SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ काव्यमाला। राजा-को अण्णो तुह्माहितो मह कज्जसज्जो। को अण्णो चंदाहितो समुद्दवडणणिहो । * (इति परिक्रम्य कदलीगृहप्रवेशं नाटयतः ।) विदूषकः-इअं उत्तुंगफलिहमणिवेदिआ। ता इह उपविसदु पिअवअस्सो । (राजा तथा करोति।) विदूषकः--(हस्तमुद्यम्य ।) भो, दीसदु पुण्णिमाअंदो । राजा--(विलोक्य ।) अए, दोलारूढाए मह वल्लहाए वअणं पुण्णिमाचंदो त्ति णिदिससि । (समन्तादवलोक्य ।) विच्छाअंतो णअररमणीमंडलस्साणणाई पच्छालंतो गगणकुहरं कंतिजोहाजलेण । पेच्छंतीणं हिअअणिहिदं णिदलंतो अ दप्पं दोलालीलासरलतरलो दीसए से मुहेंदू ॥ ३० ॥ व्या । एतत्तत्कार्यशेषम् । तदतिनिपुणापि च्छलिता देवी । पायिता जीर्णमार्जारिका दुग्धमिति तक्रम् । मरकतपुञ्जः प्रासादविशेषः । राजा-- कोऽन्यो युष्मत्तो मम कार्यसज्जः । कोऽन्यश्चन्द्रतः समुद्रवर्धननिष्टः । विदूषकःइयमुत्तुङ्गस्फटिकमणिवेदिका । तदिहोपविशतु प्रियवयस्यः । विदूषकःभोः, दृश्यतां पूर्णिमाचन्द्रः । राजाअए, दोलारूढाया मम वल्लभाया वदनं पूर्णिमाचन्द्र इति निर्दिशसि । विच्छाययन्नगररमणीमण्डलस्याननानि प्रक्षालयन्गगनकुहरं कान्तिज्योत्स्नाजलेन । प्रेक्षमाणानां हृदयनिहितं निर्दलयंश्च दर्प दोलालीलासरलतरलो दृश्यतेऽस्या मुखेन्दुः ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy