SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] जीवानन्दनम् । द्वितीयो वैतालिक: राग मुग्वेन दरदर्शिततारकेण - मां व्यञ्जतीमपि समेत्य करेण गाढम् । आलिङ्गयते कुमुदिनीति रुषापराद्रि यातां निशां द्रुतमनुव्रजतीव चन्द्रः ॥ ५ ॥ अपि च । प्रातर्जातमिति द्रुतं प्रशिथिलं बद्धा दुकूलं दृढं धम्मिलं च्युतमाल्यमप्युपवनान्निर्गत्वरीरित्वरीः । आकृष्टांशुकपल्लवे कठिनयोरालिङ्गय वक्षोजयो राघ्रायाननपङ्कजे च कथमप्युज्झन्त्यहो कामिनः ॥ ६ ॥ नार्गारकः-तदधुना राजकार्ये चावहितस्तिष्ठामि । (इति निष्क्रान्तः ।) शुद्धविष्कम्भकः । (ततः प्रविशति प्रासादाधिरूट: प्रतीहायाँ धारणया दशितमागों मत्री ।) मत्री-संप्रति हि सोपानानि हिरण्मयानि परितः प्रत्युप्तरत्नान्यहं पादाभ्यां समतीत्य किंकरगणालम्बी स्वयं पाणिना । भित्तिप्वालिखितैर्वृतं खगमृगस्त्रीपुंसवृक्षाचलै रारुक्षं निटिलाक्षशैलधवलं प्रासादमभ्रंलिहम् ॥ ७ ॥ (विचिन्त्य स्वगतम् ।) अहो दुरन्तता राजधर्माणाम् । आत्मानं परिरक्ष्य दुष्करतपोवृद्धद्विजाराधन र्दानीयेषु च भक्तिपूर्वमसकृद्दानप्रदानैरपि । दण्डं दण्डयितव्यमात्रविषयं कृत्वा धरित्रीतल राज्ञा धर्मपथ मति क्रमयता संरक्षितव्याः प्रजाः ॥ ८॥ कि बहुना । वश्रेयसाथै यततेऽनिशं या राज्ञा किलानेन पृथग्विमर्शः। स्वस्मिन्नमात्येषु सुहृत्सु राष्ट्र दुर्गेषु कोपेषु बलेषु कार्यः ॥९॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy