________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम्
कर्पूरमञ्जरी।
तिस्सा दाव परिक्खणत्थ णिहिदो हत्थो थणुत्थंगदो ___ डाहुडामरिदो सहीहिं बहुसो हेलाअ कड्डिजदि । किं तेणावि इमं णिसामअ गिरं संतोसिणिं तासिणि
हत्थच्छत्तणिवारि-दुकिरणा बोल्लेइ सा जामिणीं ॥ २९ ॥ कजसेसं कविजलो णिवेदइस्सदि । तं च देवेण तधा कादब्बं । (इति परिक्रम्य निष्क्रान्ता ।)
राजा-वअस्स, किं उण तं कजसेसं । विदूषकः-अज्ज हिंदोलणचउत्थी । तहिं देवीए गौरी कदुअ कप्पूरमंजरी हिंदोलए आरोहइदब्बा । ता मरगअपुंजहिदेण देवेण कप्पूरमंजरी हिंदोलंती दहव्वा । एदं तं कजसेसं । (विचिन्त्य ।) ता अदिणिउणा वि छलिदा देवी । पाइआ जुण्णमज्जारिआ दुद्धं त्ति तकं ।
तस्यास्तावत्परीक्षणाय निहितो हस्तः स्तनोत्सङ्गतो
दाहोड्डामरितः सखीभिर्बहुशो हेलया कृष्यते । किं तेनापीमां निशामय गिरं संतोषिणी त्रासिनी
हस्तच्छत्रनिवारितेन्दुकिरणातिवाहयति सा यामिनीम् ।। हेलयावज्ञया कृष्यते। तयेति शेषः । स्वसंबन्धिविरहार्तिभाजनत्वेन । त्रासिनीमिति चैतादृशदुःसहवियोगपीडितापि स्वहस्तेनैवेन्दुकरान्निवारयतीति तेषां हस्तस्पर्शेऽशङ्कनीयमपि मरणादिकं संभाव्यत इति त्रासकरत्वम् । अथवा बलात्कारेण यथेन्दुकिरणस्पर्शो भवति तथा विधत्त इत्यतिदुष्कर मिति त्रासकारणं ज्ञेयम् । यद्वा हत्तच्छत्रेत्यनेन हस्तस्य संपूर्णशरीरे चन्द्रकरस्पर्शनिवारकत्वासंभवाद्धस्तानवच्छन्नप्रदेशे शशिकरस्पर्शा. वश्यंभावस्तत्कारणं वेदितव्यः । अनेन विधानं नाम मुखसंध्यङ्गमुक्तम् । तल्लक्षणं दशरूपके-'विधानं सुखदुःखकृत्' इति । अत्रापि रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा उह्याः । लक्षणं तूक्तम् । कार्यशेषं कपिजलो निवेदयिष्यति । तच्च देवेन तथा कर्तव्यम् । कपिञ्जलो विदूषकः।
वयस्य, किं पुनस्तत्कार्यशेषम् । विदूषकः
अद्य हिन्दोलनचतुर्थी । तत्र देव्या गौरी कृत्वा कर्पूरमञ्जरी हिन्दोलके आरोहयितव्या । तन्मरकतपुञ्जस्थितेन देवेन कर्पूरमञ्जरी हिन्दोलन्ती द्रष्ट
For Private and Personal Use Only