरिल्लासुरतरुणिविमाणाणुरूअं वहंती । पाआरं लंघअंती कुणइ रअवसादुण्णमंती णमंती
एंती जंती अ दोला जणमणहरणं कट्टणुक्कट्ठणेहिं ॥ ३१ ॥ अवि अ।
रणंतमणिणेउरं झणझणंतहारच्छडं
कलक्कणिदकिंकिणीमुहरमेहलाडंबरं । विलोलवलआवलीजणिदमंजुसिंजारवं
ण कस्स मणमोहणं ससिमुहीअ हिंदोलणं ॥ ३२ ॥ विच्छाययन्विगतच्छायानि कुर्वन् । म्लानीकुर्वन्नित्यर्थः । कान्तिरेव ज्योत्स्ना चन्द्रिका तस्या जलं चाकचक्यं तेन गगनं खमेव कुहरं क्षालयन्प्रकाशयन् । जलेन क्षालनमुचितमेवेति भावः । सरलतरल इत्यान्दोलनवशाद्यातायातमाचरन्नित्यर्थः । अत्र रूपकच्छे. कावृत्त्यनुप्रासरूपाः शब्दार्थालंकारा विभाव्या: । स्पष्टमन्यत् । आप च । उच्चेषु गोपुरेषु धवलध्वजपटाडम्बरबहलावलीषु
घण्टाभिर्विद्राणसुरतरुणिविमानानुरूपं वहन्ती । प्राकारं लङ्घयन्ती करोति रयवशादुन्नमन्ती नमन्ती
आयान्ती यान्ती च दोला जनमनोहरणं कर्षणोत्कर्षणैः ।। धवलध्वजपटाडम्बराणां बहला आवल्यो येषु तादृशेषु गोपुरेषु पुरद्वारेषु घण्टाभिरुपलक्षितं विद्राणं वेगेन गच्छद्यत्सुरतरुणिविमानं देवाङ्गनाविमानं तदनुरूपं तत्तुल्यं प्राकारं वहन्ती बिभ्राणा । कर्षणोत्कर्षणै: रयवशाल यन्ती । सरलगमनादुन्नमन्ती उर्व गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला कस्य कामिनो मनोहरणं न करोति । अपि तु सर्वस्य विधत्त इति काकर्थः । इयं च दोलास्वरूपवर्णमाज्जातिः। तल्लक्षणं काव्यादर्शे दण्डिनोक्तम्-'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती। स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ॥' इति । उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः । अपि च । रणन्मणिनूपुरं झणझणायमानहारच्छटं
कलक्कणितकिङ्किणीमुखरमेखलाडम्बरम् ।
For Private and Personal Use Only